________________ सागारियपिंड 625 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड सुव्वत्तसोत्तिगादिव, चरेंति जतिणो वि डंभेणं / / 352 किमवमिदानीमस्माकं सत्कं न भवति क्षेत्रान्तरमागतमिति कृत्वा कल्पते, तदप्यसङ्गतम, यत् क्षेत्रान्तरितमपि सदोषं भवति, तदमी सुव्यक्तश्रोत्रिया इव-धिग्जातीया इव यतयोऽपि सन्तो दम्भेन चरन्ति / किमुक्तं भवति-धिग्जातीयाश्च अशूद्रान्नव्रतमिति कृत्वा शूद्रगृहे न समुद्दिशन्ति परं तन्दुलादीनि गृह्णन्ति, तथा तेषा-मशूद्रान्नव्रते दम्भः, एवममीषामपि शय्यातरपिण्डपरिहारादेव्रतं न भद्रकं लक्ष्यते। अथाहृतिका निर्हतिका वा पापकारणेन गृह्यत इत्याहदुविहे गेलण्णम्मि, णिमंतणादव्वदुल्लभे असिवे। ओमोदरिऍ पओसे, भए य गहणं अणुण्णायं // 353 / / अरय व्याख्या प्राग्वत्। अत्र निमन्त्रणापदं विशेषतो भावयतिणिब्बंधणिमंतंते, भणंति भजिंदलाहिजा एसा। तंपुण अविगीतेसुंगीया इतरं पिगेण्हंति॥३५४|| शय्यातर महत निर्बन्धन निमन्त्रयमाण साधवो भणन्ति, यत्ते चैषा भर्जिका प्रहेणका आहृतिका वा तां प्रयच्छ तत्पुनराहतिकाया निर्हतिकाया वा राहणमगीतार्थाः कुर्वन्ति।ये तु गीतार्थास्ते-इतरमपिसागारिकपिण्डमपि गृह्णन्ति। णेच्छंतमगीतं ते-णेव य सुत्तेण पत्तिए बेंति। सच्छंदेणण भणिमो, फुडवियडमिण भणति सुत्तं // 355 / / अथ गीतार्था आहृतिका निर्हतिका वा नेच्छन्ति गृहीतुंततः तेनैव सूत्रेण प्रत्यये ब्रुवन्ति / अथ आचार्या वयं स्वच्छन्देनस्वाभिप्रायेण न भणामः किं तु रफुटविकटमतीव व्यक्ताक्षरमिदमेव सूत्रं भणति। यथा कल्पते सागारिणः प्रतिगहीता आहतिका परेण च प्रतिगृहीता निर्हतिकेति। अपि च- . जंतं जगप्पदीवे-हिंपणीयं सव्वभावपण्णवणं। ण कुणति सुतं पमाणं,णसो पमाणं पवयणम्मि॥३५६|| ततः सकलत्रिलोकीप्रसिद्ध जगत्प्रदीपैर्भगवद्भिस्तीर्थकरैः प्रणीत सर्वेषामुत्सर्गापवादनिशयव्यवहारादीनां भावप्रज्ञापनाप्ररूपणा / यत्तथाविधं श्रुतं यः कश्चित्प्रमाणं न करोति नासौ प्रवचने चतुर्वर्णसतमध्ये प्रमाणं भवति। अमुमेवार्थमन्योक्तिभङ्गया दृढयतिजस्सेव पभावुम्मि-लिताइँ तं चेव हयकतग्घाइं। कुमुदाइँ अप्पसंभा-वियाइँ चदंउवहसंति॥३५७।। यस्यैव प्रभावेणोन्मीलितानि-प्रबुद्धानि तमेव चन्द्र कुमुदान्युपहसन्ति इस संयः कथंभूतानीत्याह-हतकृतघ्नानि, हतशब्दो निन्दावाचकः कृतघ्नतया पायानीत्यर्थः / आत्मानं संभावयन्ति, वयमेव शोभनानि नामीत्यभिमन्यन्ते तच्छीलानि च यानि तान्यात्मसंभावितानि, एवंविधानि पग्मोपकारिणमपि चन्द्र वयमतीवावदातानि भवांस्तु. सकलङ्कत्वान्न तथेति