________________ सागारियपिंड 613 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड अमुमेवार्थ विशेषत आहसागारियसंदिटे, एगमणेगे चउक्कभयणा तु। एगमणेगे वजा, णेगेसु उ वजए एक्क // 250 / / सागारिके सदिष्ट च एकानेकपदनिष्पन्ना चतुष्कभजना कर्त्तव्या। सा धेयम-एकः प्रभुरेकं सन्दिशति एष प्रथमो भङ्गः। एकः प्रभुरने-कान् सदिशति इति द्वितीयः, अनेके प्रभव एक सदिशन्ति इति तृतीयः, अनेके प्रभवोऽनेकान् संदिशन्ति इति चतुर्थः। अत्र चैतेषु वा अनेके वा शय्यातरा वाः , अपवादपदे पुनरनेकेषु शय्यातरेष्वेक सागारिक स्थापयित्वा वर्जयत, शषषु तु प्रविशेत् / एतदुपरिष्टाद्वय-क्तीकरिष्यते। अथ कदा सागारिको भवतीति प्रश्ररय प्रतिवचनमाहअणुन्नविय उवग्गह, गुरुपायगयस्य अतिगते विन्ने / सज्झाए भिक्खत्ते, णिक्खित्ते भाणे एक्केको // 251 / / अत्र नंगमनयाश्रिता बहव आदेशाः, सूत्रके आचार्यदेशी ब्रूते / क्षेत्रे प्रत्युपेक्षित सति यदाऽवग्रहोऽनुज्ञापितस्तदा सागारिको भवति। अपरो ब्रूते-यदा गुरूणां पायें उपयोग कृत्वा भिक्षा पर्यटितुलनाः, अपरो बूत.. यदा भोवतुमारब्धम. अन्यो भणति-भाजनेषु विशिषु एको बूतं यदा देवसिकमावश्यकं कृतम्। पढमे बितिए ततिए, चउत्थ जामे य होज वाघातो। निव्वाघाए भयणा, सो वा इतरो व उभयं वा / / 252 / / अपरो भापति रात्री प्रथमे यामे गते सति शय्यातरो भवति, तदपरो द्वितीये यामे गते, अन्यरतृतीये यामे गते, अपरोऽभिधत्त वतुर्थे याम गत सति / आचार्यः प्राह-एते सर्वेऽप्यनादेशाः कुत इत्याह .. अनुज्ञा - पितावग्रहा निक्षिप्ताः तेषु दिवस एवं व्याधातो भवेत, व्याघाताचान्या वसतिम् अन्यद्वा क्षेत्र गताः कस्यासौ शय्यातरो भवतु? आवश्यका-- दिषु चतुर्थयामपर्यन्तषु वसतिव्याघातेन बोधिकरतेनादिभयन वा अन्यत्र संक्रामतः कः शय्यातरो भवितुमर्हति? आदेशः पुनस्यनिर्व्याघाताभावे यद्यन्यां वर-तिं न गताः तत्रैव रात्रावुषिताः ततो भजना कर्तव्या। स च शय्यातरो भवेत, इतरा वा अन्यतरो वा, उभयं वा। इदमेव भावयतिजइ जग्गंति सुविहिया, करेंति आवासगं च अन्नत्थ। सेज्जातरेण होती, सुत्ते व कए व सो होती॥२५३॥ यदीत्यभ्युपगमे एताश्चतुरोऽपि प्रहरान सुविहिताः शोभनानुष्ठानाः साधवो यदि जाग्रति प्राभातिकं चावश्यकमन्यत्र गत्वा कुर्वन्ति तदा स मूला पाभरास्वामी शय्यातरो न भवति किं तु सुप्ते वा शयने कृते सति, कृतं वा प्रा नातिकावश्यके शय्यातरो भवति। अथ शय्यातर-गृहे रात्री सुप्त्वा प्राभातिकप्रतिक्रमण तत्रैव कुर्वन्ति तदा परिस्फुट स एव शय्यातर इति। अन्नत्थ वसेऊणं,आवासगचरममण्णहिं तु करे। दोन्नि वि तरा भवंति, सत्थादिसु इहरहा भयणा / / 254|| अन्यत्र स्थानेषु सुप्त्वा चरमं प्राभातिकप्रतिक्रमणमन्यत्र