________________ सागारियपिंड 628 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड ह--एकतरदोषात भद्रकदोषात्, प्रान्तदोषप्रसङ्गाद्वा इत्यर्थः / यधेवं सूत्रे करमात्कल्पते इत्युक्तमत आह- अधिकृतस्य-कालिकसूत्रस्य निपातः प्रवर्त्तमानमेभिर्वक्ष्यमाणैः कारणैः एतच ज्ञायते व्याख्यानात कालिकसूत्रं च व्याख्यानप्रधानम् ! तथा चाऽऽहजं जह सुत्ते भणियं, तहेव तं जइ विआलणा नत्थि। किं कालियाणुओगो, दिट्ठो दिट्ठप्पहाणेहिं / / 8 / / यहाथा सूत्र कालिके भणितम् / तद्यदि तथैव प्रतिपत्तव्यं न पुनर्वि-- चारणा कारिदरित तर्हि दृष्टिप्रधानैः युगप्रधानैरित्यर्थः किं करमाका - लिकानुयोगो दृष्टः, तस्मादस्ति विचारणा, सा वात्र प्रामुक्तस्वरूपेति। तत्र यदुक्तोऽस्माभिः कारणः कालिकसूत्रनिधाा इति तानि कारणान्याहअद्दिट्ठस्स उ महणं, अहवा सागारियं तु वज्जेत्ता। अन्नो पेच्छउ मा वा, पेच्छंते वावि वचंता / / / यदि केनापि सागारिकसत्केन यत् दीयमानं न दृश्यते तदस्यादृश्यस्य ग्रहणं भवति / अथवा-सागारिक-शय्यातरं वर्जयित्वा अन्यो दीयमान प्रेक्षता वा मा वा / अथवा-सागारिके प्रेक्षमाणे व्रजन्तोन तिष्ठनिक, कवलं दानवेलायां तदृष्टिः परिहियते। तत उक्तं सूत्रे कल्पते इति।। तदेवमादेशविषयं सूत्रचतुष्टयं भावयति-- दासभइगाण दिज्जइ, उक्खित्तं जत्थ भत्तयं निययं / तम्मि वि सो चेव गमो, अंतोबाहिं वदे तम्मि / / 10 / / दास भृतिकादिसत्रचतुष्टय ऽपि प्रथमसूत्र तृतीयसूत्र र प्रालिहा . 'स्वभजना तस्मिन् दापयति सागारिकपिण्ड इति कृत्वा नकाते रात्र पुनद्वितीये चतुर्थ व सूत्रे दासभृतकानामुरिक्षा हस्तोपाटित नियल भक्तक दीयते दत्तं च तैः स्वगृहं नीयते, तस्मिन्नपि दासतकादी निवेशनस्यान्तर्बहिर्वा ददति तत्र सूत्रेराव गमः-प्रकारः कल्पते वस्तुतः, पर भद्रकान्तादिदोषप्रसङ्ग तो न गृहाते / यदा तु केनापि रागारिकः सकेन र रादि वा सागारिक मुक्या अन्यः प्रेक्षतांधा तदा गृहाते / यहात ताई 'सागारिधरस आदेसे वापिरोया) दासं वागयो।'' इम्पनेन एकारण यचार्येव सूत्राणि करमान्न कृतानि / उच्यन्तेनिययाऽनिययविसेसो, आएसो होइदासभयगाणं / अचियमणच्चिए वा, विसेसकरणं पयत्तो वा / / 11 / / आदेशदामभृतःकाना भवति नियतानां नियतकालियः / तथा आदेश: पिदाचिदागच्छति, कतररथानियत दीयते, सास मृल्कान नियतम् / तथा आदेशरणार्थित... सत्कारपुरका दीयते, दारसवान सत्कराकरणतोऽनचितम तथा आदेशस्य भोजन विधिसंपादनाय महाप्रयत्नः