________________ सहजभाव 602 - अभिधानराजेन्द्रः - भाग 7 सहस्सकमल सहजभाव-पुं०(सहजभाव) स्वभावे, द्रव्या० 12 अध्या०। परोपदेशनिरपेक्षायां जातिस्मरणप्रतिभादिरूपायां मातै, प्रज्ञा० १पद। सहण-न०(सहन) भयाभावान्मर्षणे, ज्ञा० १श्रु०१ अ० 'सह समइयाए' आचा०१ श्रु०१ अ०१ उ०॥ सहत्थ-पुं०(स्वहस्त) स्वकीये करे, स्था०२ ठा० 10 // सहसंमइ-पुं०(सहसंमति) आकस्मिकक्रियायाम, भ० 25 श०८ उ०। सहत्थपाणाइवायकि रिया-स्त्री०(स्वहस्तप्राणातिपातक्रिया) अविमृश्य कारित्वे. 'पुवि अपासिऊणं' छूढे पायम्मिजं पुणो पासे। नय स्वहस्तेन स्वप्रमाणान्निर्वेदादिना परप्राणान् वा क्रोधादिना निपात-- तरइ निअत्तेउं, पायं सहसाकरणमेयं / / 1 / / इति तल्लक्षणात् / ध० यतः स्वहस्तप्राणातिपातक्रिया। स्वहस्तेन प्राणिघातक्रियायाम, स्था० 2 अधि० / व्य०। स्था०। (सहसाकारप्रतिसेवनावक्तव्यता 'मूलगुणठा० 10 // पडिसेवणा' शब्दे षष्ठे भागे पञ्चसु समितेषु सामितिषु भाविता! सहत्थपारियावणिया-स्त्री०(स्वहस्तापरितापनिकी) स्वहस्ते न (सहसानाभोगादिषु प्रायश्चित्तम् पडिक्कमणारिह शब्दे पञ्चमभागे 320 स्वस्य परस्य तदुभयस्य वा परितापना दशा वोदीरणाद्या क्रिया पृष्ठे उक्तम्।) परितापनाकारणमेव वा सा स्वहस्तपारितापनिकी। भ०। स्वहस्तेन सहसक्कारपडिसेवणा-स्त्री०(सहसाकारप्रतिसेवना) प्रतिसेवनाभेदे, स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारितापनिकी / नि०० 1 उ०। (सहसाकारप्रतिसेवनावक्तव्यता मूलगुणपडिसेवणा पारितापनिक्याः क्रियाया भेदे, भ०३ श०३ उ०। स्था०। आ०चू०। 'शब्दे षष्ठे भागे गता।) सहदेव-पुं०(सहदेव) माद्रयां जाते पाण्डुपुत्रे, ज्ञा०१ श्रु०१६ अ०1 सहसब्भक्खाण-न०(सहसाभ्याख्यान) सहसाऽनालोच्य अभ्यासहदेवी-स्त्री०(सहदेवी) औषधिभेदे, ती०६ कल्प / अवसर्पिण्यां ख्यानम् / असद्दोषाध्यारोपणं चौरोऽयमित्याद्यभिधानं सहसाभ्याजातस्य चतुर्थचक्रिणः सनत्कुमारस्य मातरि, स। आव०। ख्यानम् / घ०२ अधि० आव०। ध०र०। अविमृश्य क्लङ्कनरूपे सहभुत्त-न०(सहभुक्त) स्त्रीभिः सहेकभाजने भुक्ते, नि०चू० १उ० मृषावादविरतेर्द्वितीयेऽतिचारे, ध०२ अधि० / उपा०। पश्चा०। सहमाण-त्रि०(सहमान) गरुके. अनतिपातिनि च। सहमाणेस य कमेण | सहसा-अव्य०(सहसा) अकरमादर्थे, ज्ञा०१ 09 अ० ग० प्रव०। कायव्वं' / व्य० 10 स्था०। अनुपयोगे, व्य०१उ०। पूर्वापरमपर्यालोच्येत्त्यर्थे, व्य० १उ०। सहम्म-पुं०(सधर्म) समानधर्मशीलतायाम, व्य०५ उ०। सहसाकलंकण-न०(सहसाकलङ्कन) सहसाऽनालोच्य कलङ्कनं सहय-त्रि०(सहज) स्वभावराम्पन्ने, स०। उत्पत्त्या सहैव जाते, आचा० कलङ्करय करणम् / सहसाऽभ्याख्याने असदोषस्यारोपणे, प्रव०६ द्वार। 