________________ सागारियपिंड 627 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड दव्वस्स य दुल्लभता, सागारिणिवेसणा ताहे / / 303 / / त्रिकृत्वः स्वक्षत्रे चतुर्पु दिक्षु सक्रोशयोजने गवेषितस्थापिधृतादेव्यस्य / अथवा-दुर्लभता भवति तदा सागारिकपिण्डनिषेवणं कर्त्तव्यम् / गत सागारिकपिण्डद्वारम् / बृ०६ उ०। ध०पञ्चा०। सामारिकस्य आदेशादन्तर्वगडायां विधिमाहसागारियस्स आएसे अंतोवगडाए भुंजइ णिट्ठिए णिसिट्टे (निसट्टे इति पुस्तकान्तरे / ) पाडिहारिए; तम्हा दावए, णो से कप्पति पडिगाहित्तए।।१।। सागारियस्स आएसे अंतोवगडाए भुंजइ णिहिए णिसिट्टे अपा-डिहारिए ; तम्हा दावाए, एवं से कप्पति पडिग्गाहित्तए 2 / / सागारियस्स आएसे बाहिं वग्गडाए भुंजइ णिहिए णिसिट्टे पाडिहारिए, तम्हा दावाए, एवं से नो कप्पति पडिग्गाहित्तए|३| सागारियस्स आएसे बाहिं यगडाए मुंजइ णिहिए णिसिट्टे अपाडिहारिए तम्हा दावाए एवं से कप्पति पडिग्गाहित्तए / / 4 / / सागारियस्स दासेइ वा पेसेइ वा भयएइ वा भतिण्णए वा अंतोवगडाए भुंजइणिहिए णिसिद्धेपाडिहारिएतम्हादावाएणो से कप्पति पडिगाहित्तए / / 5 / / सागारियस्स दासेइ वा पेसेइ वा भयएइ वा अंतोवगडाए भुंजइ णिट्ठिए णिसिढे अप्पाडिहारिए तम्हा दावए से कप्पति पडिग्गाहित्तए।।६।। सागारियस्सदासेइवा पेसेइ वा भयएइ वा बाहिं वगडाए भुंजति णो णिट्ठिए णिसिटे पाडिहारिए तम्हा दावए णो से कप्पति पडिगाहित्तए।।७। सागारियस्सदासेइ वा पेसेइवा भयएइ वा बाहिं वगडाए वा भुजइ णिट्ठिए णिसिढे अप्पाडिहारिए तम्हा दावए एवं से कप्पति पडिगाहित्तए।।८।। व्य०९ उ01 सागारिको नाम शय्यातरस्तस्यादेश आयासकर आदेशः। यदि वाआदिशति इति आदेशः / अथवा-आदेशत इति शब्दसंस्कारस्तस्य व्युत्पनिमग्रे वक्ष्यामः / स च नायको मित्रं प्रभुः परतीर्थिको वाष्टव्यः / वगडा नाम परिक्षेपस्तस्यान्तमध्ये भुक्ते पदार्थान-ओदनादीन, किविशिष्टानित्याह-निष्ठितान-निष्ठां नीतान् निसृष्टान्-प्रातिहारिकान सागारिकान- सागारिकभुक्तशेषान् तस्मात्- परिनिष्ठितादिमध्यात् दापयति न 'से' तस्य कल्पते प्रतिग्रहीतुम् / / 11 / एवं शेषाण्यपि त्रीणि सूत्राणि भावनीयानि एवं चत्वार्यादेशविषयाणि चत्वारि दासादिविषयाणि / इह यत्र यत्र प्रातिहारिक तत्र तत्र सागारिकपिण्ड इति न कल्पते / यत्र यत्र पुनरप्रातिहारिकं तत्र तत्र न सागारिकपिण्ड इति कल्पत / प्रथम-तृतीयपञ्चमसप्तमसूत्रेषु सागारिकपिण्ड इति कृत्वा न कल्पत द्वितीयचतुर्थषष्ठाष्टमसूत्रेषु न भवति सागारिकपिण्ड इति कल्पते / केवल भद्रकान्तदोषतो