________________ सागारियपिंड 617 - अभिधानराजेन्द्रः - भाग 7 सागारियपिड डक्ते तत्र शय्यातरपिण्ड इति कृत्वा वर्जयन्ति, शेषाण्यपि सपत्नीगृहाणि भद्रकान्तदोषपरिहारार्थ वर्जयन्ति। एगत्थ रंधणे भुं-जणे य वजेति भुत्तसेसं पि / एमेव वीसु रद्धे, जति जहिं तु एगट्ठा // 286 / / एकत्र रन्धनन एकत्र भुक्तमित्यादि चतुर्भङ्गयां यत्रकत्र रन्धनं भोजन वा तत्र भुक्तशेषमपि वर्जयन्ति / प्रथमभड़े इत्यर्थः एवमेव विष्वक राद्धेऽपि यत्रकत्र भुञ्जते तत्र भुक्तशेषमपि न गृह्णन्ति तृतीयभाई इति भावः / एवमस्वाधीनभर्तृकाणां विधिरुवतः। अथ स्वाधीनभर्तृकाणां यो विधिस्तमाहणिययं च अणिययं वा, जहिं तरी मुंजती उ तं वजं / सेसासु विण य गिण्हति, मा छोभगमादि भद्दाई // 260 / / नियतं वा यत्र शय्यातरो भुङ्क्ते तद्गृहं वर्जनीयम्, नियतं नाम | यदेकस्य एव गृहे प्रतिदिन भुङ्क्ते अनियतं तु वारकेण सर्वासामपि - भुक्ते, शेषपत्नीगृहेषु यद्यपि शय्यातरपिण्डो न भवति तथापि न गृह्णन्ति / मा भद्रकप्रान्तकृताच्छोभ कादयो दोषा भवेयुः स च प्रज्ञापकः भोजनं शेषपत्नीगृहे न भद्रकशय्यातरः कुर्यात् / मम गृहे तावदमी न गृह्णन्ति अत एवमपि दत्त्वा पुण्यमुपार्जयामीति बुद्ध्या यस्तु प्रान्तः सद्वेष यायात् अहं दुष्टधर्माण इमे, यदि भदीयगृहे न कल्पते तत एतासां मदीयपत्नीन्ग गृहे कश्यं कल्पत इति प्रद्विष्टश्च प्रतिश्रयात निष्काशयत्। गतं सपत्नीद्वारम् / अथ वणिगद्वारमाहदोसु वि अव्वोच्छिण्णे, सव्वं जं तम्मि जं च पाउग्गं / खंधे संखडि अडवी, असतीय घरम्मि सो चेव / / 261 // कोऽपिशयातरा देशान्तरं गन्तुकामो नगरादेहिः स्थितो वर्त्तते, तस्य चयोरपि गृहयोरन्तहादहिग हे बहिहाद् बाह्याभ्यन्तरगृहे भक्तादिकमव्यवच्छिन्नं यदानीयत तत् न कल्पते। अथासौ शय्या - तरस्ततः रथानात् प्रस्थितः ततो यो निर्गच्छति तस्मिन् सर्वं तदिवसनीतमन्यदिवसनीतं च भक्तपानं कल्पते। सर्वस्मिन्नपि त्यक्ते मा भूदतिप्रसङ्ग इत्याशङ्कयाह- यच्च प्रायोग्यं–प्रान्तजनयोग्यं तत्प्रापणीयं प्रासुकं चेत्यर्थः, 'खंधे' त्ति-- स्कन्धप्रदेशयोग्य कृत्वा बहिमिषु व्यवहरन शय्यातरः साधूनां दधिदुग्धादिकं दद्यात् ‘संखडि' त्ति- संखडिं कुर्वन् साधूनामपि दद्यात् / अडवि' ति- अटवीं वा काष्ठच्छेदनादिनिमित्त गृहीतशम्बलो गच्छन् साधून दृष्ट्वा तन्मध्यात् तेषामपि दद्यात्, एतेषु त्रिष्वपि न कल्पते। 