________________ साइजणा 606 - अभिधानराजेन्द्रः - भाग 7 सागपाग अभिव्यञ्जने, प्रतिबन्धविधाने, विशे०। अभ्युपगमे, आचा०२ श्रु० अपरस्य द्रव्यस्य सप्रयोगः। रा०। सहातिशयेन संप्रयोगो-योगः / यदिवा१ चू० अ०३उ०कर्मबन्धारवादने, सातिज्जणा दुविहा--अणुमोयणे, सातिशयेन द्रव्येण कस्तूरिकादिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिकारावण, य। नि०चू० १उ०। सम्प्रयोगः / दशा०६अ। ज्ञा० लोकवञ्चनार्थे द्रव्यान्तरसंयोगे, 'सोहोइ साइज्जत्तए-अव्य०(स्वादयितुम्) भोक्तुमित्यर्थे , औ०। साइजोगो, दव्वं जं बुहियअण्णदव्वेसु / दोसगुणा वयणेसु य, अत्थसइज्जमाण-त्रि०(स्वादमान) अनुमनने व्य० 1 उ०। विसंवायणं कुणइ // 1 // रा० दशा०। साइसपज्जवसिय-त्रि०(सादिपर्यवसित) सहादिना वर्तत इति सादि। सइज्जिया-स्त्री० |स्वादि(साइजि)ता] साइज धातुरास्वादने, ततः उपभुज्यमानो यस्तत्सम्बन्धिन्या प्रमार्जनायाम्, 'साइजिया पमज्जण' तथा पर्यवसानं पर्यवसित भाव क्तः प्रत्ययः / सह पर्यवसितेन वतन्त इति सपर्यवसितम्। न० आद्यन्तसहिते श्रुतभेदे, नं०। त्ति। कल्प०३ अधि० 6 क्षण। साइसुय-न०(सादिश्रुत) पर्यायास्तिकनयमते सादिसहिते श्रुतभेदे, साइणी-स्त्री०(शाकिनी) व्यन्तरीभेदे, प्रतिका सूत्र। विशा साइदत्त-पुं०(स्वातिदत्त) चम्पावास्तव्ये स्वनामख्याते ब्राहाणे, आ० साउ-त्रि०(स्वादु) रसनासुखदे, उत्त०३२ अ०। म०१ अ०। आ०चूक ('वीर' शब्दे षष्ठभागे स्वातिदत्तब्राहाणवक्तव्यता साउणिय-पुं०(शाकुनिक) शकुनैश्चरति शाकुनिकः। प्रतिला शकुनान् गता।) हन्तीति शाकुनिकः / शकुनिबधोपजीविनि, अनु०। प्रभा स्था०। साइपुत्त-पुं०(स्वातिपुत्र) शौद्धोदनि ध्वजीकृत्त्यासन्मार्गप्रकाशके साउफल-त्रि०(स्वादुफल) स्वादूनि फलानि येषां ते स्वादुफलाः रा०। आचार्य , आचा० 1 श्रु०२ अ०५ उ०। मिष्टफलेषु, ज्ञा०१ श्रु०१ अ०। औ० जी०। साइबंध-पुं०(सादिबन्ध) यः पूर्वं व्यवच्छिन्नः पश्चात्पुनरपि भवति सः साउय-त्रि०(स्वादुक) स्वादुभोजनवति, सूत्र०१ श्रु०७ अ०। अनु०। सादिबन्धः। कर्मबन्धभेदे, कर्म०५ कर्मा * सायुष्-पुं०। सहायुषा वर्तन्त इति सायुषः। संसारिजीवेषु, स्था० साइबहुल-त्रि०(सातिबहु) सातिशयेन द्रव्येण परस्य हीनगुणस्य २ठा०१उ०॥ द्रव्यसंयोगः सातिस्तबहुलः। तत्करणप्रचुरे, सूत्र०२ श्रु०२ अ०) साएय-पुं०(साकेत) अयोध्यायाम, स्था० 10 ठा० 3 उ०। 