________________ ससंभमोवत्तिया 600 - अभिधानराजेन्द्रः - भाग 7 ससि ससरक्खपाणिपाय-पुं०(ससरजस्कपाणिपाद) सचेतनादिरलोगुण्ठिपादे, दशा० 110 / आव-।"ससरक्खपाणिपाओ भवइ / ससरक्खपाणिपाए सह सरक्खेण ससरक्खे अथंडिल्ला थंडिल्लं संकमंतो ण पमजइ थलिल्लाओ वि अथंडिल्लं कण्हभोमादिसु विभासा / ससरक्खपाणिपाए ससरक्खेहिं हत्थेहि भिक्खं गेण्हइ 1 अहवा- अणंतरहियाए पुढवीए निसीयणाइ करेंतो ससरक्खपाणिपादो भवति'। आव०४ अ०। ससरक्खमोस-पुं०(ससरजस्कामर्ष) अप्रमृज्य रजोयुक्तस्य स्पर्शन, आव० 4 अ०। (व्याख्याऽस्य 'आमोस' शब्दे द्वितीय-भागे 262 पृष्ठे गता।) ससरीरि (ण)-पुं०(सशरीरिन्) सह यथासम्भवं पञ्चविधशरीरेण ये ते। इन् समासान्तविधेः सशरीरिणः। संसारिषु, स्था०२ठा० 4 उ०। म०। ससलोमय-न०(शशलोमज) शशलोम्नो जाते सूत्रे, स्था० ४ठा० 3 उ०। ससल्ल-त्रि०(सशल्य) शल्यसहिते, 'अहो भयवं सव्वलक्खणसम्पन्नो किं तु ससल्लो पलोयतेण दिट्ठो कण्णेसु तेण वाणिएण भन्नइ' / आ०म० १अग ससंभमोवत्तिया-स्त्री०(ससम्भ्रमोपवर्तिका) ससंभ्रमं व्याकुलचित्ततया प्रवर्त्ततया पवर्त्तयति क्षिपति या सा तथा। सत्त्वरकार्यकारिण्यां चेट्याम्, भ०६श० ३३उ०। ससक्कसारा-रत्री०(सशक्रसारा) रतिकरपवतानां मध्यगस्य वैश्रवण प्रभस्य पर्वतस्य उपरि दक्षिणदिग्वर्त्तिन्या राजधान्याम्, द्वी०। ससग-पुं०(शशक) खरगोश इति ख्याते आटव्यपशी, प्रज्ञा०१ पद। अस्मिन् भरतार्द्ध वनवासिन्यां नगर्या जितशत्रोः राज्ञः पुत्रे सुकुमालिकाभातरि, बृ०४० नि०चूला ससण-पुं०(श्वसन) श्वसिति प्राणित्यनेनेति / श्वसनः / धायौ, नं०।। निश्वासे, न०। नाशिकायाम, स्त्री०। औ०। ससणिद्ध-त्रि०(सस्निग्ध) शीतोदकादिस्तिमिते, आचा० २श्रु०१चू० १अ०६ उ०। बिन्दुरहिते आर्द्र हस्तादौ, औ०। ईसिं उल्ला ससणिद्धा। नि०यू०१३ उ०। ससत्ति-स्त्री०(स्वशक्ति) स्वसामध्ये, ध० २अधि०। पञ्चा०। ससबिन्दु-पुं०(शशबिन्दु) वल्लीवनस्पतिभेदे, प्रज्ञा० १पद। ससमय-पुं०(स्वसमय) अर्हन्मतानुसारिशास्त्रात्मके ( उत्त० 101) सिद्धान्ते, सम्म०२काण्ड / अनुग ससमयकुसल-पुं०(स्वसमयकुशल) स्वसिद्धान्तनिपुणे, प्रभ०५संव० / द्वार। ससमय(ण्णु)ण्ण-पुं०(स्वसमयज्ञ) स्वसमयं जानातीति स्वसनयज्ञः / गीतार्थे , तादृशेनैव भिक्षायां प्रवेष्टव्य गोचरप्रदेशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्ट। आचा० १श्रु०२१०५ उ०। ससमयपण्णवग-पु०(ससमयप्रज्ञापक) जैनसिद्धान्तप्रज्ञापके, पं०५० ४द्वार। (अत्रत्या वक्तव्यता 'वक्खाण' शब्दे षष्टभागे गता।) ससमयपरसमइय-पुं०(स्वसमयपरसमयिक) स्वसिद्धान्तपर-- सिद्धान्तौ यत्र स्तः स स्वसमयपरसमयिकः। स्वपरसमयनिबद्धे, स्था० 10 ठा० 3 उ०। राग ससमयपरसमयविय-पुं०(स्वसमयपरसमयवित्) स्वसमयं परसमय बत्ति इति स्वसमयपरसमयवित्। स्वपरशास्त्रज्ञे, स हि परेणाक्षिप्तः सुखेन स्वं पक्ष परपक्षं च निर्वाहयति। आचा० १श्रु० 10 120 ससमयपय-न०(स्वसमयपद)जीवाद्यर्थप्रतिपादके पदे, अनु० ससमयवज-त्रि०(स्वसमयवर्ज) स्वसिद्धान्तशून्ये, दश०३अ०॥ ससय-पुं०(शशक) लोमटकाकृतौ आटव्यजीवे, प्रज्ञा०१० पद। विपा०। सुकुमालिकाभ्रातरि जराकुमारपौत्रे जितशत्रोः स्वनामख्याते पुत्रे, निच्०७ उ०। ससरक्ख-वि०(ससरजस्क) सचित्तरजोयुक्ते, आचा० २२०१चू० / 9.150 6.51 सावसविशेषे, जी०१प्रतिका ससहर-पुं०(शशधर) चन्द्रे, पाइ० ना०। ससा-स्त्री०(स्वस) "स्वस्रादेर्डा" ||3|35|| इति डाप्रत्ययः। प्रा० भगिन्याम, सूत्र० १श्रु०३अ०२उ०। ससागरंता-रत्री०(ससागरान्ता) समुद्रान्तायाम्, प्रश्न० ५आश्र० द्वार / ससागरिय-त्रि०(ससागरिक) सस्त्रीके, आचा०२ ०१चू० अ० ३उ०॥ ससार-त्रि०(ससार) सञ्जातसारे, 'ससाराओ ओसहीओ' इत्यालपेत् / सराराः संजाततन्दुलादिसारा इत्येवमालपेत्। दश०७अ०। ज्ञानदर्शनचारित्रसारवति, ओघ01 ससि (ण)-पुं०(शशिन्) "शषोः सः" ||8||306 // इति शशयांसः। प्रा० / चन्द्रे, आ०म० 110 / प्रश्नकादश। स्था०। ज्ञा०औ०। सम्प्रति चन्दस्य लोके शशीति यदभिधानं प्रसिद्ध तरयान्वर्थतावगमनिमित्तं प्रश्नं करोतिता कहं ते चंदे ससी आहिते ति वदेज्जा? ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ। कंताई आसणसयखंभभंडमत्तोवगरणाइं अप्पणा वि णं चंदे देवे जोतिसिंदे जोतिसराया सोमे कंते सुभे पियदसणे सुरूवे ता एवं खलु चंदे ससी चंदे ससी आहितेति वदेजा। (सू० 1054) 'ता कह ते' इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारण केना-वर्थनेति भावः, चन्द्रः शशीत्याख्यात इतिवदेत? भगवानाह-'ताचंदस्सण' मित्यादि, ता इति पूर्ववत् / चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य मृगाङ्के मृगचिह्न