'असई य घरम्मि सो घेव' ति-यदि शय्यातरः सपुत्रपशुबान्धवो गृहे नास्ति किं तु देशान्तरं प्रोषितः तदा देशान्तरस्थितोऽपि स एव तत्र शय्यातरो नान्य इति नियुक्तिगाथासमासार्थः / अथैनामेव विवरीषुराहनिग्गमगाइ, वहिट्ठिएँ, अंतोखेत्तस्स वजए सव्वं / बाहिं तद्दिणणीए, सेसेसु पसंगदोसेण // 262 / / शय्यातरो वाणिज्येन देशान्तरं गन्तुकामो निर्गमकः, प्रस्थान च शुभमुहूर्ते क्रियते इत्यादिकारणेन नगरादेवहिर्गत्वा सक्रोशयोजन- / क्षेत्रस्याभ्यन्तर बहिर्वा स्थितो भवेत्। यद्यतः क्षेत्राभ्यन्तरे स्थितः तदा सर्व तदिवसान्थदिवसनीतं शय्यातरपिण्ड इति कृत्वा वर्जयेत्। अथासौ क्षेत्राहिः स्थितः ततस्तद्दिवसनीतं शय्यातरपिण्डः शेषदिवसनीतं तु यत्परिवासितम्, यदा- तत्रैवोपस्कृतं तन्न शय्यातरपिण्डः पर तदपि प्रसङ्गदोषेण मा भद्रकप्रान्तकृतदोषाणां प्रसङ्गो भवेदिति कृत्वा न गहीतव्यम्। ठितो जया खेत्तबहिं सगारो, भत्तादिय तस्स दिणे दिणे य। अच्छिण्णमाणिज्जति णिज्जतीय, गिहा तदा होति तहिं वि वजे / / 263|| यदा क्षेत्राबहिः स्थितस्तदा तस्य भक्तादिकमव्यवच्छिन्नं दिने दिने गृहाबहिरानीयते, बहिःस्थानाच गृहे नीयते; तत्सर्वमपि सागारिक-- पिण्डो भवति तत्र स्थितस्य वर्जनात्। बहिट्ठिएँ पट्टिओ य, सयं व संपत्थिया उ गेण्हंति। तत्थ उभद्दगदोसा, ण होंति ण य पंतदोसाओ // 294|| शय्यातरः क्षेत्रागहिः स्थितो यस्या वेलायामग्रतो गन्तुं प्रस्थितः स्वयं वा साधुः, पूणे मासकल्पे सप्रस्थिताः तद्दिवसात् यद्यन्यत्र वसन्ति तदा सर्वमपि प्रायोग्य भक्तं पान गृह्णन्ति / कुत इत्याह-तत्र तस्यां वेलायां गृह्यमाणे भद्रक दोषा प्रान्तदोषाश्च न भवन्ति / पुनर्ग्रहणाभावादिति भावः / अथ स्कन्धपदं संखडिपदमटवीपद च व्याख्यातिअंतो बहि कच्छउडिया-दिववहरंतो पसंगदोसाओ। देउल जन्नगमादी, कट्ठा दंडं विवच्चंते // 265 / / क्षेत्रस्यान्ते बहिवां शय्यातरः कक्षापुटिकादि:- कक्षा प्रदेशे पुटा यस्य स कक्षापुटिको-गृहीतोभयमोदक इत्यर्थः / आदिशब्दात्-- कौतुकिकादिर्वा, बहिमिषु व्यवहरन् साधूनां दधिदुग्धादिक दापयति / तत्र क्षेत्ररयान्तरतदिननीतमन्यदिननीतं च शय्यातरपिण्डः / बहिः पुनस्तदिवसनीतं शय्यातरपिण्डः, शेषदिवसनीतं न शय्यातरपिण्डः परं भूयः प्रसङ्गदोषान्न गृह्यते / एवं तद् देवकुलतडागयज्ञादिकं संखडी कुर्वतः काष्ठादिनिमित्तं शम्बलं गृहीत्वा अटवीं व्रजतः, क्षेत्रान्तर्दीयमानं शय्यातरपिण्डः / क्षेत्रबहिस्तद्दिवसानीतं शय्यातरपिण्डः न द्वितीयदिवसानीतं, परं तदपि नं गृहीतव्यम्, मा भूयः रांखड़ीकरणमटवीगमनं वा साधूना दानार्थ कुयादिति कृत्वा। अथ गृहे असन् स एव शय्यातर इति पदं व्याचष्टेमुत्तूण गेहं तु सपुत्तदारो, वाणिजमातिजति कारणेहिं। सयं च अण्णं च वएज देसं, सेज्जातरो तत्थ स एव होति // 266|| मुक्त्या--परित्यज्य गेहं साधूनामपयित्वेत्यर्थः, सपुत्रदारः शय्यातरी वाणिज्यादिभिः कारणयदि स्वकमन्यं वा देशं व्रजति तत्रापि स एप शय्यातरो भवति न पुनर्दूरदेशान्तरस्थितस्य शय्यातरत्वमपगच्छतीति / गत वणिगद्वारम।