________________ सागारियपिंड 618 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड घटाद्वारमाहमहतरअणुमहतरए, ललियासणकडुयदंडपतिए य। एतेहि परिग्गहिया, होति घड़ा तो तदा काले // 267|| महत्तरोऽणुमहत्तरको ललितासनिकः कटुको दण्डपतिकश्चेति, एतैः / पञ्चभिः परिगृहीतास्तदा पूर्वकाले गोष्ट्यो भवन्ति बभूवरित्यर्थः। अथामूनेव महत्तरादीन् व्याख्यानयतिसव्वत्थ पुच्छणिज्जो, महत्तरो जिट्ठमासणधुरे य।। ठइयं तु असन्निहिए, ऽणुमहत्तरतो धुरे वाति / / 268|| सर्वत्र सर्वेषु गोष्ठिकार्येषुत्पद्यमानेषु सर्वैरपि गोष्ठैः पुरुषैः प्रच्छनीयः, यस्य च ज्येष्ठ महत्तरत्वमासीनानां धुरि च सर्वै रवस्थाप्यन्ते स महतरस्ततस्तरिमन मूलमहत्तरे असंनिहिते यस्तत्र सर्वैरपि प्रच्छनीयः धुरि च प्रथमं तिष्ठति,सः अणुमहत्तरः। (वृ०) ('ललिआसण' शब्दे षष्ठ भागे गता ललितासनवक्तव्यता।) एतेषां महत्तरादीनां यद्देवकुले सत्तादिकं तस्य कथमनुज्ञापना विधेयेत्याहउल्लोमाणुण्णवणा, अप्पभदोसा य एक्कओ पढमं / जिहादिअणुण्णवणा, पाहुणए जं विहिग्गहणं // 300 / / महत्तरक्रममुल्लड्घ्य यद्युल्लोमं व्यतिक्रमेणानुज्ञापनां करोति तदा मासलघु प्रभुदोषाश्च निष्काशनादयो भवेयुः / अतः सर्वेऽप्येकतो मिलिताः प्रथममनुज्ञापनीयाः / अथ सर्वे मिलिता नावाप्यन्ते ततो ज्येष्ठमहत्तरस्य, तदभावे यथाक्रम महत्तरादीनामनुज्ञापना विधेया। अथ महत्तरादीनामेकोऽपि गृहे न प्राप्यते ततो यस्तेषामभ्यर्हितः प्राघूर्णकस्तभवज्ञापयन्ति। एवंविधेन हि विधिना यदुपाश्रयस्य ग्रहणं तदेवानुज्ञापना विधिग्रहणम् / अमुमेवार्थ स्पष्टरमाहउल्लोम लहु यदि पणम्मि, तेणक्कहि पिंडिए अणुण्णवणा। असहीणे जिट्ठादि व, जइव समाणा महतरं वा // 301 / / यदि महत्तरादिकमध्यत्यासेनानुज्ञापयति तदा मासलघु, तेनैकत्र पिण्डिताना-मिलितानां पञ्चानामप्यनुज्ञापना कर्तव्या / अथ सर्वेऽप्येकतो मिलिता अस्वाधीना न प्राप्यन्ते इत्यर्थः, ततो ज्येष्ठमह... त्तरादेह तु गत्वा अनुज्ञापना विधेया / यदिवा-यांस्विधप्रभृतीन तत्र समस्वाधीनान् पश्यन्ति तावत्तेषामनुज्ञापनां कुर्वन्ति / महत्तरं वा एकमप्यनुज्ञापयन्ति, अस्य प्रमाणभूततया सर्वेषामनतिक्रमणीयत्वातं। गतं घटाद्वारम्। व्रजहारमाहबाहिं दोहणवाडग, दुद्धदहीसप्पितक्कणवणीति / आसन्निम्मि ण कप्पति, पंचयए उप्परि वुच्छं / / 302 / / कस्यचिद्धि शय्यातरस्य संबन्धी ग्रामावहिर्वा दोहनवाटको भवेत्, तस्मिन दुग्धदधिसर्पिस्तकनवनीताख्याने पञ्चकानिद्रव्याणि भवन्ति / एतत्पञ्चकमासन्ने क्षेत्राभ्यन्तरे दीयमानं न कल्पते शय्यातरपिण्डत्वात / अर्थतानि दुग्धादीनि क्षेत्रस्योपरि बहिर्वर्त्तन्ते ततस्तद्विषयं ग्रहणविधिमहं वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतिनिज्जंतं मोत्तूणं, वारगभयदिवसए भवे गहणं। छिण्णं भतीय कप्पति, असतीय घरम्मि सो चेव // 303 / / गोकुलानि दधिदुग्धादिपञ्चक शय्यातरगृहे यन्नीयते स शय्यातर-पिण्डो भवति / अतस्तद् दुग्धादि नीयमानं मुक्त्वा यदन्यत्तत्रैव गोकुले परिभुज्यते तन्न भवति शय्यातरपिण्डः, परं तद्दधि भद्रकप्रान्तदोषपरिहारार्थिनो गृह्यते, यस्मिन पुनर्दिवसे भृतकस्य-गोपालस्य वारकरतस्मिन् दुग्धादिकं शय्यातरस्यापश्यतो ग्रहणं भवेत्, न पश्यतः / तथा भृतिमि गोपालकस्य दुग्धचतुर्थभागादिपरिभाषितादि च सदैव देवसिकी वृत्तिः, तथा छिन्न-विभक्तं यद्-दुग्धादिकं तद्गोपालसत्कमिति कृत्वा कल्पते ग्रहीतुं यदि शय्यातरो न पश्यति / तथा यदि साधूनां शय्यां समर्प्य शय्यातरः-सपुत्रदारो वजिकायां गच्छेत् ततो गृहे अविद्यमानोऽपि स एव शय्यातरो भवति। ____ अथास्या एव विषमपदानि विवृणोतिबाहिरखेत्ते छिण्णे, वारगदिवसे सती य छिण्णे य। सो व ण सागरिपिण्डो, वज्जो पुण दिट्ठिभद्दादि॥३०४।। स क्रोशयोजनक्षेत्रस्य बहिर्व्यवच्छिन्नो विभागः शय्यातरगृहे न नीयते, गोपालकवारकदिवसे वा यः सोऽपि गोपसत्कः प्रतिदिवसल्भ्यो वा कृत्या छिन्नो यो दुग्धचतुर्थभागादिरूपो विभागः स एष सर्वोऽपि सागारिकपिण्डो न भवति, पर भद्रकप्रान्तदोषा दृष्ट सति मा भूत्तदिति शय्यातरस्य पश्यतः-- सोऽपि वर्जनीयः। अथ यदुक्त सूत्रे 'एग तत्थ कप्पाग ठवइत्ता अवसेसे निविसेज्जा तद्विभावयिषुराहएगं ठवेंति विसए, दोसा पुण भदिए य पंते य। णिस्साए वा छु भणं, विणासगरहं च पावंति।।३०५।। यहानेकेषु शय्यातरेषु इतरेण एक सागारिकं स्थापयन्ति शेषानिर्विशन्ति- उपभुञ्जते ततो भद्रकप्रान्तविषया दोषा भवन्ति / भद्रको निर्दिश्यमानशय्यातरस्य निश्रया तदीयभक्तपानमध्ये प्रक्षेपयति, मम गृहे तावदमी न गृह्णन्ति अतो मदीयमिदं भवद्भिः संयताय दातव्यमिति कृत्वा / यस्तु प्रान्तः स एक एव अस्थाप्यमानः प्रद्वेषं यायात्, प्रद्विष्टश्व वसतेर्निष्काशनं कुर्यात् / निष्काशिताश्च स्तेनस्वापदादिभिर्विनाश लोकाद्वा गर्हामासादयन्ति / कारणे पुनरेकमपि स्थापयन्तो निर्दोषाः। किथमित्याहसद्देहि वा वि भणिया, एगट्ठ वि ताण निविसेमाणं / गणदेउलमादीसु तु, दुक्खं खु विवजिउं बहुगा // 306 / / 'वा' शब्दः उत्सर्गपदे तावन्न कल्पते एकः सागारिक: स्थापयि - तुम्, द्वितीयपदे तु कल्पते / अपिशब्दः पक्षान्तरस्य सूचनार्थः / ये श्राद्धाः साधुसमाचारीकोविदास्तैः साधवो भणिताः, 'आर्याः / एक शय्यातर स्थापयित्वा शेषानिर्विशत, मा सर्वानपि परिहरत, एवमुक्ता एक स्थापयित्वा शेषानिर्विशन्ति / अथवा- गणं बहुजनसमूह गत्वा सासान्याद् देवकुलसभादौ स्थिताः अनुक्त अप्येक