________________ सागमापेक्ख 607 - अभिधानराजेन्द्रः - भाग 7 सागार सागमापेक्ख-त्रि०(स्वागमापेक्ष) स्वागमानुकारिणि, ध०१ अधिक। सागरवट-पुं०(सागरवड) मत्स्यविशेषे, जी०१ प्रति०। सागय-न०(स्वागत) शोभनमागमने, भ०२ श०१ उ०। आ० म०1 सागरवर-पुं०(सागरवर) स्वयम्भूरमणे, आव०२अ०। आ० चू०। सागरवरमंभीर-पुं०(सागरवरगम्भीर) सागरवरः-स्वयम्भूरमणासागर-पुं०(सागर) समुद्र, तंग औ०ा प्रश्ना दर्शाद्वी अन्तला ओपन ख्यसमुद्रः परीषहोपसर्गाद्यक्षोभ्यत्वात्तस्मादपि गम्भीरः / परीषहा आव०। 'एग च ण मह सागरम्मि वीईसहस्सकलिय। स्था० 10 ठा० यक्षोभ्ये सागरवद्गम्भीरे, 'सागरवरगम्भीरा, सिद्धा सिद्धि मम दिसंतु।' 3 उ०। अन्धकवृष्णेर्धारण्यां जाते पुत्रे, अन्त०। स्था०। (स च ध०२ अधिक दशन अरिष्टनेमेरन्तिके प्रवृज्य शत्रुञ्जये सिद्ध इत्यन्तकृशानां प्रथमवर्गस्य सागरवरमेहलाहिवइ-पुं०(सागरवरमेखलाधिपति) सागर एव वरा तृतीयेऽध्ययने सूचितम्।) धातकीखण्डभरतक्षेत्रजे हरिषेणस्य राज्ञः मेखला काशी यस्याः सा सागरवरमेखला पृथ्वी तस्या अधिपतयो ये ते समुद्रदत्तासम्भवे पुत्रे, उत्त०६ अ०) जिनदत्तस्य भद्रायां भार्याया जाते तथा राजसु, भ० 12 श०६ उ० आत्मजे, ज्ञा० 1 श्रु०१६ अ०॥ ऐरखतवर्षे भविष्यति पञ्चमे तीर्थकरे, | सागरसेण-पुं०(सागरसेन) मुनिसेनभ्रातरि स्वनामके मुनौ, आ०चू० प्रव०७ द्वार। जम्बूद्वीपे मालववक्षस्कारपर्वतस्य पञ्चमकूटे, जं०४ वक्षः। 10 / ('उसभ' शब्दे तृतीयभागे 1137 पृष्ठे ललिताङ्गदेववक्तसप्तमवलदेववासुदेवयोः पूर्वभवधर्माचार्ये, स०ातिका व्यतायामुक्ताऽस्य वक्तव्यता।) सागरकूड-न०(सागरकूट) जम्बूद्वीपे मन्दरपर्वतस्य नन्दनवनस्य सप्तमे | सागरोपम-न०(सागरोपम) सागरेणोपमाऽस्मिस्तत् / स्था० 2 ठा० माल्यवतश्च पञ्चमे कूटे, स्था० 10 ठा०३ उ०। ४उ० दशभिः कोटिकोटिभिर्गुणिते पल्योपमकाले, आ०म०१ अ०। सागरचंद-पुं०(सागरचन्द्र) द्वारवत्त्यां नगर्या निषधस्य पुत्र बलदेवपौत्रे, अने। विशेष स्थान प्रव० जी०। प्रश्न जं०। 'एएसि य पल्लाण, विशे० आमला दर्शा आ०चून रा० साकेतनगरे चन्द्रावतंसकस्य कोडाकोडी हवेज दसगुणिआ / तं सागरोवमस्स उ, एगरस भवे परीराज्ञः सुदर्शनागर्भजे पुत्रे, आ०म०१अ०। दर्श०। ('अणणुओग' शब्दे माण / / 1 / / " ज०२ वक्ष०ा उद्धाराऽद्धाक्षेत्रभेदात् त्रिधा। ति०। ज्यो०। प्रथमभागे 288 पृष्ठे कथा गता।) मुनिचन्द्रपुत्रे स्वनामख्याते साधी, भ०। अनु०। स्था०। (पल्योपभस्वरूपं पलिओवम' शब्दे पञ्चमभागे स्था०४ ठा०४ उ०। 