स्वकीयश्वेतप्रभापटलेनोपहसन्तीयुटाते / एवं ! मार्या भवन्तोऽपि यस्येव प्रभावेणोन्मीलितविवेकलोचनाः संजाताः तदेव श्रुत सांप्रतमप्रमाणयन्तो हतकृतघ्ना इव लक्ष्यन्ते। ते एवं प्रज्ञापिताः सन्तः प्रतिपद्यन्ते, सूत्राशातनापातकतया अगीतार्थाः। अथाहृतिकादिग्रहणसूत्रम्सागारियस्स अंसियाओ अविभत्ताओ अव्वोछिन्नाओ अव्वोगडाओ अनिज्जूढाओ तम्हा दावए, नो से कप्पइ पडिग्गाहित्तए |23|| सागारियस्स अंसियाओ विभत्ताओवोच्छिन्नाओ वोगडाओ निज्जूढाओ तम्हादावए, एवं से कप्पइपडिग्गाहित्तए॥२४|| अथास्य सम्बन्धमाहछिन्नममत्तो कप्पति, अच्छिन्न ण कप्पति अह तुजोगे। पत्तेगंवा भणितो,इयाणिसाहारणं भणिमो॥३५८|| आहृतिका निर्हतिका पिण्डवदंशिका पिण्डोऽपि सामारिकेण छिन्नममत्वो न ममायमिति न भावान्निर्वर्तितः कल्पते अच्छिन्नममत्वस्तु न कल्पते। अथैष योगः संबन्धः / यद्वा-प्रत्येकमेककस्यैव सागारिकस्य सत्कं पिण्डमाश्रित्य विधिर्भणितः, इदानीं तु सागा-रिकस्यान्येषां च साधारण पिण्डमधिकृत्य विधि भणामः, अनेन संबन्धेनायात्रस्यास्य (23-24) व्याख्यासागारिकस्य या अंशिका तस्या अन्येषामशिकाभ्योऽविभक्ताया अव्यवच्छिन्नाया अव्याकृताया अनिगूढाया मध्यात्कश्विद्भक्तपान दद्यात्, नो 'से' तस्स साधोः कल्पते प्रतिग्रहीतुम् / / सागारिकस्य अंशिकादि-भक्तव्यवच्छिन्ना व्याकृता निगूढा च यरमाद्राशेर्भवति तस्माद् दद्यात् एवं 'से' तस्य कल्पते प्रतिग्रहीतुमिति सूत्रसंक्षेपार्थः। अथ नियुक्तिविस्तर:सागारियस्स असिय, अविभत्ता खेत्तजं ततो जेसु / खीरे मालाकारे, सॉगारदिट्ठ परिहरंति ||356 / / सागारिकस्यांशिका अविभक्ता न कल्पते। सा च क्षेत्रे वा भोज्येषु वा क्षीर वा मालाकार वा संभवति। अत्र सागारिकदृष्ट सर्वत्रापि परिहरन्तीति नियुक्तिगाथासमासार्थः। अथैनामेव विवरीषुः सूत्रस्य विषभपदानि तावद्विवृणोतिअसो त्ति व भागो त्ति व, एगटुं पुंज एव अविभत्तं / कयभागो वि ण सव्वो, विच्छिजति सा अवोच्छिन्ना // 360 / / अंश इति वा भाग इति वा एकार्थपदौ अंशएवाशिका स्वार्थ कः प्रत्ययः / तत्र यावान् सागारिकादीनां साधारणवोल्लकैरुपस्कृतः तावानद्याप्यखण्डपुज एव / अथाशेन भाागादिविवक्षा कृता सा अंशिका अविभक्तेल्युच्यते। यत्र सुभागा पर मुलराशिकृतो भागोऽपि न सांध्यवच्छिद्यते सा व्यवच्छिन्ना। अध्वगडाओ तुडभे, ममं तु वा जा ण ताव णिदिसति। तत्थेव अछग्गुमाणी, होति अणिच्छूहिया अंसा // 361 / / सर्वेषामपि भागा: स्थापिताः परमेष भागस्तव एष पुनमें - मेत्येव यत्र भाग न निर्दिशति सा अव्याकृताऽभिधीयते / या