________________ ससि 601 - अभिधानराजेन्द्रः - भाग 7 सहजबुद्धिपरिणाम विमाने अधिकरणभूते कान्ताः कमनीयरूपा देवा कान्ता देव्यः कान्तानि ससुर-पुं०(श्वशुर) पत्नीपितरि, पतिपितरि च / अनु० / च आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि चन्द्रो देवो ससुरकुलरक्खिया-स्त्री०(श्वशुरकुलरक्षिता) श्वशुरकुले पालितायां ज्योतिषेन्द्रो-ज्योतिषराजः सौम्यः अरौद्राकारः कान्तः-कान्तिभान स्त्रियाम्, औ० सुभगः-सौभाव्ययुक्तत्वात् वल्लभो जनस्य प्रियं-प्रेमकारि दर्शनं यस्य ससोहग्गगुणसमूसिय-त्रि०(ससौभाग्यगुणसमुच्छ्रित) ससौभाग्यं स प्रियदर्शनः शोभनम- अतिशायिरूपम् अङ्ग-प्रत्यगावयवसन्निवेष गुणसमुच्छ्रितं च ससौभाग्यगुणसमुच्छ्रितम् / सौभाग्यगुणयुक्ते, भ० विशेषो यस्य स सुरूपः। 'ता' ततः एवं खलु अनेन कारणेन चन्द्रः शशी 6 श०३३ उ०॥ चन्द्रः शशीत्याख्यात इति वदेत् / किमुक्तं भवति?-सर्वात्मना सस्स-न०(शस्य) खलकवर्तिनिशालिबीह्यादिधान्ये, सूत्र०२ श्रु०२उ०॥ कमनीयत्वलक्षणमन्दर्थमाश्रित्य चन्द्रः शशीति व्यपदिश्यते / कया व्युत्पत्येति, उच्यते- इह 'शश' कान्तावितिधातुरदन्तश्चौरादिकोऽस्ति, बृ०। स्था। चुरादयो हि धातवोऽपरिमिता न तेषा-मियत्ताऽस्ति, केवलं यथालक्ष्य - सस्सवई-स्त्री०(शस्यवती) शस्यं यस्यां भूमौ विद्यते सा शस्यवती। भनुसतव्याः। अत एक चन्द्रगोमी चुरादिगणस्यापरिमिततया परमार्थतो शस्यसंपन्नाया धरित्र्याम नि०चू० 20 उ०। यथालक्ष्यमनुसरणमवगम्ये द्वित्रानेव चुरादिधातून पठितवान् न भूयसः। सस्सामिवायण-न०(स्वस्वामिवाचन) स्वम्- आत्मीय सचित्तादि ततो णिगन्तस्य शशन शश इतिघञ्प्रत्ययेशश इति भवति।शशोऽस्या- स्वामी राजा तयार्वचनम्। स्वस्वामिनोः सम्बन्धप्रतिपादने, 'छट्ठी स्तीति शशी स्वविमानवास्तव्यदेवदेवीशयनासनादिभिः सह कमनीय- सस्सामिवायणे'' अनुश स्था०। कान्तिकलित इति भावः। अन्ये तु व्याचक्षते शशीति सह श्रिया वर्त्तते सस्सिय-पुं०(सास्यिक) सस्येन चरतीति सारियकः / कृषीवले, 70 इति सश्रीः प्राकृतात्वाच्च शशीति रूपम्। चं०प्र०२० पाहु०। सू०प्र०। / ३उन औ०। आ० भ०। स्था०। चान्द्रमासे, नि०चू० 20 उ०। सस्सिरीय-त्रि०(सश्रीक) सह श्रिया वचनार्थशोभया यत्तत्सश्रीकम् / ससिकूड-न० (शशिकूट) जम्बूद्वीपे दक्षिणरुचकवरपर्वलस्य पश्चमे कूटे, स्था० 8 ठा० 3 उ०। शोभायुक्ते, भ०६ श०३३ उ०। औ०। ज्ञा०। स्थाल ठा०३ उ०। जी०। कल्पना