कुर्वन्ति तदा यस्यावग्रह रात्रा सुप्ता यदवग्रहे च प्रामातिकप्रतिक्रमण कृतं ती द्वावपि शय्यातरी भवतः / इदं प्रायः सार्थादिषु प्रभवति आदिशब्दा... चौराऽवस्कन्दभयादिपरिग्रहः / इतरथा तु ग्रामादिषु वराता भजना-- विकल्पना। तामेवाहअसइ वसहीऍ वीसु, वसमाणाणं तहिं तु भयितव्वा। तत्थ ण तत्थ व वासे, छत्तच्छायं तु वजंति / / 255 / / यत्र संकीर्णाया वसती सर्वऽपि साध्या न मान्ति तत्र वा अन्यस्यां वसती वराता साधूनां शय्यातरा भक्तव्याः। तत्र हि साधवः पृथक् वसती उषिल्या द्वितीयदिने सूत्रपौरुषीं कृत्वा समागच्छन्ति, ततो द्वावपि शय्यातरौ / अथ मूलवरातिमागम्य तत्र पौरुषों कुर्वन्ति, तत एक एव मूलवसतिदाता शय्यातरः / लाढाचार्याभिप्रायः पुनरयम-शेषाः साधवः तथा मूलवसती, अन्यत्र वा प्रतिवरान्तुन तेषा संबन्धिनां सागारिकेने.. हाधिकारः, किन्तु सकलगच्छस्य छत्रकल्पर-वावार्यस्तस्य यां वर्जयन्ति मोलशय्यातरगृहमित्यर्थः, इति विशेपचूगिनिशीथचारभिप्रायः / मूलचण्यभिप्रायस्तु पुनस्तत्र विस्तीर्णाया वसदेरभावे विश्व वसती वसतां शरयातरा भजनीयाः, यदि संरतरन्ति ततः सर्वेऽपि शय्यातराः, परं हियन्ताम् / अथ न संस्तरन्ति तत एक शय्यातरकुल निर्विशन्ति शेषाणि परिहरन्ति / तत्राप्यसंस्तरणे द्वित्र्यादिक्रमेण तावद्वक्तव्य यावद्यस्य वसतावा-चार्यः स एको वर्जनीयः शेषाः सर्वेऽपि निवेशनीयाः / तथा-- 'तत्थव वासे' इत्यादि किलैकस्याचार्यस्य बहव आचार्याः श्रुत्यर्थमुपपन्ना--स्तत्रैकरयां दसताठमानाः पृथक पृथक वसतिषु स्थिताः सन्तस्तत्र मूलाचार्यसमीपे अन्यत्र वा आत्मीयासु वसतिषु वसन्ति, सर्वेषामपि शय्यातराः परिहर्तव्याः / असन्तरण तु पाक्तप्रकारेण तावद्वक्तव्य यावच्छत्रच्छायां वर्जयन्ति मूलाचार्याः शय्यालरमित्यर्थः / गतं कदा सागारिक इति द्वारग। अथ कतिविधः शय्यातरपिण्ड इति द्वारमाह-- दुविह चउव्विह छव्विह, अट्ठविहो हो ति बारसविहो उ। सिज्जातरस्स पिंडो, तद्विवरीतो अपिंडो // 256 / / द्विविधा वा चतुर्विधी वा षड्विधो वा अष्टविधो वा द्वादशविधो वा शय्यातरस्य पिण्डो भवति। तद्विपरीतः शय्यातरपिण्डो न भवति। अथैनामेव गाथा विवृणोतिआहारोवहि दुविहो, विदु अण्णे पाणओ उवग्गहिओ। असणादी चउरो ओ-हुवग्गहे छव्विहो एसो।।२५७।। असणे पाणे वत्थे, पादे सेञ्जादिया य चउरटुं। असणादि वत्थदोसु,वादिचउक्काति वारसगं / / 258|| द्विविधः शरयातरपिण्डो भवति, तद्यथा- आहारः, उपधिश्च / विदुन्नि' द्विगुणितो चत्वारो भवन्तीति कृत्वा चतुर्विधः शय्यातरपिण्डः पुनरयम्-अन्नं पानम् औपग्रहिकोपकरणं वेति / तथा- अशना - दयश्चत्वार आधिकोपधिरौपग्रहिकोपधिश्चेति षद्धिधः / अन्नं पान वरख पात्रं शय्यादयः शूचीपिप्पलकनखखनिकाकर्णशोधनरूपा--