________________ सहस्सक्ख 603 - अभिधानराजेन्द्रः - भाग 7 सहाव सहस्सक्ख-पुं०(सहस्राक्ष) सहस्रमक्ष्णां यस्यासौ सहस्राक्षः। शके, इन्द्रे, | अ०। परलोकसाधनद्वितीये, दश०२ 0 / इन्द्रस्य हि किल मन्त्रिणा पक्ष शतानि सन्ति तदीयाना / सहायकिच-न०(सहायकृत्य) मित्रादिकृते सहायकर्मणि, ज्ञा०१ श्रु० चाक्षणामिन्द्रप्रयोजन व्यावृत्ततया इन्द्रसम्बन्धित्वेन विवक्षणात् 15 अ० . सहस्राक्षत्वमिन्द्रस्य प्रज्ञा०२ पद। आ० म०। कल्प० भ० / उपा०। सहायग-पु०(सहायक) परस्परेण साहाय्यकारिणि, भ०१० श०४ उ०। सहस्सजोहि-पुं०(सहत्रयो धिन्) मल्लानां सहस्रेण सहकाकिन्येव सहायपचक्खाण-न०(सहायप्रत्याख्यान) साहाय्यकारिणां परिहार, युद्धकारके, आव०४ अ०। उत्त०२६ अ० सहस्सपत्त-न(सहस्रपत्र) सहस्रदलकलितेमहापद्म, ज०१ वक्ष०। रा०। तत्फलम्कल्पका आ०मा जी०। प्रज्ञा०। औ०। शत्रुञ्जयपर्वते, ती०१ कल्प। सहायपच्चक्खाणेणं भंते ! जीवे किं जणयइ? सहायपचक्खाणेणं सहस्सपाग-न०(सहस्रपाक) सहस्रं कृत्वोऽपरापरौषधीरसेन सह शतेन एगीभाव जणयइ। एगीभावभूएयणं जीवं ए गत्तं भावेमाणे अप्पसद्दे वा कापिणानां पक्के तैलघृतादौ, औ०। उपा०। अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले सहस्सफणि (ण)-पुं०(सहस्रफणिन्) त्रैकारपर्वते फणसहस्र कलिते समाहिए यावि भवइ॥३॥ पार्श्वनाथे, तो०४३ कल्प। सहायाः-साहाय्यकारिणः सनाटकस्य साधवस्तेषां प्रत्याख्यानं सहस्सरस्सि-पुं०(सहस्ररश्मि) यद्यपि सहस्रशब्दो दशशतसङ्ख्याया वर्तते साहाय्यप्रत्याख्यानं तेन साहाय्यप्रत्याख्यानेन हे भगवान् ! जीवः किं तथापीहानन्तसंख्यायां वर्तते। आ०म०१ अ०। सहसं रश्मयो यस्य फलं जनयति / गुरुराह- हे शिष्य ! साहाय्यप्रत्याख्यानेन एकीभावं 5: / सूर्य, अनु०। ज्ञा०रा० जनयति एकीभावभूतश्चैकत्वं प्राप्तो जीवः एकाग्रं भावयन एकावलम्बनत्वं सहस्सहुत्त-अव्य०(सहस्रकृल्वस्) "कृत्वसो हुत्तं" / / 2 / 158|| इति चाभ्यरयन् अल्पशब्दः अल्पजल्पको भवति / अल्पझज्झो भवतिवारार्थस्य कृत्वसुच प्रत्ययस्य स्थान हुत्तादेशः / सहसवारे, प्रा० 2 अविद्यमानझज्झोऽविद्यमानवाक्कलहो भवति पुनरल्पकषायो भवति, पाद। अल्पकलेहोऽविद्यामानरोषशूचकवचनो भवति, तथा- अल्पतुमंतुमो सहस्साउल-त्रि०(सहसाकुल) सहस्रेषु मन्मथभावेन परिभ्रममाएं, तक भवति- अविद्यमान तुमन्तुमम् इति त्वं त्वम इति वाक्यं यस्य स सहस्साणीय-पुं०(सहरसानीक) रवनामख्याते कौशाम्बीनगरीराजे, अल्पतुमंतुमः, त्वम् एव एतत्कार्य कृतवान् त्वम् एव सदा अकृत्यकारो