________________ सहाववाई 605 - अभिधानराजेन्द्रः - भाग 7 साइजणा ति न पटादि' रित्यादि तत्सर्वं कारणगतस्वभावाभ्युपगमे सिद्ध- अ०३उ० साध्यतामष्ययासीनमिति न नो बाधामादधाति / यदपि चोक्तम्- | सहोढ-त्रि०(सहोढ) सदृशे, नि०चू० 15 उ०। समोष, ज्ञा०१ श्रु० 'आस्तामन्यत्कार्यजात मित्यादिः तदपि कारणगतस्वभावाङ्गीका- 2 अ०। बृ०॥ रेण समीचीनमेवावसेयम् / तथाहि- तेकाङ्कटकमुगाः स्वकारणवश- | सहोयर-पुं०(सहोदर) समातृके भ्रातरि, जी०३ प्रति०४ अधि०। अन्त०। तस्तथारूपा एव जाता ये स्थालीन्धनकालादेसामग्रीसम्पर्कऽपि न आ०म० पाकमश्नुवते इति / स्वभावश्च कारणादभिन्न इति सर्वं सकारणमवेति सहोयरी-स्त्री०(सहोदरी) समातृकायां भगिन्याम्, जी०३ प्रति० स्थितम् / उक्तं च- "कारणगओ उ हेऊ केण व निट्टो त्ति नियय ४अधिका कजस्स? न यसो तओ विभिन्नो,सकारण सव्वमेव तओ'' ||१||नं०। सा-पुं०(श्रा) श्राति-पचति तत्त्वार्थश्रद्धानं निष्ठा नयतीतिश्राः। श्राद्धिनि, सूत्र०। ('णियई' शब्देऽपि चतुर्थभागे 2085 पृष्ठे वक्तव्यता।) "श्रद्धालुता श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् / ' सहावसुह-न०(स्वभावसुख) सहजात्यन्तिकैकान्तानन्दे, अष्ट० स्था०४ ठा०४ उ०। 2 अष्ट * स्वा-स्त्री०। स्वकीयायाम्, ज्ञा०१ श्रु०१ अ०| सहावहीण-न०(स्वभावहीन) वस्तुनः प्रत्यक्षादिप्रसिद्ध स्वभाव * वन्-पुं०। कुरकुरे,श्वनशब्दस्य सा साणौ इति प्रयोगो भवतः, प्रा० / मतिरिच्यान्यथावचने, यथा शीतोऽग्रिमूर्तिमदाकाशमित्यादि। आ०म० साअड्ड-धा०(कृष) विलेखने, "कृषेः कड-साअड्वाश्चाणच्छायञ्छा--- अ०। विशे० इञ्छाः / / 8 / 4 / 187 / / इति कृषः साअड्डाऽऽदेशः / साअड्वइ / कर्षति। सहावावेयगामि(ण)-त्रि०(स्वाभावाद्वैतगामिन्) स्वभावस्य यत् प्रा०४ पाद। अद्वैतमेकत्वं स्वभावाद्वैतम् / तत्र गमनशीले, अष्ट० 17 अष्ट०। साअर-पुं०(सागर) समुद्रे, साअरो व्य खीरोओ। प्रा०। सहिण-त्रि०(श्लक्ष्ण) सूक्ष्मे, नि०चू०७ उ०। आचा०। मसृणे, नि०चू० साइ-पुं०(साति) सातिशयेन द्रव्येण परस्य हीनगुणस्य द्रव्यस्य संयोगे, 20 उ०। सूत्र० २श्रु० 2 अ०भ०। सहिणकल्लाण-न०(श्लक्ष्णकल्याण) श्लक्ष्णानि--सूक्ष्माणि च तानि * सादि-न०। आदिरिहोत्सेधाख्यनाभेरधस्तनो देहभागो गृह्यते। वर्णच्छव्यादिभिश्व कल्याणानि शोभनानि वा सूक्ष्मकल्याणानि / सूक्ष्म सहादिना नाभेरधस्तनकायलक्षणेन वर्तते इति सादि / अनु०॥ शोभने च वस्त्र, आचा०२श्रु०१ चू०५ अ०१ उ०। उत्सेधबहुले संस्थानभेदे, नं०। स्था०। यद्धि नाभितोऽधश्चतुरससहिणहु-पुं०(सहिष्णु) सोढुं समर्थे , नि०चू०४ उ०। आवा लक्षणयुक्तमुपरि च तदनुरूपं न भवति। भ०१४ श०७ उ०। इह यद्यपि सहिय-त्रि०(सहित) मिलिते, आचा०१ श्रु०६ अ०१ उ०। समन्विते, सर्वशरीरमादिना सह वर्त्तते तथाऽपि सादित्वविशेषणान्यथाऽनुपपत्त्या आचा०१ श्रु०५ अ०४ उ०। ज्ञा०। आचा०ा युक्ते, सूत्र०१ श्रु०१३ अ०। विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तम्-उत्सेधस्था० भ०। सह हितेन वर्त्तत इति सहितः। परमार्थभूतैर्हितः (सूत्र० बहुलमिति / इदमुक्तं भवति- यत्सस्थानं नाभेरधः प्रमाणोपपत्रमुपरि १श्रु०१६ अ०1) ज्ञानादिभिः समन्विते, सूत्र०२ श्रु०१अ आचा। च हीनं तत्सादीति। जी०१ प्रति०। पं०सं० आ०चूला इन्द्रियचतुष्टयोपेते. प्रश्न० 1 आश्र० द्वार। आचा०, त्रयोदशे * साचि-न०। अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिनः महाग्रहे, स्था०। चं०प्र०ा कल्प०। सू०प्र०ा जंगा सूत्रा शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानम्, यथा शाल्मलीतरोः दो सहिया, स्था०२ठा०३ उ०। स्कन्धकाण्डमतिपुष्टमुपरि च न तदनुरूपा महाविशालता तद्वदस्यापि * स्वहित-त्रि०। स्वस्मै हितः स्वहितः / परमार्थानुष्ठानविधायिनि, संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु हीन इति। जी० सूत्र०१श्रु०४ अ०१ उ०। आत्महिते, सूत्र०१ श्रु०२ अ०२उ०। 1 प्रति पं०सं० सहियव्व-त्रि०(सोढव्य) मर्षणीये, आचा०१ श्रु०२अ०६उ०। * स्वाति-पुं०। वायुदेवताके (जी०१ प्रति०ी) नक्षत्रभेदे, स्था०२ ठा० सहिबाय-पुं०(सखिवाद) सखेत्येवंवादे, सूत्र०१ श्रु०६ अ०। 3 उ०ा हारीतगोत्र बलिसहशिष्ये श्यामार्यगुरौ, "हारियगोत्तं साइंच सहिहेउ-पुं०(सखिहेतु) मित्रनिमित्ते, स०३० सम०। वंदामो" बलिसहस्यापि शिष्यं हारीतगोत्रं स्वातिनामानं वन्दे / तं०। सहु-त्रि०(सह) समर्थे, नि०चू०१ उ०। हैमवतनामकर्मभूमिवृत्तवैताढ्य पर्वतस्य श्रद्धावतीनाम्रोऽधिष्टायके देवे, सहेउ-त्रि०(सहेतु) सह हेतुनाऽन्वयव्यतिरेकरूपेण वर्तत इति सहेतुः। | स्था०३ ठा०१ उ० सूत्र०२ श्रु०१ अ०सकारणे,नि०यू०२० उ०। साइजोग-पुं०(सातियोग) अविश्रम्भसम्बन्धे सातिशयेन वा द्रव्येण सहेउ-अव्य०(सहित्वा) समर्थो भूत्वेत्यर्थे, दश०३ अ० निरतिशयस्य योगे तत्प्रतिरूपकरणे, भ०१२ श०५ उ०॥ * सोढुम् -अव्य० समर्थो भवितुमित्यर्थे , 'सक्का सहेउ' दश०६ | साइजणा-रत्री० (स्वादना) सेवायाम, स्था० 3 ठा० 3 उ० /