वज्र्यत इति सूत्राष्टकभावार्थः / व्य०६ उम ( आएस' शब्दे द्वितीयभागे 46 पृष्ट भाष्यकृत्कृता विषमपदव्याख्या गता। संप्रति नियुक्तिविस्तरःआएसदासभइए, अट्ठहि सुत्तेहिं मग्गणा जत्थ। सागारियदोसेहिं, पसंगटोसेहि य अगज्यो / / 3 / / आदशा-यथोक्तरूपः दासः--आजन्मावधि किकरः, भृतकः .. कियत्काल मूल्येन धृतः। आदेशश्च दासश्च भृतकश्व आदेशदासभृतक तत्र च पिण्डस्याष्टभिः सूत्रैः मार्गणा कृता। यत्र सागारिकदोषः प्रसनदोषैश्व भद्रकप्रान्तककृतैरगाह्यो भवति। __साम्प्रतमष्टानामपि सूत्राणां विभागमाहतत्थादिमाई चउरो, आएसे सुत्तमादिया। दो चेव पाडिहारी, अपाडिहारी भवे दोण्णि / / 4 / / तत्र तेषामष्टानां सूत्राणां मध्ये आदिमानि चत्वारि सूत्राणि आदेशे प्रागुक्तस्वरूपे आख्यातानि। तत्रापि द्वे सूत्रे प्रातिहारिणि द्रष्टव्ये द्वे च सूत्रे अप्रातिहारिणि। प्रथमतृतीये प्रातिहारिणि, द्वितीय चतुर्थे अप्रातिहारिणि / अन्तो बहिं वा पि निवेसणस्स, आवस्सएणं ठविए सगारो। भत्तं न एयस्स विसेसजुत्तं, तम्मी दलंते खलु सुत्तबंधो // 5 // निवेशन-गृह तस्यान्तर्बहिर्वा स्थिते सागारिकेशय्यातरे यदि आदेश एव आदेशक:-प्राघूर्णकस्तेन वा सह स्थिते यद्भक्तं विशेषयुक्तविशेषतो निष्ठां नीतं तन्न एतस्य प्राघूर्णकस्य संबन्धि, किंतु सार 'रेकस्यततस्तस्मिन् ददति सूत्रसंबन्धः-- सूत्रोपनिपातः / प्रातिहारिकभोजितया तस्मिन ददति प्रथमे तृतीये च सूत्रे न कल्पते सागारिकपिण्डत्वात, द्वितीये चतुर्थ चाप्रातिहारिकभोजितया कल्पते। तदायत्वात्केवल भद्रकप्रान्तदोषप्रसङ्गतो न गृह्यते। एतदेवाहदोण्ह सागायरियस्स,दोसा दोण्हं पसंगतो दोसा! भद्दगपंतादीया, होन्ति य इमे उ मुणेयव्वा / / 5 / / द्वयोः प्रथमतृतीययाः सूत्रयोः सागारिकस्य दोषान्-शय्यातरपिण्डत्वान्न कल्पते इति भावः / द्वयाद्वितीयचतुर्थयोः प्रसङ्ग तो दोषाः भद्रकप्रान्तादिकाः आदिशब्दादतिभद्रकातिप्रान्तादि-परिग्रहः , तेच इमे-वक्ष्यमाणा भवन्ति। तानेवाहएएण उवाएणं, गेण्हति भद्दे उग्गमेगतरं। पंतो दुदिधम्मा, विणासगरिहादिय निसिं वा।।६।। भद्रकश्चिन्तयति- साधवः एतेनोपायेन मदीयं पिण्ड गृह्णन्ति / ततः चिन्तरित्या उद्गमदोषाणामेकतरं दोषं कुर्यात्। यस्तु प्रान्तः स पापीयान दुर्दृष्टधर्मा तद्गृहं पिण्डग्रहणतो दिवा निशि वा कोपावेशतो विनाः कुर्यात, गहाँ वा दिवानिशमिति। सुत्तम्मि कप्पइ त्ति य, बुत्ते किं अत्थतो निसेहेह। एगयरदोसें कालिय, सुत्तनिवातो इमेहिं तु / / 7 / / सूत्रे कल्पते इत्युक्ते किं यूयमर्थतो निषेधयत ? सूरिश