________________ सागारिय 612 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड त. आदिशब्दात-धम्मकथा चातथापि छादयितुमनिच्छन्तं व्यवहारण येन गृह दत्तं तेन छादनमपि कर्तव्यम् / न च पूर्वमाच्छादन विचारित न धारमाकमकितनानां किचिदरित थेन छादयाम इत्येवं राजकुलेऽपि गत्वा व्यवहारकरणेन छादयत्। तदेवमवक्रयसूत्र भावितम्। इदानी कयिकसूत्रमतिदेशतो व्याख्यानयतिएसेव कमो नियमा, कइयम्मि वि होइ आणुपुटवीए। नवरं पुण णाणत्तं, उव्वत्ता गेण्हती सो उ।।५०६।। य एव क्रमोऽवक्रयिकेऽभिहितः स एव क्रमो नियमात कयिके, यथाऽवक्रयिकशय्यातरत्वचिन्ता कृता तथा तयव रीच्या कयिकेऽपि / कर्तव्येति, नवरं पुनर्वक्रयकात् क्रयिकस्य नानात्वमिदम्-- वक्रयिकः कियत्कालं मूल्यप्रदानतो गृह्णाति, स तु क्रयिकः पुनरुवात्वेन गृह्णाति यावज्जीव मूल्यप्रदानत आत्मसत्ताकीकरोति / व्य०७ उ०॥ सागारियपिंड-पुं०(सागारिकपिण्ड) सह अगारेण-गृहेण वर्तत इति साऽगारः, स एव सागारिक: सागारिक:-शय्यातरस्तरग पिण्ड आहारः / शय्यातरपिण्डे, रस्तकगृहपिण्डे च। सूत्र० १श्रु०६ अ०। “सामारिय च 'पण्ड छ, तं विज़ परिजाणिया।" सागारिकः शय्यातरः तस्थ पिण्ड जुगुप्सितं हीनं वर्णयितुं वा तदेतत्सर्व विद्वान् परिहरेत् / सूत्र०१ श्रु० 6 अ०। 'सागारियपिड भुंजमाणे अणुग्घाइओ भवइ / स्था०२ ठा० 1 उ०। सा यत्र बहवः सागारिकास्तत्रैकः कल्पाकत्वेन रथापनीयःएगे सागारिए पारिहारिए दो तिन्नि चत्तारि पंच सागारिया पारिहारिया, एगं तत्थं कप्पागं ठवइत्ता अवसेसे निव्विसेज्जा / / 13 / / अथास्य सूत्रस्य कः संबन्धइत्याह नियुक्तिकार:जहुत्तदोसेहि विवजिया जे, उवस्सगा तेसु जता वसंता। एगं अणेगे व अणुन्नवित्ता, वसंति सामि अह सुत्तजोगे // 243 / / राश्याक्त:- बीजधिकरादिभिरभावकाशताप-नोपविजिला यो उपाश्रयारलेषु रातयो वरान्त एक वा अनेकानधा गृहस्वामिनाऽनुज्ञाध्य वसन्तीत्यनेन सूत्रेण प्रतिपाद्यते। अथायं पूर्वस्त्रैः सहारय सूत्रस्य योगः-- रवन्ध / अनेन संबन्धेनायातस्यारस (13 सूत्रस्य) व्याख्या-एक: नागारिका वसति स्वामी परिहारं परित्यागमहतीति व्युत्पत्त्या पारिहारिको भिक्षागृहणे परिहर्त्तव्य इत्यर्थः / यथा चेक: सागारिक: गाहाकिस्तथा दौत्यश्वात्वारः पश सागारिकाः पारिहारिकाः नपा बहनाभाव गृह प्रवेष्टव्यमिति भावः। अथ रात्रेणेव सूत्रभपवति... ''एणं समय पागं'' इत्यादि बहुजनसाधारणे देवकुलादी स्थिताः सूत्रं तेषु बहुप सगारिकपुनःग, यन सागारिकतया स्थापिलेन शेष-गृहेषु प्रवेष्ट्र Fea कल्पक स्थापयित्वा शेषेषु सागारिककुलषु निर्विशयुरिति असिजाँयरो व