________________ सागारियपिंड 626 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड डिगाहेत्तर / सारियनायए (पुस्तकान्तरे सागारिय इति पाठः। सिया सारियरस एग वगडाए अन्तो अपिनिपयाए सारियं चावजीवइ, तम्हा दावए, नो से कप्पइ पडिगाहेत्तए 10 सारियनायए सिया सारियस्स एगवडाए बाहि पापया" सारियं चोवजीवइ, ता हा दावार, नोरा कप्पड़ पडिगाहेत्तए 11 / सारियनायए सिया सारियरस एगबगलाए वाहि अभिनिपयाए सारियं चोवजीवइ,तम्हा दावए, नो रोकपपइपडिगाहत्तर 12 / सारियन या सिया सारियरस अभिनियगडाए एगदुदाराए एगान--- क्रवमापसेस ए अन्तो एगपयाए सारियं चावजीवइ. सम्हा दाव', नो से कापइ पडिगाहेत्तए 13 / सारियनायए सिया सारियस्स अभिनिव्वगडाए गदुवाराए एगनिक्खमपवेसाए अभिनिपयाए सारियं चोवजीवइ, तम्हा सावर, ना से कप्पइ पडिगाहेतए 14 / सारियनायए सिया सारियरस अभिनिव्वगड ए एगदुवाराएएग-निवखमणपवेसाए बाहि गपया र सारिशं पबिजोवइ, रम्हा दाबए, ना से कंप्यइ पडिगा हेतए 15 / सारियनाराए सिया सारियर स अभिनव्वगडाएएगदुवारा एगनिक्खमणपवसाए बाहि अभिनि-पयारसारियं चोवजीवइ, तम्हा दावए, नो से कप्पइपडिगाहत्तए 16 / अत्र अभिनिदगडाए पृथग्गहे एकद्वार एक निष्क्रमणप्रवेशे कनिवेशनान्तर्वर्तित्वत्तथा। अभिनिपयाए' इति अभिप्रत्येक नियताविकता प्रजचुल्ली अभिनिप्रजा तस्यां शेष सुगमम / संप्रति भाष्य विस्तर:पुरपच्छास्थुतो वा, वि नायगो उभयसंथुतो वाथि / ऍगवगडाएँ धरं तु, पयाउ चुल्ली समक्खाया / / 14 / / झाः का नाम-पूर्व स्तुता, यदि का-पश्वात्तस्तुतः / अथवाभयसंरतुतः स्वजनपूर्वसंस्तुतः, स्वजनपूर्वसंस्तुतो नाममातापितृपक्षावली पश्च सरतुदो भापिक्षगतः उभयसस्तुत:-तथाविधनात्रानबन्धविशषभावतः रायपक्षवत्ती एकवगडा नामक गृह प्रजातु-चुली जगार यात्रा कण लायत कानाध्यतिरस्यामिति प्रजेति यापन। एगपए अभिनिपए, अट्ठहि सुत्तेहि मग्गणा जत्थ। सागारियदोसेहिं, पसंगदोसेहिय अग्गज्झं।।१५।। एकस्यां प्रन यामभिनिप्रजायां प्रत्येक विविक्ताया प्रजायामष्टभिः सूत्रः घेण्डस्य माणा यत्र येषु सूत्रेषु प्रथमतृतीयपञ्चमसप्तमरूपेषु सागारिकदाद्विती पचतुर्थधाष्टमरूपेषु अथ प्रसङ्ग दोषर्भक्तपानमग्राह्यम् / आइल्ला चउरो सुत्ता, चउस्सालगविक्कतो। पिहगरेसुं चत्तारि, सुत्ता एक्कनिवेसणे।।