________________ सव्वाव(वंति)त्ति 566 - अभिधानराजेन्द्रः - भाग 7 ससंधिय भंते ! किं पुढे फुसइ अपुढे फुसइ?, जाव नियमा छद्दिसिं। इन्द्रियाणि च स्पर्शानादीनि तैरभिनिर्वृत्तः। संवृतेन्द्रिये, जितेन्द्रिये च। (सू०५०x) सूत्र०१श्रु० १०अ०॥ 'से णूण' मित्यादि 'सव्वंति' ति-प्राकृतत्वात्, सर्वतः-सर्वासु दिक्षु। | सविड्डि - स्त्री०(सर्वद्धि) समस्तच्छत्रादिराजचिह्नरूपायामाभर'सव्वावंति' त्ति-प्राकृत्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः-व्याप्ति- णादिसंबन्धिन्यां वा कान्ता, कल्प०५ अधि०५ क्षण। भ०। रा०। औ०। र्यस्य क्षेत्रस्य तत्सर्वापत्तिः / अथवा-सर्व क्षेत्रम्, इतिशब्दो विषयभूत | सव्विया-स्त्री०(सर्विका) सर्वा स्वार्थेऽकच्। सर्वाशब्दार्थ, विशे०। क्षेत्र सर्व न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः तथा सर्वेणाऽऽत- | सव्वुक्कड-पुं०(सर्वोत्कट) प्रकृष्टदण्डराज्यस्तेनदेशादिके सर्वोत्तमे, पेनापोव्याप्तिर्यस्य क्षेत्रस्य तत्सपिम्, इतिशब्द: सामान्यतः सर्वेणातपेन स्था०५ठा०३उ०। व्याप्तिनं तु प्रतिप्रदेशं सर्वेणत्यस्यार्थस्योपप्रदर्शनार्थः / अथवा-सह सव्वुक्किट्ठ-त्रि०(सर्वोत्कृष्ट) स्वभावेन सुन्दरे, दश०७अ०। व्यापेन-आतपव्याप्त्या यत्तत्सव्यापम्, इतिशब्दस्तु तथैव 'फुसमाण- सव्वुत्तमट्ठाण-न०(सर्वोत्तमस्थान) परमपदे, पं०व०१ द्वार। कालसमयं ति-स्पृश्यमानक्षणे। अथवा-स्पृशतः-सूर्यस्य स्पर्शनायाः सव्वुत्तमपुण्णणिम्माण-न०(सर्वोत्तमपुण्यनिर्माण) निर्मीयतेऽनेनेति कालसमयः स्पृशत्कालसमयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति निर्माणम् / सर्वोत्तम पुण्यनिर्माणमस्येति / सर्वोत्तमपुण्यनिर्मित, षो० सर्य इति प्रकृत तावत्क्षेत्र स्पृश्यमानं स्पृष्टमिति वक्तव्यं स्यादितिप्रश्नः, 15 विव० हन्तेत्याद्युत्तरम, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति। सव्वुत्तमपुण्णसंजुत्त-त्रि०(सर्वोत्तमपुण्यसंयुक्त) अत्यन्तप्रभ०१श०६उन कृष्टतीर्थकरनामादिलक्षणशुभकर्मसंयुक्ते, पञ्चा०७ विव०। सव्वावत्था-स्त्री०(सर्वावस्था) सरागवीतरागादिसमस्तपर्यायेषु, पञ्चा० सव्वेय-त्रि०(सर्वेजस्) सर्वतश्चले, भ० 25 श०४ उ०) १६विव० सव्वेसणा-स्त्री०(सर्वेषणा) सर्वाहाराादगमोत्पादनग्राोषणा-याम, सव्वाऽवरोह-पुं०(सर्वाऽवरोध) सर्वान्तःपुरे, औला कल्प आचा० 1 श्रु०६ अ०२ उ०। सव्वासि(ण)-पुं०(सर्वाशिन) सर्वमश्नाति इत्येवंशीलः सर्वाशी। / सवो उय-न०( सर्वतुक) कुसुमसंछन्ने, विपा० १श्रु०१ अ०। पहुभक्षय, व्य०१ उदा ''सव्वोउयसुरभिकुसुमपरिवरियसिरया' सर्वनुकसुरभिकुसुमैर्वृता सव्वाहिवइ-पुं०(सर्वाधिपति) स्वदेशेऽन्यत्र वा सर्वत्र प्रभवति।