काहे, परिहरियव्दो व से तस्स // 243 / / दोसा वो तस्स, कारणजाए व कप्पती कम्मि। जयणाए वा काए, एगमणेगेसु घेत्तव्यो / / 244 / / सागारिक इति पदमेकार्थिकनामभिः प्ररूपणीयम्। कः पुन: सागारिको भवतीति चिन्तनीयम् ? कदा वा शय्यातरो भवति? कतिविधो वा 'से' तस्य पिण्डः अशय्यातरो भवति? कदा भवति? कस्य वा संयतस्य राबन्धी स सागारिकः परिहर्तव्यः? के वातस्य सागारिकपिण्डस्य ग्रहणे दोषाः? कस्मिन् वा कारणजातेऽसौ कल्पते? कया वा यतनया स पिण्ड एकस्मिन् वा सागारिके अनेकेषुवा द्वित्र्यादिषु सागारिकेषु ग्रहीतव्य इति द्वारगाथाद्वयसमासार्थः। सागारिकस्य नामादिप्ररूपणा। अथ व्यासार्थ प्रति द्वारमभिधित्सुराहसागारियस्स णामो, एगऽट्ठाणाणवजणा पंच। सागारिय सेज्जायर-दाता यतरे धरे चेव // 245 / / सागारिकस्य नामानि-शक्रेन्द्रपुरन्दरादिवदेव कार्याणि नानाव्यजनानि पृथगक्षराणणि पञ्च भवन्ति, तद्यथा- 1 सामारिकः, 2 शय्याकरः, 3 शय्यादाता, 4 शय्यातरः, 5 शय्याधरश्चेति / अर्थतेषामेव व्याख्यानमाहअगम करणादगारं, तस्स हजोगेण होइसाऽगारी। सेज्जाकरणा सेञ्जा-करो उदाता तु तद्दाणा।।२४६।। गोवाइऊण वसहि, तत्थ वि तेणाइरक्खिओ तरइ। तद्दाणेण भवोधं, तरतिय सेज्जातरो तम्हा॥२४७।। जम्हा धारइ सिजं, पडमाणिं छज्जलेपमाईहिं। जंवातीऍ धरती-तरगा आर्यधरो तम्हा॥२४८| न गच्छन्तीत्यगमा वृक्षास्तैःकृतमगार पृषोदरादित्वात् रूपनिष्पत्तिः। तेनाऽगारेण सद्यस्य योगो विद्यते स सागारिकः। सर्वध-नादेराकृतिगणत्वान्नत्वर्थीयः इकप्रत्ययः। यतश्चासौ शय्यां प्रतिश्रयं करोति अतः शय्याकरः। तस्याः शय्याया दानाच शय्यादाता भण्यते। यतश्च अशिवे सति गोपायितु-संरक्षितुं तरति शक्नोति ततः शय्या तरः। यथा-तत्र तस्या शय्यायां स्थितान् साधून स्तेनादिप्रत्यपायात् रक्षितुं तरति ततोऽसौ शय्यातरः / अथवा-तस्याः शय्याया दानन भवौघ-संसार प्रवाहन्ति अतः शय्यातर उच्यते। यस्माच शय्या पतन्तीं छादनलेपनाभ्यामादिशब्दात्- स्थूणादानादिभिः धारयति अतः शय्याधरः, यद्वा- तथा शय्यया साधूनां वितीर्णया नरकादात्मानं धारयतीति शय्याधरः / गतं सागारिकद्वारम्। अथ कः पुनः साऽगारिको भवतीति प्रश्रस्य निर्वचनमाहसेज्जायरो पभू वा, पभुसंदिट्ठो व होइ कायव्वो। एगमणेगे च पभू, पभुसंदिट्ठो वि एमेव / / 246 / / शय्यातरः प्रभु प्रभुसंदिष्टो वा कर्तव्यो भवति / तत्र प्रभुरुपाश्रयस्वामी प्रभुसंदिष्टस्तु तेनैव प्रभुणा यः कृतः प्रमाणतया निर्दिष्टो यः प्रभुः स एको वा स्यादनेको वा भवति। विस्तरार्थ भाष्यकृतिमणिपुराह सागारिओ त्ति को पुण, काहे वा कतिविहो व से पिंडो। /