अनुप्रासाद्यलक्षारोपेतरचात्सशोभे, जं०२ वक्ष०ा अन्तः। ससिणिद्ध-त्रि०(सस्निग्ध) सह स्निग्धेन वर्त्तत इति सस्निग्धः। / सस्सिरीयरूवग-त्रि० (सश्रीकरूपक) सश्रीकाणि रूपकणियत्र तानि स्निग्धता चेह बिन्दुरहिता नतु रोहितोदक्रमेण सम्मिश्रिता। दश०४ अ०। सश्रीकरुपकाणि / जी०३ प्रति०३ अधि०। सशोभरूपकेषु, भ०६० अगलदुदकबिन्दुके, आचा०२ श्रु०१ चू०१ अ०७ उ०। 33 उ०। ससित्थ-त्रि०(ससिक्थ) भक्तपुलकोपेते, पञ्चा०५ विव०॥ सह-अव्य०(सह) सार्द्ध शब्दार्थे, षो०८ विव०उत्तका आचा०। आव०/ ससिभूसण-पुं०(शशिभूषण) प्रभासतीर्थ श्रीचन्द्रप्रभप्रतिमाथाम. रथाला जी०। युगपच्छब्दार्थे, सवा सम्बन्धेन सहशब्दः सम्बन्धवाची। 'प्रभास शशिभूषणः श्रीचन्द्रप्रभश्चन्द्रकान्तिमणिमयः। ती० 43 कल्प। आचा०१ श्रु०१ अ०१ उ०॥ त्रि०। सर्वप्रकारैः समर्थे जीत०। सूत्र०। ससिया-स्त्री० (शशिका) शशस्त्रियाम, प्रश्न०१ संव० द्वार। ओ०। युगलिकमनुष्यजातिभेदे, भ०६ श०७ उ०। जला ससिराय-पु०(शशिराज) स्वनामख्याते राजनि, यो हि मनोवाकार्यः सहआसित-न०(सहासित) स्त्रीभिः सहकासने निषदने, नि०यू० 1 उ०) खेद कृत्वा नरकं गतः। नं०। चन्द्रे, औ०। सहकर-पुं०(सहकर) संघाते, रा० ससिरिय-त्रि०(सश्रीक) सशोभे, ज्ञा०१ श्रु०१ अ० जी० ज०। रा०| सू०प्र० / सः। सहकार-पुं०(सहकार) चूते, कल्प० 1 अधि० 3 क्षण। ससिसयल-F०(शशिशकल) चन्द्रखण्डे, औ०। त० जी०। सहकारि(ण)-पुं०(सहकारिन्) कारणसहायके, सम्म०२ काण्ड / ससिसोमाकार-त्रि०(शशिसौम्याकार) शशिवत् सौम्याकार, भ०११ आवन श०११ उ० झा०। शशिवदरौद्राकारे, 'ससिसोमाकारकतप्पिय' सहज-त्रि० (सहज) स्वाभाविके, द्वा० शशीवत् सौम्य आकारः कान्तं-कमनीय प्रियं-प्रेमावहं च दर्शन च सहजप्पमलत्त-न०(सहजाल्पमलत्त्व) सहज-स्वाभाविक यदल्पयेषांत तथा। त। मलत्वं तदिति। गाढतरमिथ्यात्वे, द्वा० 12 द्वा०। ससिह-पुं०(नशिख) केशानां धारके, व्य०४उ०। अमुण्डितशिरस्के, सहजबुद्धिपरिणाम-पुं०(सहजबुद्धिपरिणाम) स्वभावसम्पन्नेऽकुव्य०१उ०। पिं० समयश्रवणसंपन्ने मतिस्वभावे, सवा सहजात्- स्वभावसम्पन्नान्न ससुइय-पुं० ( स श्रुतिक) हेयो पादेयपरिहारप्रवृत्तिज्ञे, आचा० / कुसमय श्रवणसम्पन्नाद् बुद्धिपरिणामान्मतिस्वभावात संशयो जातो येषा 1 श्रु०५अ03 उ०। ते सहजबुद्धिपरिणामसंशयिताः सन्देहजाताश्च सहजबुद्धिपरिणामससुय-त्रि०( नसुत) पुत्रसहिते, उत्त०१४ अ०। संशायताश्च य ते तथा। तेषां श्रमणानामिति प्रक्रमः / स०१३७ सम०।