________________ सागारियपिंड 616 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड अथानेकशय्यातरविषयं विधिमाहणेगेसु पियापुत्ता, सवत्ति वणिए घडो वए चेव। एएसिंणाणत्तं, वोच्छामि अहाणुपुवीए।।२७६ / / अनेकेषु शय्यातरेष्चमी भदाः पितापुत्रौ सपत्न्यो वा वणिजो वा घटावागाष्ठी व्रजा वा-गाकुलम एतेषां द्वाराणां नानात्वं विभाग वक्ष्यामिप्ररूपयिष्यामि यथानुपूर्त्या। प्रतिज्ञातमेव निर्वाहयति- . पितपुत्ते थेरया य, अप्पभुदोसा य तम्मि उ पउसिए। जेट्ठाइअणुण्णवणा, पाहुणए जं विधिग्गहणं / / 280|| यदि पिता पुत्रश्च द्वावपि प्रभूतत उभावप्यनुज्ञापयितथ्यौ / अथ पिता स्थविर इति कृत्वा चशब्दात्पुत्रोऽप्यतिबाल इति कृत्वा यदाऽप्रभुरतदा / नानुज्ञापनीयः / दोषाश्वानुज्ञापनाया निष्काशनादयः प्रभुकृता भवन्ति। अथ स प्रभुः प्राषितस्ततस्तरोव यो ज्येष्ठादिः आदिशब्दादनुज्येछादयो वा तेषामनुज्ञापना कर्तव्य / प्राघूर्णको वा यस्तस्याभ्यर्हितः सोऽनुज्ञापनीयः सर्वत्र / यद्विधिना ग्रहणं तदेवानुज्ञात भगवद्भिर्नाविधिनेति अथैनामेव व्याख्यानयतिदुप्पबिइपिया पुत्ता, जीहँ होंति पभू ततो भणइ सव्वे / णातिकमंति जं वा, अपुभं व प व तं पुव्वं // 281 / / द्विप्रभृतयः अनियताः पिता पुत्र यत्र प्रभवो भवन्ति तत्र सर्वेऽपि तान् मिलितान् भणन्ति अनुज्ञापयन्ति / य वा प्रभुमप्रभु वा नातिक्रामन्ति - प्रमाणयन्ति तं पूर्वमनुज्ञापयन्ति। अप्पहु लहुओ दियणिसि, पभुणिच्छूढे विणासगरिहा य। असहीणम्मिपभुम्मि उ,साहीणजेट्ठादणुण्णवणा // 282 // यद्यप्रभुमनुज्ञापयन्ति तता मासलघु प्रभुश्व समागतो दिवा निष्काशयति चतुर्गुरु, रात्रौ निष्काशिता स्तेनस्वापदादिभिर्विनाशं प्राप्नुपन्ति, अन्यत्र वसतिमलभमाना लोकतो मर्हामासादयन्ति। तथा किं थूयं शोभनैः कर्मभिर्निर्धाटिताः प्रथममपि न प्रयच्छाम इति। प्रभुः पिता नस्वाधीनः किं तु प्रोषितस्ततो यः स्वाधीनो ज्येष्ठादिपुत्रः आदिशब्दादनुज्येष्ठादिकोऽपि यः प्रभुः स अनुज्ञापयितव्यः। अथ सर्वे प्रभवः ततो शुगपत्ते सर्वेऽप्यनुज्ञापनीयाः।। पाहुणयं च पउत्थे, भणंति मित्तं व णातगं वा मे। तं पि य आगतमेतं,भणंति अमुएण णे दत्तं // 283|| की प्राषिते सति प्राघूर्णको यस्तस्याभ्यर्हितः समायातः स च मित्र मतदीयं ज्ञातकं वा-स्वजनं भणन्ति--अनुज्ञापयन्ति / तं च प्रभुमा मात्रमेव भणन्ति-अमुकेन युष्पन्मित्रादिना अस्माकमिदं प्रदत्तम्। स वाभीषनामग्रहणे कृते न निर्धाटयति। अप्रभुविषयं विधिमाहअप्पभुणा उवदिण्णे, भण्णति अच्छासु जा पभू एति। पत्ते उ तस्स कहणं, सो उ पमाणं न ते इतरे / / 204 / / अप्रभुरनुज्ञापितो भणति- अहं न जानामि, ततः साधवो भणन्ति यावत्प्रभुरागच्छति तावद्वयं तिष्ठामः, एवमनुज्ञापितेनाप्रभुणा वितीर्ण