________________ सागार 608 - अभिधानराजेन्द्रः - भाग 7 सागारिय साकारभिदानीमाहमहतरयागाराई, आगारहि जुरंतु सानारं। आगारविरहि पुण, भणियमणागारनामं ति।।१९७|| किं तु अणाभोगो इह, साऽऽगारो अहव दुन्नि भणिअव्वो। जेण तिणाइ खिविज्जा, मुहम्मि निवडिज्ज वा कहवि॥१६८|| इय कयआगारदुर्ग, पिसेसआगाररहिअमणॉगारं। दुब्भिक्खवित्तिकंता-र गाढरोगाइए कुजा // 166 / आ-मर्यादया मर्यादाख्यापनार्थमित्यर्थः, क्रियन्तविधीयन्ते इत्याकाराः, अनाभोगसहसाकारमहत्तराकारादयः, अयं महानयमतिशयेनमहान्महत्तरः अतिशये तरप्तमपाविति / महत्तर एवाकारा महत्तराकारः स आहियेषा, ते च ते आकाराक्ष, तैर्युक्तं साकारम .. भिधीयते / कोऽर्थः? भुजिक्रिया प्रत्याख्यानेन मया निषिद्धा,परमन्यत्र महत्तराकारादिभिर्हेतुभूतैरेतेभ्योऽन्यत्रेत्यर्थः / एतेषु सत्सु भुजिक्रियामपि कुर्वतो न भङ्ग इति।यत्र भक्तपरित्यागं करोति तत् साकारमिति / प्रव०४ द्वार / आ००। ऋषभदेवस्य एकादशे पुत्रे, कल्प० १अधि०७ क्षण। * सागार-पुं०। सह अगारेण गृहेण वर्तत इति सागारः / गृहस्थ, आ०म० १अ०प्रव०ा स्था०। सर्वोत्तरगुणप्रत्याख्यानभेदे, भ०७ श०२०। सागारकड-त्रि०(साकारकृत) प्रत्याख्यानभेदे, आव०। साम्प्रतं साकारद्वारं व्याचिख्यासुराह- - मयहरगागारेहिं, अन्नत्थ वि कारणम्मि जायम्मि। जो भत्तपरिचायं, करेइ सागारकडमेयं // 1574 / / अयं च महानयं च महान् अनयोरतिशयेन महान महत्तरः, आक्रियन्त इत्याकाराः / प्रभूतवं विधाकारसत्ताख्यापनार्थ बहुवचनमतो महतराकारहेतुभूतैरन्यत्र वा अन्यस्मिश्वानाभागादी कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति साकारकृतमेतदिलि गाथार्थः। "अवयवत्थो पुण-सह आगारेहिं सागारं, आगारा उवरि सुशाणुगमे भण्णिहिति / तत्थ महत्तरागारेहिं महलपयोयणेहि, तेण अभत्तट्ठो पचक्खातो।ताहे आयरिएहि भण्णति अमुगंगामं गंतव्वं / तेण निवेइय जथा मम अज्ज अब्भत्तट्टो, जति ताव समत्थो करेतु जातु य। ण तरति अण्णो भत्तट्टितो अभत्त-ट्टितो वा , जो तरति सो वच्चतु : णधि अण्णो तस्स वा कजस्स असमत्थो ताहे तस्स चेव अभत्तट्टियस्स गुरू विसज्जयन्ति। एरिसस्स तं जेमंतस्स अणभिलासरस अभत्तट्टितणिज्जरा जा सा से भवति गुरुणिओएण ! एवं उस्सूरलंभे वि विणस्सति अचंतं विभासा। जति थोवं ताथे जे णमोक्कारइत्ता पोरुसिइत्ता वा तेसिं विसजेजा, जेण वा पारणइत्ता जे दा असहू विभासा / एवं निलाणकजेसु अण्णतरे वा कारणे कुलगप्पसङ्घकजादिविभासा / एवं जो भत्तपरित्याग करति सागारकडमेत” ति। गतं साकारद्वार। आव०६ अ०॥ यत्चया नात्मार्थीकृतं किन्त्वाचार्या एतस्य विज्ञायका इति बुद्धया परिगृहीत तत्साकारकृतम् / व्य०७ उन सागारिओग्गह-पुं०(सागारिकावग्रह) सहागारेण-गेहेन वर्त्तत इाते सागारः स एव सागारिकः तस्यावग्रहः। वसतिदातुर्गहे, भ०१६ श०३ उ० प्रतिक आचा०। सागारिय-पु०(सागारिक) अगारं-गृह सह तेन वर्त्तते, स सागारिकः। शय्यातरे, स्था०५ ठा०३ उ०! नि० चू०। 'नामस्थापनाद्रव्यभावभंदाचतुर्विधः सागारिकनिक्षेपः, स च सागारिकनिक्षेपः' 'वसहि' शब्दे षष्ठभागे सागारिकोपाश्रयवसतिप्रस्तावे दर्शितः।) मैथुने, आवा०१ श्रु० अ०३ उ०। सागारिकेन भाटकप्रदानेन क्रीतेऽवग्रहःसागारिए उवस्सयं वक्कएणं पउंजेज्जा, से य वकइयं वएज्जाइमम्मि य इमम्मि य ओवासे समणा णिग्गंथा परिवसंति / से सागारिए पारिहारिए, से य णो वएज्जा, वक्कइए वएज्जा इमम्मिय 2 ओवासे समणा निग्गंथा परिवसंति। से सागारिए पारिहारिए दो विते वदेजा-अयंसि अयंसि ओवासे समणा णिग्गंथा परि-- वसंतु।दो विते सागारिया परिहारिय!|१८||सागारिए उदस्सयं विकिणिज्जा। से य वक्कइयं वदेजा-इमम्मि य इमम्मि य ओवासे समणा निग्गंथा परिवति / से सागारिए परिहारिए, से य नो एवं वएजा, वकइए य वएज्जा-अयंसि अयंसि ओवासे समणा णिग्गंथा परिवसंतु, से सागारिए परिहारिए। दो वि ते वएज्जाअयंसि अयंसि ओवासे समणा णिग्गंथा परिवसंतु दो वि ते सागारिए परिहारिए ||16|| व्य०७ उ०॥ सागारिकः शय्यातर उपाश्रयमवक्रयेण कियत्काल भाटकप्रदानेन प्रयुञ्जीत-व्यापारयेत्। स च सागारिकोऽवक्रयिक भाटकेन प्रतिग्राहिक वदेत्-अस्मिन् अस्मिन् अवकाशे श्रमणा निर्गन्थाः परिवसन्ति, तरमादेतत्परिहारेण त्वया भाटकेन ग्रहीतव्यम्, एवमुक्ते-स सागारिकतया परिहार्यः परिहर्तव्यः। अथ तेन पूर्वस्वामिना सागारिकेण सर्वमपि भाटकेन प्रदत्तं ततो न किमपि वदेत, केवलमवक्रयिको वदेत्-अस्मिन अवकाशे श्रमणा-निर्ग्रन्थाः वसन्तु तदा अवक्रयिकः सागारिकः शय्यातर इति परिहार्यः- परिहर्त्तव्यः। अथ द्वावपि वदेता यथा पूर्वस्वामिनोक्तमेतावत्येकदेशे श्रमणा वसन्तु तावत्यमातः साधून दृष्टाऽवक्रयिको यादेतावति मदीयेऽपि प्रदेशे तिष्ठन्तु / एवम-वक्रयिकसूत्रमपि भावनीय तदा द्वावपि भावनीये / तदा द्वावपि तौ सागारिकौशय्यातराविति परिहार्याविति सूत्रद्वयाक्षरार्थः / सम्प्रति भाष्यकार:वक्कइयसालठाणे, चउरो मासा हवंतऽणुग्घाया। दियरातो असिवा पुण, भिक्खगते भुंजणगिलाणे // 477|| वैक्रयेण-कियत्काल भाटकप्रदानेन निर्वृत्ता वैक्रयिकी सा चासौ शाला च वैक्रयिकशाला तद्रूपे स्थाने / शालाग्रहणमुपलक्षणं तेनापद्वारिकास्थाने वा गृहे वा इत्यपि द्रष्टव्यम, यदि तिष्ठन्ति साधवस्तदा तेषां प्रायश्चित्तं चत्वारोमासा अनुद्धातागुरवो भवन्ति / यतस्तत्र इमे दोषाः-सा शाला अपद्वारिका वा पूर्व संयतानां दत्त्वा पश्चात्कोऽपिग्र