________________ सव्वसिद्धा 568 - अभिधानराजेन्द्रः - भाग 7 सव्वाव(वंति)त्ति सव्वसिद्धा-स्त्री०(सर्वसिद्धा) पञ्चम्यां दशम्यां च रात्रितिथौ, ज्यो० लोकाऽऽकाशे, विशे०। नं०॥ ४पाहु० / चं०प्र०। सव्वागासपएसग्ग-न०(सर्वाकाशप्रदेशाग्र) सर्वाकाशस्यलोकालोका.. सव्वसिरी-स्त्री०(सर्वश्री) वीरतीर्थे अपश्चिमश्राविकायाम, "दुप्पसहो काशस्य प्रदेशाः- निर्विभागा भागाः सर्वाकाशप्रदेशाः तेषामग्रंपरिमाणं सूरी, फरगुसिरी अज्जा, नाइलो सावओ, सव्वसिरी साविया, एस सर्वाकाशप्रदेशाग्रम्। सर्वाकाशप्रदेशैरनन्तशो गुणिते, न०। अपच्छिमो सको।" ती० 20 कल्प। ति०। सव्वागाससे ढि-स्त्री०(सर्वाकाशश्रेणि) सर्वाकाशस्य बुझ्या चतुरससव्वसुइ-त्रि० (सर्वशुचि) सर्वतःशुचौ, (पवित्रे सर्वशुचिः श्रावकः प्रतरीकृतस्य प्रदेशपक्तौ, भ०१२श० १उ०। (आ०क० 4 अ०1) 'सुइ' शब्दे उदाहरिष्यते।) सव्वाणुभूइ-स्त्री०(सर्वानुभूति) भारते वर्षे भविष्यति पञ्चमे तीर्थकरे, सव्वसुण्णया-रत्री०(सर्वशून्यता) सर्वेषां भावानामभावे, सा च बौद्धानां ति०। 'पढमो दढाउजीवो सव्वाणुभूई" ती०२०कल्पा प्रव०। गोशालेन समता / अनुग भस्मसात्कृते श्रीवीरजिनशिये, स्था० 10 ठा० 330. ('गोसालग' सव्वसुविण-पुं०(सर्वस्वप्न) समस्तस्वप्नमहास्वप्नोभयेषु. शब्दे तृतीयभागे 1024 पृष्ठे वक्तव्यता गता।) कइणं भंते ! सव्वसुविणा पण्णत्ता, गोयमा ! वावत्तरि सव्वाणुलोमया-स्त्री०(सर्वानुलोमता) गुरोः सर्वेषूपदेशेषु अप्रतिकूलसव्वसुविणा पण्णत्ता। (सू०-५७८४) तायाम्, व्य०१3०। ('विणय' शब्दे षष्ठभागे 1152 पृष्टगता वक्तव्यता।) द्वाचत्वारिंशत्स्वप्नाः, त्रिंशन्महास्वप्नाः, सम्मिलिता द्वास पतिः सव्वाणु वत्तय-पुं०(सर्वानुवर्त्तक) सर्वाननुवर्तयतीति सर्वानुवर्तकः। सर्वस्वप्नाः। भ०१६ श०६उ० कल्पा सर्वमनोऽनुवृत्तिकर्त्तरि, ध०२अधि। सव्वसुहप्पभव-पुं०(सर्वसुखप्रभव) सर्वस्य सुखस्योत्पादकारणं, व्य० सव्वातिहि-पुं०(सातिथि) साधौ, अनु०। 10 उ०। सव्वादर-पुं०(सर्वादर) समस्तयावच्छक्तितोलने, रा० / जी०। सव्वसूयग-पुं०(सर्वसूचक) सूचकानुसूचकादिकथितस्य स्वय- सर्वाचितकृत्यकरणे, विपा० १श्रु०६० मुपलब्धस्य च अमात्यकथके सामन्तराजपुरुषे,व्य०१3०। सव्वादि-पुं०(सर्वादि) समस्तवस्तुस्तोममूले. नि०चू०११ उ०। सव्वसुहुम-त्रि०(सर्वसूक्ष्म) सर्वथा सूक्ष्मे, भ० 1620370 / * सद्वादिन-पुं० सन शोभनो वादी सद्वादी। आत्मास्तित्ववादिनि, सव्वसुहुमतर-त्रि०(सर्वसूक्ष्मतर) सर्वेषां मध्ये अतिशयेन सूक्ष्मे, नि०यू०११ उ०1 स्वार्थिककप्रत्यये सूक्ष्मतरकोऽप्यत्र / भ०१६ श०३उ०। सव्वाबाहारहिय-त्रि०(सर्वाबाधारहित) शारीरमानसाबाधामुक्ते, षो० सव्वसेट्ठ-त्रि०(सर्वश्रेष्ठ) सर्वप्रधाने, सूत्र० १श्रु०६अ। 15 विवा सव्वसेय-त्रि०(सर्वश्वेत) सर्वात्मना श्वेते, रा०। सवामगंध-पुं०(सर्वामगन्ध) आमं च गन्धश्च आमगन्धं समाहारद्वन्द्वः सव्वसो-अव्य०(सर्वशस्) सर्वैः प्रकारैरित्यर्थे, उत्त०६अ०नि००। सर्व च तदामगन्धं च सर्वामगन्धम् / कारर्नेनापरिशुद्धे, पूतिदोषण दुष्टे आचा०सूत्र। च / " सव्वामगधं परिणाय णिरामगंधे परिवएज्जा।" आचा० १श्रु० सव्वसोक्ख-त्रि०(सर्वसौख्य) आनन्दे, प्रश्न०३ आश्र० द्वार। २अ०५उ०। ('आमगंध' शब्दे द्वितीयभागे 286 पृष्ठे व्याख्या गता।) सव्वसोक्खा-स्त्री०(सर्वसौख्या) समस्तसौख्यदायां स्वनामख्या- 1 सव्वामरपूइय-त्रि०(सर्वाभरपूजित) सकलदेवमहिते, ध०२अधिक। तायां देव्याम्, यस्याः समस्तगृहिसौख्यविवृद्ध्यर्थं तपः क्रियते तच्च सव्वाय-पुं०(सद्वाद) सन्-शोभनो वादः सद्वादः / परेः सह शोभने दिगम्यम् / पञ्चा०१६ विवा वादे, "काऊण पोतणम्मि सव्वायं णिवुत्तो भगवं" बृ० 6 उ०। सव्वस्स-न०(सर्वस्व) समस्तद्रव्ये, स्था०३ ठा० 130 // सव्वस्सहरणं सवारक्खिय-पुं०(सर्वारक्षिक) सर्वाः प्रकृतयो रक्षति यः स पायं / नि० चू० 1301 सर्वारक्षिकः / राज्ञः कुम्भकारादीनां प्रकृतीनां रक्षके, नि०चू० ४उ०। सव्वहा-अव्य०(सर्वथा) सर्वैः प्रकारैरित्यर्थे, पक्षा०६विव०ा द्वा०।। सव्वा(वंति)वत्ति-स्त्री०(सर्वापत्ति) सर्वेणातपेनापत्तिापत्तिर्यस्य जिला प्रश्रका सव्वहि' इत्यपि भवति। सर्वथा। सर्वस्मिन्निति वा तदर्थः / क्षेत्रस्य सा सर्वापत्तिः / सर्वातपव्याप्ते, सर्वापत्तिं स्पृशन् किं क्षेत्र क०प्र०२ प्रका स्पृशति / भ० सव्वहाकयकिच-पुं०(सर्वथाकृतकृत्य) सर्वथा सर्वैः प्रकारैः कृतं कृत्यं से नूणं भंते ! सव्वंति सव्वावंति फुसमाणकालसमयंयेन स तथा। निष्ठितार्थे / पं०सू०२ सूत्र। सि जावतियं खेत्तं फु सइ तावतियं फु समाणे पुढे त्ति सव्वागास-पुं०(सर्वाकाश) सर्व च तदाकाशं च सर्वाकाशम। लोकाऽ- | वत्तव्वं सिया? हंता गोयमा ! सव्वति०जाव वत्तव्वं सिया / तं