1 श्रु०२ अ०३ उ०। ज्ञा सहसागर-पुं०(सहसाकार) सहसा करणं सहसाकारः / अतिप्रवृत्तसहयर-j०(सहचर) सहाये, स्था० 4 ठा०३ उ०। स्त्रियाम् सहचरी। योगानिवर्त्तने, पं०व० २द्वार। अकस्मात्करणे, स्था० 10 ठा०३उ० ना०१ 06 अन आव० श्रा०। 'आलुंपसहसाकारे विणिवट्ठचित्ते एत्थ सत्थे पुणो पुणो सहरिय-त्रि०(सहारत: सह हरितैर्वर्तत इति सहरितम् / दूर्वाप्रवाला-- आचा० 1 श्रु०३ अ०१ उ०। (एकद्वव्यता 'लोगविजय शब्दे षष्ठभागे दिसहित, दशा०२ अ आचा गत।) सहरिस-त्रि०(सहप) सप्रमोदे, पञ्चा०६ विव०। सहसासव-न०(सहसाशव) स्वनामख्याते उज्जयच्छलोपरिशंदे. सहवासिय-त्रि०(सहवासिक) एकगृहवासिनि, सूत्र०२ श्रु०२ अ० / 'सहसासवं ति तित्थं करं-जरुक्छेण मणहरं सम्म। तत्थ य नुरयायारा, सहसंऽबवण-न०(सहसानधन) समस्तचूतवृक्षसमुदाये, मथुराया नगर्या पाहाणा तेसि दो भाया' // 1 // ती०३ कल्प। बहिः सहस्राऽऽम्रवनमुद्यानम, शा०२ श्रु० 16 अ०। नागपुरस्य बहिः सहसुद्दाह-पुं०(सहसोद्दाह) सहसा-अकस्माद्दाहः प्रकृष्टोद्दाहः सहस्रामवनमुद्यानम् / ज्ञा०२ 05 वर्ग 16 अ०। 'काम्पिल्यपुरे सहसोद्दाहः / सहस्राणां वा लोकस्योद्दाहः सहसोद्दाहः। अकस्मादुत्पन्ने सहसंऽबवणे उज्जाणे' उपा०५ अ०। पालासपुरंणाम नगरं सहसंऽबवणं बहुलोकोद्दाहे. स्था० १०ठा०३ उ०) उजाणं' उपा०७ अ०। अन्ता वोरजिनवर्जाः सर्वे तीर्थकराः सहस्रामवने सहस्स-न०(सहरा) दशशतसंख्यायाम, तत्संख्येयेषु च / अनु०। उद्याने निष्क्रान्ताः। आ०म०१ अ०। आ०चूला नि०चू०। प्रज्ञा०ा जलाप्राचुर्ये , स्था० 8 ठा०३ उ०। कल्प०। सहस्रात्पर सहसंबुद्ध-पुं०(सहसंबुद्ध) सह आत्मनैव सार्द्धमनन्योपदेशत इत्यर्थः, यावदनन्तसंख्यायाम, आ०म०१ अ०॥ सम्यक्-यथावद् बुद्धः / हेयोपादेयापेक्षणीयवस्तुतत्वविदितवादिनि | सहस्संतरिय-त्रि०(सहसान्तरित) सहस्रेण कृतान्तरे,सूत्र० 1 श्रु० जिने, भ०१ श०१ उ०। 1 अ०३ उम सहसंमइ-रत्री०(सहसंमति सहा-सा या सगता मतिः सा सहरांमतिः। | सहस्सकमल-पुं०(सहस्रकमल) विमलगिरी, ती०१ कल्प।