723 पृष्ठे गतम।) सागरदत्त-पुं०(सागरदत्त) चम्पायां नगर्यामुदुम्बरदत्तस्य पितरि स्वनाम सागवच-न०(शाकवर्चस्) यत्र शाकः शटित्वा वक़रूपं बिभर्ति तस्मिन ख्याले सार्थवाहे, विपा०१ श्रु०७ अ०। स्था० कौशाम्ब्यां कुर्कुटयुद्ध स्थाने, नि०यू० ३उ०। आचा० दर्शक स्वनामख्याते श्रेष्टिपुत्रे, उत्त०१३ अ०('बंभदत्त' शब्दे पश्चभागे सागविहि पुं०(शाकविधि) शाकप्रकारे, उपा०१ अ०। ('आणंद' शब्दे कथोक्ता।) जिनदत्तसार्थवाहमित्रे स्वनामख्याते सार्थवाहे, ज्ञा०१ द्वितीयभागे 110 पृष्ठेऽस्य सूत्रम्।) श्रु०२०। ('अंड' शब्दे प्रथमभागे 51 पृष्ठे कथोक्ता।) सुकुमालि- सागार-न०(साकार) सह आकारैर्गाह्यभेदैर्वर्त्तत इति साकारम्। सविशेष कापती श्रेष्ठिन, पिं०। ('उद्देसिय' शब्दे द्वितीयभागे 818 पृष्ठे ज्ञाने, सम्म०१ काण्ड। विशेषग्रहणप्रवणे ज्ञाने, 'सागारे से णाणे अणागारे कथोक्ता।) भारते वर्षे पद्मिनीखण्डनगरे स्वनामख्याते सार्थवाहे, ती० दसणे' सम्म०२ काण्ड। भादर्शक। कर्मा सहाकारेण जातिवस्तुप्रति६ कल्प। ('अस्सावबोहि' शब्दे प्रथमभागे 860 पृष्ठे कल्पोऽयं दर्शितः / ) नियतग्रहणपरिणामरूपेण "आगारो उ विसेसो" इति वचनाद्विशेषेण साकेत नगरेऽशोकदत्तस्य स्वनामख्याते पुत्रे, आ०क० 1 अ०। वर्तन्त इति साकाराणि। अयमर्थ:- वक्ष्यमाणानि चत्वारि दर्शनान्यना('माया' शब्दे षष्ठभागे 251 पृष्ठे कथोक्ता।) तृतीयबलदेवस्य पूर्वभव काराणि, अमुनिच पक्ष ज्ञानानि साकाराणि। तथाहि-सामान्यविशेषाजीवे. स०। त्मक हिसकलं ज्ञेय वस्तु, कथमिति चेदुच्यते-दूरादेव हि शालतमालसागरदत्ता-स्त्री०(सागरदत्ता) पञ्चदशस्य तीर्थकरस्य निष्क्रमणशि तालवकुलाशोकचम्पककदम्बजम्बूनिम्बादि-विशिष्व्यक्तिरूपतयाऽविकायाम्, स० नवधारित तरुनिकरमवलोकयतः सामान्येन वृक्षमात्रप्रतीतिजनकं सागरपविभत्ति-न०(सागरप्रविभक्ति) सागराकाराप्रविभागदर्शक यदपरिस्फुट किमपि रूपं चकास्ति तत्सामान्यरूपमनाकारं दर्शनमु च्यते / 'निर्विशेष विशेषाणामग्रहो दर्शनमुच्यते " इति वचनप्रामानाट्यभेदे, राका ण्यात / यत्पुनस्तस्यैव निकटीभूतस्य तालतमालशालादिव्यक्तिसागरपोय-पुं०(सागरपोत) 'पच्चक्खाण' शब्दे पञ्चमभागे 117 पृष्टे रूपतयाऽवधारित तमेव महीररूगहसम्मुत्पश्यतो विशिष्टव्यक्तिप्रतीतिउदाहृते स्वनामख्याते सार्थवाहे, आव०६ अ०। आ००। जनक परिस्फुट रूपमाभातितद्विशेषरूपं साकार ज्ञानम्। अप्रमेयप्रभावसागरमह-पुं०(सागरमह) सागरोद्देशके उत्सवे, आचा०१ श्रु०१ अ० परमेश्वरप्रवचनप्रवीणचेतसः प्रतिपादयन्ति, सह विशिष्टाकारेण वर्तत 10 // इति कृत्वा। तदेवं प्रतिप्राणिप्रसिद्धप्रमाणाबाधितप्रतीतिवशात् सर्वमपि सागरय-पुं०(सागरक) तितिक्खा' शब्दोक्ते चतुर्थभागे 2241 पृष्ठे वस्तुजातं सामान्यविशेषरूपद्वयात्मकं भावनीयमिति / / 11 / / अग्निकपर्वतकसहचरदारके, आव०४ अ०। आ०चू०। कर्म०४कर्म।