प्रतिश्रये यदा प्रभुः प्राप्तो भवति तदा तस्याप्ययथाभूतं कश्थायितव्यम्। कथिते च स ददाति वा निष्काशयति, एवमत्र प्रमाणं न ते पूर्वानुज्ञापिता इतरे अप्रभवः। एवमुक्तेन स्वामिना यद्वसतेहाणं तदेवानुज्ञातमिति। इय एसाऽणुण्णवणा, जतणा पिंडो पभुस्स उववज्जे / सेसाणं तु अपिंडो, सो वि य वज्जो दुविहदोसा // 285 / / सा चैवमुक्तप्रकारेण एषा प्रतिश्रयानुज्ञापनायां यतन प्रोक्ता अथ शय्यातरपण्डिपरिहारेण यतनाऽभिधीयते यःप्रभुः शय्यातर इति कृत्वा तद्गृहे पिण्डो वयः, शेषाणामप्रभूणाम् अपिण्डः-शय्यातरपिण्डो न भवति परं सोऽपि द्विविधदोषात् भद्रकान्तकृतदोषपरिहारार्थ वर्जनीयः गतं पितापुत्रद्वारम्। अथ सपत्नीद्वारमाह-- एगे महाणसम्मि, एक्कतो उक्खित्तै सेसपडिणीए। जेट्ठाएँ अणुण्णवणा, पउत्थेसुँ य जेट्ठ जाव पभू / / 286|| शय्यातरे प्रोषिते सति यास्तदीयाः पत्न्यस्तासां यद्भोजनं तत्र चतुभड़ी एकत्र राह्ममेकत्र भुक्तम् 1 एकत्र राद्धं विष्वक भुक्तम् 2 विष्वक राममेकत्र भुक्तम, 3 विष्वक राद्धं विष्वक् भुक्तम् / 4 तत्र 'एगे महाणसम्मी एक्कतो' त्ति-एकस्मिन् महानसे एकतो भुक्तमिति प्रथमभङ्गो गृहीतः, 'उक्खित्त' त्ति-एकत इति पदमनुवर्तते एकतःएकस्मिन् स्थाने उत्क्षिप्तं भोजनभूमिकां नीतं भुक्तमिति यावत् अर्थादापत्रं विष्वक राद्धम्, एतेन तृतीयभन उपात्तः / द्वितीयचतुर्थ-- भड़ो पुनरवर्जनीयाविति कृत्वा न गृहीती। 'सेसपडिणीए' त्ति-यदेकत्र राह्ममेकत्र भुक्तं तत्र भुक्तशेष यद्यपि शेषसपत्नीभिः स्वाहं प्रत्यानीत तथापि भद्रकप्रान्तदोषपरिहारार्थ वर्जनीयम / प्रभो प्रोषिते मदीया ज्यष्ठभार्या वसतिमनुज्ञापयते। अथ सा न सुतमती ततो ज्येष्ठा प्रिया पुत्रवती, द्वयोर्वा पुत्रवत्योर्या ज्येष्ठपुत्रा यः पुत्रो वा प्रभुर्या वा स्वयं गृहे प्रभुः-प्रामणभूता सा अनुज्ञापनीया। एषा चिरंतनगाथा। अथैनामेव विवृणोतितम्मि य अस्साहीणे जेठेपु(त्त)तमाया व जा व से इट्ठा। अह पुत्त माय सव्वा, वी(इ)ट्ठो जेट्ठो पभू वा वि / / 287|| तस्मिन गृहस्वामिन्यस्वाधीनेऽसंनिहिते ज्येष्ठा भार्या पुत्रमाता वा या वा 'से' तस्य गृहपतेरिष्टा वल्लभा सा वसतिमनुज्ञापनीया / अथ सर्वा अपि पुत्रामातरः अभीष्टाश्च ततो यस्याः पुत्रो ज्येष्ठस्तामनुज्ञापयन्ति ! अथ ज्येष्ठपुत्रो न प्रभुः ततः कनिष्ठोऽपि यस्याः पुत्रः प्रभुः सा अनुज्ञापयितव्या। . पिण्डग्रहणे विधिमाहअसहीणे पभुपिंडं, वजिंती सेसए तु भद्दादी। साहीणे जहिँ भुंजइ, सेसेसु वि भद्दपंतेहिं // 28 // अस्वाधीने गृहस्वामिनि या पत्नी प्रभुस्तस्याः पिण्ड साधवो वर्जयन्ति / शेषसपत्नीगृहेषु न शय्यातरपिण्ड परं भद्रकप्रान्तकृता दोषा भवन्ति; अतस्तासामपि पिण्डः परिहर्त्तव्यः। अथ स्वाधीनः शय्यातरःततोयरया गृहेभु