विशे०। वरी से इत्यादि प्रलपन न करोति / पुनः साहा–रयप्रत्याख्यानेन सहस्सार-पुं०(सहस्रार) सहस्रमुखे, आ०चू०६ अ० स्थानशब्दो- संयमबहुलो भवति संयमः सप्तदशविधः स बहुलः प्रचुरो यस्य स क्तसमस्तक्क्तव्यताके अष्टमदेवलोके, स्था०१० ठा०३ उगा तदिन्द्रे सम्बरबहुलस्तादृशो भवति / स च पुनः समाधिबहुलो भवति च: विशे०। प्रज्ञा। उत्तराहाणां सहस्रारकलास्येन्द्रे, स्था०२ ठा०३ समाधिश्चित्तस्वास्थ्यं तेन बहुलः समाधिबहुलः समाधिप्रधानो भवति / उ० अनु०। औ० पुनः समाहितश्चापि भवति ज्ञानदर्शनवांश्च भवतीत्यर्थः / उत्त० 26 अ० सहस्सारवळि सय-न०(सहस्रारावतंसक) अष्टमदेवलोक स्थे सहाव-पुं०(स्वभाव) स्वो भावः / आत्मीये भावे, न० सूत्र०। नि०चू० स्वनामख्याते विमाने, स०१८ सम० धम्मो त्ति सहावो त्ति एगट्टा / नि०चू०२० उ०ा यो० बिं०। अनु० धर्मे, सहस्सिक-पुं०(साहसिक) सहसा-अवितर्का भाषणे ये वर्तन्ते ते स्था० 6 ठा०३ उ०। आव०। विशे०। स्वकीयोत्पत्तौ, सूत्र० 1 श्रु० साहसिकाः। अविमृश्य कारिषु, प्रश्र०२ आश्र० द्वार। 1 अ०३ उ०। उत्पादव्ययध्रौव्यपरिणामे, विशे० अनेक निसर्ग, स्था० सहा-स्त्री०(सभा) "ख-घ-थ-ध-भामा" ||1187|| इति भस्य। २ठा०१उ०ा पं०वा सूत्र०ा सहभावे धर्मे, द्रव्या०११ अध्या० स्था०। हः / प्रा० ग्रामजनसमवायस्थाने, व्य०१ उ०। (अस्य वर्णक: द्रव्याणां प्रकृती , द्रव्या० 12 अध्या०। 'वत्थू वसइ सहावे, सत्ताओ 'लवणसमुह' शब्दे षष्ठभागे गतः।) वयण व्व जीवम्मिान विलक्खणम्मि तणओ, भिन्ने छायातवे चेव / / 1 / / * सखा-(सखिन्) सुविभक्तिः / वालक्यस्ये, स्था०३ ठा०४ उ०। स्था०३ ठा०२ उ०। (स्वभावादेव जगत् इति 'किरियावाई' शब्द समानभोजनपाने गाढतमस्नेहे, जी०३ प्रति०४ अधि०। सखिशब्दो तृतीयभागे 555 पृष्ठे दर्शितम्। यो०बि०। नान्तः सुविभक्तौ सखेति रूपम्। ततः खस्य हत्ये। "टा-ङस् अत्रैव परमतमाशक्य परिहरन्नाहडेरदादिदेवा तु ङसेः" / / 8 / 3 / 26 / / इतिस्त्रियां वर्तमानानाम्नः परेषा स्वभाववादापत्तिश्चे-दत्र को दोष उच्यताम्। टाडसडीनां स्थाने प्रत्येकम् अत् आत् इत् एत् इत्येते चत्वार आदेशा तदन्यवादाभावश्चे-न तदन्यानपोहनात्।।७।। भवन्ति / सही। सहीआ। सहीइ। सहीए। प्रा० 3 पाद। स्वभाववादापत्तिः... ''कः" कण्टकानां प्रकरोति तेक्ष्ण्य, विचित्रभाव * स्वधा-अव्य०। पितृभ्यां दाने, प्रति०। मृगपक्षिणा च / स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः सहाय-त्रि०ा सहाय, शिष्य, उत्त०३२ अ०। सहचारिणि, ज्ञा०१ श्रु० / प्रयत्नः // 1 //