________________ सागारियपिंड 624 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड न शेषा इति वाक्यशेषः / यथेहैव सूत्रे यथा भावेन परिणते आनेतरि यदि सागारिको नपश्यतिततः कल्पते प्रतिग्रहीतु द्रव्यम। एतेन पर्यायणार्थम्आहृतिकामिच्छति न शेषेरपि परिणतक्षेत्रच्छिन्नतादिभिःपयायः / एवमत्रापीप्सितेऽनीप्सिते चवस्तुनिसूत्रकारः कथं सत्रं वध्नीयादित्याहविधिर्वा तत्र सूत्रे वक्तव्यः / यथात्रैवाह-तिकासूत्रे द्वितीय आलापके बारणा वा प्रतिषेधः, यथैवेह वधबन्धे आलापके उभयं वा विधिप्रतिषेधरूपं कचिदेकत्रापि सूत्रे शिष्यमतिविकाशनार्थ सूरय इच्छन्ति। यथा- "कप्पइ निग्गथीण पक्के तालपलंबे भिन्ने पडिग्गाहित्तये से वि विहिभिन्ने, ना चेव णं अवि-हिभिन्ने' / / 5 / / (वृ) (सूत्रस्यास्य व्याख्या 'पलंय' शब्दे पक्षमभाग 714 पृष्ठे गता।) अपिचउस्सग्गओ णेव सुतं पमाणं, ण वाऽपमाणं कुसला वयंति। अंधो हि पंगुं वहते स वावि, कहेइ दोण्हं पि हिताय पंथं // 345 / / तत्र उत्सर्गत:-- सामान्येन श्रुत-सूत्रं नैव प्रमाण न वा अप्रमाणम, किन्तुपूर्वापराविरुद्धवृद्धस प्रदायागते नार्थेन युक्तं प्रमाणम् . अन्यथा पुनरप्रमाणमित्येवं कुशलास्तीर्थङ्करगणधरा वदन्ति। तथाहि-यथ किल कश्चिदन्धो देशान्तरं गन्तुमनाः स्वयं मार्गम-पश्यन पड्गुं गन्तुमशक्त चक्षुष्भत्तया स्कन्धे विन्यस्य वहति, स चापिपगुयोरप्यात्मनस्तस्य वा हिताय गर्ताप्रपाताद्युपद्रवर-क्षणाय पन्थान मार्ग कथयति / एबमर्थनाप्रबोधितं सदन्धस्थानीय सूत्रम्, तद्यदि पड्गुस्थानीयमर्थमात्मन उपरि कृतं वहति, तदा सोऽप्यर्थः सूत्रनिश्रयागतान सम्यग विषयविभागदर्शनतया निष्प्रत्यपायं मुक्तिमार्गमुपदिशति / इत्यतोऽर्थसण्यापेक्षमेव सूत्रं प्रमाणमिति रिथतम्। अथ 'जाणता वि य केई, संमोहं कातु लोभा वा' इति पश्चार्द्ध व्याचष्टअप्पसुया जे अविकोवियावा, ते मोहइत्ता इमिणा सुएण तेसिं पगासो वितमंतमेति, निसाविहंगेसु व सूरपादा।।३४६।। टे अल्पश्रुता अधीतस्वल्पसूत्रा ये वा अविकोविदा अगीतास्तिान अनेन सूत्रेण मोहयित्वा विजानन्तोऽपि लोभबहुलतया सागारिकरयाहृतिकापिण्डग्राहयन्तीति वाक्यशेषः / तेषां चैवं मोहिताना प्रकाशप्रस्तुतसूत्रार्थः कथ्यमानोऽपि तमस्तमायते प्रबलान्धकारतया परिणमते, यथा निशाविहगाउलूकाद्यास्तेषु सूर्यस्य पादाः-- किरणाः प्रकाशरूपा अतिमहान्धकारीभवन्ति / आह--यद्यवं ततः कल्पत सागारिकणापरिगृहीता आहलिकति प्रस्तुलसूत्र कथ नीयते? अत्रोच्यतेअह भावविपरिणए, अदि सुयं तु तम्मि उपउत्थे। नीहडियाए पुरओ, संछोभगमाइणो दोसा।।