________________ सागारियपिंड 630 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड एवं से कप्पति पडिगाहित्तए॥१८॥ सागारियस्स गोलियसाला साहारणवकियपउत्ता तम्हा दावए, नो से कप्पति पडिगाहित्तए ||16 / / सागारियस्स गोलियसाला निस्साहारणवक्कयपउत्ता तम्हा दावए, एवं से कप्पति पडिगाहित्तए।।२०।। सागारियस्स बोधियसाला साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पति पडिगाहित्तए।।२१।। सागारियस्स बोधियसाला निस्साहारणवक्यपउत्ता तम्हा दावए, एवं से कप्पइ पडिगाहित्तए |22|| सागारियस्स दोसियसाला साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पइ पडिगाहित्तए // 23 // सागारियस्स दोसियसाला निस्साहारणवक्कयपउत्ता तम्हा दावए, एवं से कप्पइपडिगाहित्तए ||24|| सागारियस्स सोत्तियसाला साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पइ पडिगाहित्तए ||25|| सागारियस्स सोत्तियसाला निस्साहारणवक्कयपउत्ता तम्हा दावए, एवं से कप्पइ पडिगाहित्तए।।२६।। सागारियस्स बोडियसाला साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पइ पडिगाहित्तए।।२७।। सागारियस्स बोडियसाला निस्साहारणवकयपउत्ता तम्हा दावए, एवं से कप्पइ पडिगाहित्तए / / 28|| सागारियस्स गंधियसाला साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पइ पडिगाहित्तए ||26! सागारियस्सगंधियसाला निस्साहारणवक्कयपउत्तातम्हा दायए, एवं से कप्पइ पडिगाहित्तए // 30 / / सागारियस्स सोडियसाला निस्साहारणवक्कयपउत्ता तम्हा दावए, नो-से कप्पइ पडिगाहित्तए ||31|| सागारियस्स सोंडियसाला निस्साहारणवक्कयपउत्ता तम्हा दावए, एवं से कप्पति पडिगाहित्तए // 62 / सागारियस्स चक्कियसाला साहारणवधुय-पउत्ता तम्हा दावए, नो से कप्पइ पडिगाहित्तए।३३।। सागारियस्स चक्कियसाला निस्साहारणवधुयपउत्ता तम्हा दावए, एवं से कप्पति पडिगाहित्तए॥३४॥ अस्य सूत्रस्य संबन्धमाहसाधारणमेगपय-त्ति किच तहियं निवारियं गहणं! इदमवि समाण्णं चिय, साहारणसालसुयजोगो।।२२।। अनन्तरसूत्रेष्वेकस्यां प्रजायां साधारणमिति कृत्वा तच ग्रहण निवारितम् इदमपि च वक्ष्यमाणं साधारणशालासु सामान्यशालासु सामान्यसाधारणमतो निषिध्यत्ते अनेन संबन्धेनायातस्यास्य (सू०१७) व्याख्या-सागारिकस्य शय्यातरस्य चक्रिकाशालातैलविक्रयशाला इत्यर्थः, सागारिकेणात्मना सह साधारणा वक्रयप्रयुक्ता यत्तस्यां शालाया प्रक्षिप्यते, यश्च तस्य लाभात्सागारिकेण साधारण इत्यर्थः / तस्मात्-शालाया मध्यात् यत्साधूचितं तैलादिकमन्यो दापयति तत् 'से' तस्य साधोर्न कल्पते इति प्रथमसूत्रार्थः / / 17 / / तथा सागारिकस्य वक्रिकाशाला-तैलयन्त्रशाला सा निस्साधारणवक्रयप्रयुक्ता न किमपि सागारिकसाधारण तत्र भाण्डं प्रक्षिप्तमस्तीति भावः, तस्मात् निस्साधारणवक्रयशालामध्यात् दापयति एवं से' तस्य साधाः कल्पते प्रतिग्रहीतुम, एष द्वितीयसूत्रार्थः // 18|| एवं कौलिकशालाबोधिकशालादौषिकशाला सौत्रिकशालागन्धिकशालासूत्राण्यपि भावनीयानि / (व्य०।) संप्रति चक्रिकादिशब्दव्याख्यानार्थमाह-- तिल्लियगोलियलोणिय,दोसिय सुत्तियबोहिय कप्पासे। गंधिय सोडियसाला, जा अण्णा एवमादीओ // 23 // चक्रिका नाम-तैलिकास्तैलविक्रयकारिणः, एवं गोलिका लावणिका दौषिकाः सौत्रिकाः बोधिका काप्पासाः। गन्धिकाशालाः शौण्डिकशाला अन्या अपि च या एवमादिका गन्धप्रधाना सा गन्धिकशालेत्युच्यते। ववहारे उद्देस-म्मि नवमए जत्तिया भवे साला। तासि परिपिंडियाणं, साहारणवज्जिए गहणं // 24|| व्यवहारे नवमे उद्देशके यावत्यः शाल्पः-शालासूत्राणि भवन्ति-विद्यन्ते तासां सर्वासा परिपिण्डतानामयं तात्पर्यार्थः, यत्र साधारणमविभक्त क्रयाणकं तत्र प्रतिषेधः साधारणवर्जिते तु ग्रहणम्। संप्रति साधारणशब्दशालाशब्दव्याख्यानार्थमाह-- साहारणसामन्नं, अविभत्तमछिन्न संघडेगहूँ। साल त्ति आवणो त्ति य, पणियगिह चेव एगहुँ / / 25 / / साधारण-सामान्यम्-अविभक्तमच्छिन्न संस्कृतमिति एकार्थम्, एते सर्वेऽपि शब्दा एकार्थिका इत्यर्थः, शाला इति वा आपण इति वा पणितगृहमिति वा एकार्थः। साहारणा उसाला, दव्वे मीसम्मि आवणे भंडे / साहारणओ पत्ते,छिन्नं वोच्छं अछिन्नं वा / / 23 / / साधारणा तु शाला भण्यते, मिश्रे द्रव्ये सति / किमुश्त भवतिअन्यस्यापि तिला एकत्र निश्रयित्वा पील्यन्ते पीलयित्वा च एकत्र विक्रीडन्ति / अथवा- साधारणेनावक्रयेण युक्ते आपणे भाण्ड वा क्रयाणके साधारणशाला गवति। तथा छिन्नमछिन्नं या वक्ष्य एष गाथासंक्षेपार्थः। सांप्रतमेनामेव विवरीषुः प्रथमतो द्रव्यमिश्रे इति व्याख्यानयतिपीलंति एक्कतो वा, विक्कति य एक्कतो करिय तेल्लं / अहवा विवक्कएणं, साहारणवक्कयं जाण / / 27 / / अन्यस्यान्यस्य तिलान् एकत्र समीलयित्वा पीलयन्ति ततो विक्रीणन्ति। अथवा-पृथक् पृथक् तिलान् पीलयित्वातैलं कृत्वा एकत्र विक्रीणन्ति, तदेवं द्रव्ये मिश्रे साधारणवक्रयप्रयुक्ता शाला व्याख्याता / अथवाअन्यथा साधारणवक्रयप्रयुक्तेति व्याख्यानयति / अथा-वक्रयेणभाटकेन या साधारणशाला प्रयुक्ताव्यापरिता तत्र तल्लभ्यते भाण्डक--