'कोसलारसु साइबुद्ध-पुं०(सातिबुद्ध) भरतवर्षे उत्सर्पिण्या भविष्यति चतुर्विश साकेयं नाम नगरं' / प्रज्ञा०१ पद / आ०का आ०म०। साकेत नगर तीर्थकरे, सा कोशलाजनपदः / प्रव०॥ 275 द्वार। आ०म० / सूत्र०। ('अउज्झा' शब्दे साइम-त्रि०(स्वादिम) स्वद आस्वादन इत्यरय च स्वाद्यते इति प्रथमभागे 34 पृष्ठ कल्प उक्तः / ) स्वादिमम् / आव० 6 अ०। स्वदनं स्वादस्तेन निर्वृत्त तथैवेदमिति साक्खिण्-पुं०(साक्षिन्) गौणादित्वाद्रूपनिष्पत्तिः ! प्रा० / अनुभवस्वादिमम् / एलाफलकर्पूरलवङ्गपूगीफलहरीतकीनागरादिके आहा कारिणि, पाइ० ना० रभेदे, प्रव०४ द्वार। पिं०। स्था०। आचा०। आ०चू०। पञ्चा०। (स्वा साग-पुं०(शाक) पूर्वदेशप्रसिद्ध पक्ववस्तुलादिके, सूत्र०१ श्रु० 4402 दिगस्वरूप पच्चक्खाण' शब्दे पञ्चमभागे 105 पृष्टे गतम्।) उ०। रथा०। नि०चूला सू०प्र०ा शाकस्तक्र सिद्ध इति / म०७ 20 साइय-न०(सादिक) सहाऽऽदिना वर्तत इति सादिकम। आदिना सहिते, 10301 उत्त०४ अ० सादिको लोक इति प्रपञ्चना / तथा चाहुः-''आसीदिद सागडायण-पुं०(शाकटायन) शकटर्षिगोत्रापत्ये, नं०। कल्पका ('आग' तमोभूत-मप्रज्ञातमलक्षणम् / अप्रतर्यमविज्ञेयं, प्रसुप्तमिव सर्वतः शब्दे द्वितीयभागे 53 पृष्ठे विस्तरो गतः।) // 1 // ' तस्मिन्नेकार्णवीभूते, नष्टे स्थावरजङ्गमे / इत्यादि / आचा० सागडि-पुं०(शाकटि) शकटनन्दने स्थूलभद्रे, बृ० 130 3 प्रक०। 1 श्रु०८ अ०१ उ०। सागडिय-पुं०(शाकटिक) शकटानां गन्त्रीविशेषाणां समूह, भ० 15 श०। साइरेग-त्रि०(सातिरेक) साधिके, स्था० 6 ठा० 3 उ०। शकटेश्वरति शाकटिकः। शकटवहनोपजीविनि, आ०५०६अ०। साइसंठाण-न०(सादिसंस्थान) राह आदिना नागेरधस्तनभाग-रूपण गन्त्रीवाहके, उत०५ अ०। स्था०| यथोवतप्रमाणयुक्तेन वर्मत इति सादि। सर्वमपि हि शरीर रादि, ततः / सागणिउवस्सय-पुं०(साग्निकोपाश्रय) अग्निसहिते उपाश्रय, आचा० राादित्वविशेषणान्यथानुपपत्तेरादिरिह विशिष्टो ज्ञातव्यः। तच संस्थान 2 श्रु०१ चू०२ अ० 1 उन चेति / संस्थानभेदे, यन्नाभेरधो यथोवतप्रमाणयुक्तमुपरि च हीन | सागपत्त-न०(शाकपत्र) वृक्षविशेषपत्रे, प्रभ०१ आश्र० द्वार तत्सादिसंस्थानम्। कर्म०१ कर्म! पं०सं०! सागपाग-पुं०(शाकपाक) मूलादिशाकपचने, 'सुफणिं च सागपागाएँ, साइसंपओय-पुं०(सातिसंप्रयोग) सातिशयेन द्रव्येणकरसारिकादिना | आगलगाईदगाहरणं।" सूत्र०१श्रु०१ अ०१ उ०।