३४७।। यस्तमोहृतिका प्रहिणोति-नयति वा तस्मिन् भावं स्वयमेव विपरिणते न प्रहेष्यामिन नेष्यामीति वा विपरिणाममापन्ने कल्पते। यद्वा-तेन तथा गच्छता श्रुतं यस्य सकाशमहमिदं नयामि स प्रोषितो ग्रामान्तरं गतः, ततस्तरिमन् प्रोषिते राति स नेता न नयामीति परिणतः, अत्रान्तरे साधवः समायाताः, ततः सागारिकेणादृष्ट कल्पते प्रतिग्रहीतुम् / अत्र सुत्रनिपातः / तथा वक्ष्यमाणसूत्रे भणिष्यमाणाया निहतिकायां सागारिकस्य पुरतो गृह्यमाणाया सछोभकः प्रक्षेपक आदिशब्दानिष्काशनशय्याव्यवच्छेदादयश्च दोषा भवन्ति / अतः सागारिकस्य पुरतः सा न गृहीतव्या। अथ कशं रा तत्राहृतिकानयने विपरिणमतीत्युच्यतेनीयं पि से ण घेच्छिति, धम्मो व जतीण होति दिंतस्स। बसणब्भुदओ वा सिं, भंडणकम्मे य अद्धण्णा / / 348|| मया तत्र नीतमप्ये तत् घतपूरादिकं स न ग्रहीष्यति, यद्वायतीनामेवविधं द्रव्य ददतो मम धर्मो महान भवति। अथवा येषा समीपे तन्नीयते तेषां स्वजनमरणधनहरणादिकं व्यसनं शोककारणमजनिष्ट, अभ्युदयो वा कोऽप्युत्सवविशेषस्तेषां वर्त्तते, भण्डन-वाक्कलह इदानीं महता भरेण वर्तते / कर्मणि कृष्यादी ते अध (न्याः) नाः- अक्षणिकाः सन्ति, तता नीतमपि नामी ग्रहीष्यन्ति। इति भावम्मिणियत्ते, तेहिं अदिट्ठस्स कप्पती गहणं। छत्तादिणिग्गतेसुव, कप्पति गहणं जहिं सुत्तं // 348 / / इत्यनन्तरोवतप्रकारेण भावे निवृत्ते सति येषां समीपे तन्नीयते तैः शय्यातरमानुषैरदृष्टस्य कल्पते ग्रहणम् / यद्वा- क्षेत्रकालादौ निर्गतषु राहणं कल्पते, एवं यत्र सूत्रमवतरति य एष विषयस्तूक्त इति। सागारियस्स नीहडिया परेण अपरिग्हित्ता तम्हा दावए नो से कप्पइ पडिग्गाहत्तिए / / 21 / / सागारियस्स नीहडिया परेण पडिग्गहित्ता तम्हा दावए एवं से कप्पइ पडिग्गहित्तए।।२२।। अस्य संबन्धस्य प्रागेवोक्तत्वात् व्याख्याऽपि प्राग्वत्,नवरं सागारिकद्रव्यं यदन्यत्र नीयते सा निहृतिकेत्युच्यते / सा यस्य समीपे प्रेषिता तेन प्रतिगृहीता न कल्पते। अथ भाष्यविस्तरःपढमचउत्थो पिंडो, बितिओ ततिओ य होति तु अपिंडो। पुरतो वि विवज्जेजा, भद्दगपंतेहि दोसेहिं // 350|| निहतिकायामपि द्रव्यतः प्रतिगृहीता नभावत इत्यादयश्चत्वारो भङ्गाः, नवरमत्र प्रथमचतुर्थी भङ्गौ शय्यातरपिण्डः, एकत्र भावतो परत्र तु द्रव्यतो भावतश्व प्रतिगृहीतत्वात / द्वितीयस्तृतीयश्च भङ्गो न भवति शय्यातरपिण्डः, सागारिकरय पुरस्तादपि द्वितीयतृतीयभङ्गो भद्रकप्रान्तकभयात वर्जयेयुः / तत्र भद्रकस्तन्निश्रया प्रक्षेप कुर्यात्। यस्तु प्रान्तकः स इदं ब्रूयात्केणावि अभिप्पाए-ण दिजमाणं पिणेच्छियं पुट्वि। अम्हे ओभावेंता, पुरओ वियणे पडिच्छंति // 351 / / किं तं न होति अम्हं, खेत्तंतरियं व किंचि मम दोसं /