१६।। आदिमानि त्वारि सूत्राणि एकगृहविषयाणि चतुः-- शाल्यासपक्षातः चतुःशालादायव द्वयोः कुटुम्बयोरवस्थानघटनात्, अन्तिमानि चत्वारि सूत्राणि पृथग्गृहेषु तान्यप्यकस्मिन् निवेशने एकस्मिन्परिक्षेपे। सागारियस्स दोसा, चउसुं चउसु पसंगदोसा य। भद्दगपंतादीया, चउसु पि कमेण नायव्या / / 17 / / चतुप प्रधम नृतीयपञ्चमसप्तमरूपषु सूत्रेषु सागारिकस्यदाषाः शया राण्डग्रह झवास्तत्रज्ञालच्या इत्ययः / चतुः द्वितीयचतुर्थ- - पाष्टमादिरूपेषु सूत्रेषु प्रसङ्गदोषाश्चतुर्वपि सूत्रेषु यथोक्तक्रमण ज्ञातव्याः, भद्रकप्रान्तादिकाः-भद्रकान्तादिकता आदिशब्दस्तरतमविशेषपरिग्राहकः। अथ कथं प्रथमतृतीयादिषु चतुई सूत्रेषु शरयातरदोषाः कथ वा अत्र प्रसङ्गदापास्तत्र आह दारुगलोणे गोरस, सूवोदगअंबिले य सागफले। उवजीवइ जं सागा-रि एगपऍ वा वि अभिनियए|१८|| दारु-काष्ठ लवण गोरसं च प्रतीतं सूपोदकं मुद्राथदकमाम्लशाकफलानि च प्रतीतानि च, यस्मात् सामारियांमति अध्यर्थे द्वितीया प्राकृतत्वात, सागारिकस्य सत्का अनेकस्यां प्रजायां प्रत्येक विविपताया वा प्रजायामुपजीवति तेन कारणेन सागारिकदोषाश्च प्रसजन्ति। एतेन 'सागारिथ च उपजीवति इति व्याख्यातम मादेकां चुली प्रतिपद्यन्ते तत आहभीयाई करभयस्स, अंतो बाहिं च होज्ज एगपया। अभिनियए विन कप्पइ, पक्खेवगमादिणो दोसा / / 16 / / भीतानि चुल्लीकरणभयात् गाथाया पष्ठी पञ्चम्यर्थ संबन्धविक्षाया का षष्ठी यस्मारचुल्लीकरणभयात्तानि तेन कारणेनान्तर्बहिर्वा धामका प्रजा.. चुल्ली भवति। अभिनिप्रजायां तु सत्यां यद्यपि सागारिकसत्कमुपजीव्यते तथापि निर्भिन्नचुजीकतया यत् गृह्यते सत्तेषामेव भवतीति सागारिकदोषा न भवन्ति / तथा प्रसङ्गदोपतो न कल्पते / तथा च आह-अभिनि. प्रजायामपिन कल्पते, यता भद्रकप्रान्तकृताः प्रक्षपादया दोषाः भद्रकः प्रक्षेपादीन दोधान कारयेत. प्रान्ताविनाशप्रभृतीन दोषान् कारयेत् / तानेवाहजं देसी तं देमो, एए घेत्तुं न इच्छते अम्हं / अहवा वि अकुलजो त्ति य, गेण्हति अदिट्ठमादीयं / / 20 / / भद्रका सा-य: प्रभूतं देहि यद्ददासि सद्य तव दास्यामः / यात तऽर-मार मह नेल्छन्ति गृहीतुम. गाथायामेकवचन प्राकृतत्वात्। एवं गद्रककृताः प्रक्षेपादया दोषाः / अथवा-प्रान्तो ब्रूते- अकुलजा एते इति कृत्वा अदृष्टादिक महन्ति एवं गहीं करोति प्रान्तो विनाशमपि। अत्रैवापवादमुपदर्शयतिबिइयपदें ऽदिट्ठगहणं, असती तं वजिएण दिट्ठस्स। दिढे विपत्थियाणं, गहणं अन्तो व बाहिं वा॥२१॥ द्वितीयपदन- अपवादपदेन यदि न केनापि दीयमानं दृष्ट तदाऽस्य दृष्टस्य ग्रहणग / अथ सर्वथा केनाप्यदृष्ट न प्राप्यते तदा तदभावे-तद्वर्जितेन दृष्टस्य ग्रहणम् / तथा प्रस्थितानां गन्तुं चलितानां सागारिकेण दृष्टऽपि दर्शनऽपि अन्तर्बहिवा ग्रहण भवति। सागारिकस्य चक्रिकादिशालाविषयमासागारियस्स चक्कि यासाला साहारणवक यपउत्ता, तम्हा दावए, णो से कप्पति पडि गाहित्तए / / 17 / / सागारियस्स चक्कियासाला णिस्साहारणवक्कयपउत्ता दावए