सार्वभौम, वेष्टिता शिरोजा यस्याः सा तथा / भ० 6 श०३उ०। जी०। प्रज्ञा०। स्था० ४ठा० 430 // सव्वोदग-न० (सर्वोदक) सर्वतीर्थनद्याधुदके, जी०३प्रति० ४अधिका सटिवदियकायजोगजुजणया-स्त्री०(सर्वेन्द्रियकाययोगयोजनता) सर्वतीर्थसम्भवे जले, ज्ञा०१श्रु० 10 सर्वेन्द्रियाणां काययोगस्य च योजनता- प्रयोजनव्यापारणं सर्वेन्द्रिय- सव्वोवयार-पुं०(सर्वोपचार) सर्वेषु प्रकारेषु, षो०६ विव०। काययोगयोजनता / कायविनयभेदे, ग० १अधि०। सव्योसह-न०(सर्वोषध) सर्वस्मिन् विण्मूत्रादिके औषधे, नं०। सविदियगायपल्हायणिज-त्रि०(सर्वेन्द्रियगात्रप्रह्लादनीय) सर्वाणी- सव्वोसहि-पुं०(सौषधि) सर्वे विण्मूत्रकेशनखादयः 'मोव' शब्दः न्द्रियाणि गारंच प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीयम्। वैशद्यहेतो, पढमानस्थो दृष्टव्वः। उक्ताऽनुक्ताश्च औषधयो यस्य स तथा / ग० जं० वक्ष जीका स्मस्तेन्द्रियशरीरव्यापारकारिणि, कल्प०१अधिक 2 अधिक। सर्वएव विण्मूत्रकेशनखादयोऽवयवाः 'मोव' शब्दः पढ़मानस्थो दृष्टव्वः। सुरभयो व्याध्यपनयनसमर्थत्वादौषधयो यस्यासी सर्वोषधिः / सर्दिवदियजोगजुजणया-स्त्री० (सर्वेन्द्रिययोगयोजनता) सर्वेषामि- अथवा-सर्वा आमोषध्यादिका औषधयो यस्यैकस्यापि साधोः स न्द्रियाणा योगा व्यापाराः सर्वे वा ये इन्द्रिययोगास्तेषां योजनता करणं तथा। ऋद्धिविशेषशालिनि, विशे०। आ०म०। प्रव०। आ००। सर्वेन्द्रिययोगयोजनता / कायविनयभेदे, स्था०७टा० ३उ०। सर्वेषामि- सस-पुं०(शश) शशनं शशः। घजिप्रत्यये तथारूपम्। चं० प्र०२०पाहु०। न्द्रियाणा प्रयोगे, भ० 3540 १उ०। सू०प्र०। आटव्ये चतुष्पदजातिविशेषे, प्रश्न० २आश्र०) द्वार। रा०ाज्ञा० सविदियणिव्वत्ति-स्त्री०(सर्वेन्द्रियनिर्वृत्ति) सर्वेषामिन्द्रियाणां / ससंक-पुं०(शशाङ्क) चन्द्रे, बृ० १३०३प्रक०। निष्पत्ती, भ०१६श० उ० ('णिव्वत्ति' शब्दे चतुर्थभागे 2120 पृष्ठे | ससंकिय-त्रि०(सशङ्कित) शङ्कन शङ्कितं सह शङ्कित यस्य येन वा स वक्तव्यता गता।) तथा। किं ब्रजानि कि वा नत्येवंरूपशङ्कोपेते, व्य० २उ० सटिवदियसमाहिय-त्रि०(सर्वेन्द्रियसमाहित) शब्दादिभिरनाक्षिप्ते, | ससंधिय-त्रि०(ससंधित) उपहते सीविते, कृतथिग्गले वस्त्रे, आ०म० दश०५अ०१उ० शब्देषु रागद्वेषावगच्छति, दश० अ०। १अग सर्दिवदियामिणिच्वुड-पुं०(सवेन्द्रियाभिनिवृत) सर्वाणि च तानि | १...'मोव' शब्दः पढमानस्थो दृष्टव्यः। ३क्षण।