संभाग विधीयते, दारभूतकानांतुन तादृशः प्रयत्न इति, दासभृतकसूत्रचतुष्टयादेशस्तचतुष्टयाद्विश्लेषकरणपृथक्करणम्। सागारिकस्य एकचुल्ल्या पक्वान्नग्रहणे विधिमाहसागारियणायए सिया सागारियस्स एकवगडाए अंतो एगपयाए सारियं चोपजीवइ तम्हा दावए, नो से कप्पइ पडिगाहेत्तए। सागारियनायए सिया सागारियम्स एगवगडाए अंतो अभिनिपयाए सागारियं च उवजीवइ तम्हा, दावए णो से कप्पति पडिग्गाहित्तए ||10|| सागारियणायए सिया सागारियस्स एगवगडाए बाहिं सागारियस्स एगपयाए सागारियं च उवजीवइ तम्हा दावए णो से कप्पति पडिगाहित्तए|११|| सागारियणायए सिया सागारियस्स एगवगडाए बाहिं सागारियस्स अभिनिपयाए सागारियं च उवजीवइ, तम्हा दावए णो से कप्पति पडिगाहित्तए / / 12 / / सागारियस्स णायए सिया सागारियस्स अभिणिव्वगडाए एगदुवाराए एगनिक्खमणपवे-साए अंतो सागारियस्स एगपयाए सागारियं च उवजीवइ,तम्हादावए,णो से कप्पति पडिगाहित्तए // 13 / / सागारियस्स णायए सिया सागारियस्स अभिणिव्वगडाए एगदुवाराए एगणिक्खमणपवेसाए सागारियस्स अमिनिपयाए सागारियं च उवजीवइ, तम्हा दावएणो से कप्पति पडिगाहित्तए ||14|| सागारियस्सणायए सिया सागारियस्स अभिणिव्वगडाए एगदुवाराए एगनिक्खमणपवेसाए बाहिं एगफ्याए सारियं चोवजीवइ, तम्हा दावए नो से कप्पइ पडिगाहित्तए।।१५।। सागारियस्स णायए सिया सागारियस्स अभिनिव्वगडाए एगदुवा-राए एगनिक्खमणपवेसाए बाहिं अमिणिप्पयाए सागारियं च उवजीवइ, तम्हा दावए, नो से कप्पति पडिगाहित्तए।।१६।। 'सागारियरस' त्यादि अस्य संबन्धप्रतिपादनार्थमाहनीसह अपडिहारी, समणुण्णाओ ति मा अइपसंगा। एगपए परपिंडं, गेण्हे परसुत्तसंबंधो // 13|| निसृष्टो-दत्तोऽप्रतिहारिपिण्डः, समनुज्ञात इति विचिन्त्य मा अतिप्रसड़त एकस्यां चुल्ल्यां शय्यातराव्यतिरिक्तस्यापिण्ड गृह्णीयादिति परसूत्रस्यपरविषयसूत्राष्टकस्य संबन्धः / अनेन संबन्धेनायातस्यास्य (6) व्याख्या--सागारिकज्ञातकः-सागारिकस्वजनः रथात, सागारिकस्य एगवगडाए' एकस्मिन् गृहे सागरिकस्यान्तरे तम्या प्रजाया-चुल्ल्यां सागारिक चोपजीवति तरमाद्धापयेत्न से तस्य साधोः कल्पते प्रतिग्राहयितुं सागारिकासलचुरल्याहारलवणाधुपजीवनतस्तस्य शय्यातरपिण्डरय शय्यातरसत्व वाल।।। एवं शेषाण्यपि सप्त सूत्राणि भावनीयानि। पाठः पुनस्तेषामेवभ-- 'सागारियनायए (इदं सूत्रसप्तकं मूलं उक्तमपि तौकारानु - राधात्पुनरुपातम् / ) सिया सागारियर स गवगड़ गए अन्तो एमपयाए सागारियं चोवजीवई, तम्हा दायए, नो से पइप