________________ सव्वसमिद्धि 567 - अभिधानराजेन्द्रः - भाग 7 सव्वसिद्ध किंतु लोकोक्तिरषा, तेन श्लेषालंकारार्थ हि वाक्यपद्धतिः, न सत्या। सव्यसरीरगय-त्रि०(सर्वशरीरगत) सर्वदेहव्यापके, दर्श०४ तत्त्व। मुनिः-तत्त्वज्ञानी अध्यात्मम्-आत्मस्वरूपैकत्वं तद्रूपे कैलाशे आस्थाने, सव्वसव्वण्णुसंमय-त्रि०(सर्वसर्वज्ञसंमत) सर्वेषां सर्वज्ञान सम्मतम्विवेकः-स्वपरविवेचनं स एव वृषभ:-बलीवर्दः, तत्र स्थितः, विरतिः- इष्ट सर्वसर्वज्ञसम्मतम, सर्वच तत् सर्तज्ञसम्मतं च सर्व-सर्वज्ञसम्मतम। चारित्रफलास्रवनिवृत्तिः, ज्ञप्तिः-ज्ञानकला शुद्धोपयोगता एव प्रवचनतत्वे, स० गङ्गागौरी,ताभ्यां युतः शिवः-निरुपद्रवः, उपचारात्-शिवः-रुद्रो भासते, सव्वसह-त्रि०(सर्वसह) परिषहोपसर्गसहिष्णौ, आचा० २श्रु०४ चू०। रुद्रस्य गङ्गायुतत्वं विद्याधरत्वे पार्वतीमनोरञ्जनाय विक्रियाकाले सवसावज्जविरय-त्रि०(सर्वसावधविरत) सर्वसपापयोगनिवृत्ते, वाच्यम्। पं०सू० १सूत्र। ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः। सवसाहणणाबंध-पुं०(सर्व संहननाबन्ध) सर्वेण सर्वस्य वा सुखसागरमनस्य, किं न्यूनं योगिनो हरेः॥६॥ क्षीरनीरादीनामिव बन्ध, भ० ८२०६उ०। ज्ञानदर्शनेति-योगिनः-रत्नत्रयपरिणतस्य हरेः-कृष्णात् किं न्यून? न सव्वसाहु-पुं० पस(सा)(श्रव्य)(व्य)साधुब स्थविरकल्पिकिमपि / किंभूतस्य योगिनः?-ज्ञानदर्शनचन्द्रार्क नेत्रस्य, ज्ञानं - कादिभेदभिन्नेषु मोक्षसाधकेषु मुनिघु, ध०२अधिका सामान्यविशेषात्मके वस्तुनि विशेषावबोधः, सामान्यविशेषात्मके नमो लोए सव्वसाहूणं। वस्तुनि सामान्यावबोधः दर्शनं, ते एव चन्द्राों नेत्रे यस्य स तस्य। हरेः 'साहूण' ति-साधयन्ति ज्ञानादिशक्तिभिमाक्षमिति साधवः समता चन्द्रार्कनेत्रत्वं तुलोकोक्तिरेव / पुनः किंभूतस्य योगिनः?-नरकच्छिदः- वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह-'निव्याणनरकगतिनिवारकस्य हरस्तुनरकाभिधानशत्रुविदारकस्य, सुखसागर- साहए। जोए, जम्हा साहेति साहुणो / समा य सव्वभूएसु, तम्हा ते मनस्यकृष्णार्थे इन्द्रियजसुखलीलासमुद्रमग्नत्वं, योगिनः सुख सम्यग- भावसाहुणो / / 1 // सहायकं वा संयमकारिणां धारयन्तीति साधव ज्ञानदर्शनचारित्रसमाधिनिष्पन्नं तस्य सागरः तत्र मग्नस्य, आध्यात्मि- निरुक्तरेव, सर्वे च ते सामायिकादिविशेषणाः प्रभत्तादयः पुलाकादयो कसुखपरिणामभाजनस्य साधोः केन सह न्यूनता?न केनापि इति। जिनकल्पिक प्रतिमाकल्पिकयथालकन्दकल्पिकपरिहारविशुद्धिया सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी। कल्पिकस्थविरकल्पिकस्थितकल्पिकस्थितास्थितकल्पिककल्पाती तभदाः प्रत्येकबुद्धस्वयंबुद्धवृद्धबोधितभेदाः भारतादिभेदाः सुखमदुःखमुनेः परानपेक्षान्त-र्गुणसृष्टिस्ततोऽधिका / / 7 / / तादिविशषिताः वा साधवः सर्वसाधवः। सर्वग्रहणं च सर्वेषा गुणवतामया सृष्टिब्रह्मण इति-या सृष्टिः-रचना ब्रह्मणो विधातुः सा बाह्या विशेषनमनीयताप्रतिपादनार्थम्, इद चाहहादिपदेष्वपि बोद्धव्यं न्यायस्थ लोकोक्तिरूपा असत्या, पुनः बाह्यावा अपेक्षा तस्या अवलम्बिका, मुनेः समानत्वादिति। अथवा-सर्वेभ्यो जीवेभ्यो हितासास्तेिचते साधवश्व, स्वरूपसाधनसिद्धिमानस्य अन्तः-मध्ये आत्मनि व्यापकरूपा, गुणानां सार्वस्य वाऽर्हता न तुबुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् सृष्टिः-रचना गुणप्रागभावप्रधृत्तिपरिणतिरूपा, बाह्यभावतः अधिका। साधयन्ति-कुर्वन्ति सान्विाऽर्हतः साधयन्ति तदाज्ञाकरणादाराधयन्ति कथभूता गुणसृष्टेिः? परानपेक्षा, परेषाम् अनपेक्षा अपेक्षारहिता पराश्रया प्रतिष्ठापयन्ति वा दुर्नयनिराकराणादिति सर्वसाधवः सार्वसाधवो वा। लम्बनविमुक्त' स्वरूपावलम्बनपरा गुणरचना सा सर्वतोऽधिका इति। अथवा- श्रव्येपु श्रवणाहेषु वाक्येषु। अथवा-सव्यानिदक्षिणान्यनुकूलानि रत्नस्विभिः पवित्रा या, स्रोतोभिरिव जाह्नवी। यानि कार्याणि तेपु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतसिद्धयोगस्य साऽप्यह-त्पदवी नदवीयसी॥८|| स्तेभ्यः "नमो लोए सव्वसाहूणमिति' वचित्पाठः तत्र सर्वशब्दस्य रत्नरित्रभिरिति-सिद्धयोगस्याष्टाङ्गयोगसाधनसिद्धस्य साधोः, साऽपि देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थभुच्यते, लोके-मनुष्यअर्हत्पदवी ज्ञग्नाद्यनन्तचतुष्टयत्मिकाष्टप्रातिहार्यान्विता जगद्धर्मोप- लोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति / एषा च नमनीयता कारिणी न दयोयसी, न दूरा इत्यर्थः / किंभूता पदवी? त्रिभिः रत्नैः मोक्षमार्गसाहायककरणेनोपकारित्वात् / आह च-"असहाएँ सहायत्तं, सम्यग्ज्ञानदर्शनचारित्रः पवित्रा / का इव? स्रोतोभिः-प्रवाह: जाह्नवी- करेंति मे संजम करेंतस्स। एएण कारणेणं, नमामिहंसव्वसाहूणं / / 1 / / '' गङ्गा इव, इलि त्रैलोक्याइतपरमार्थदायकत्वाद्यतिशयोपेता अर्हत्पदवी इति। भ०१श० १उ०। दशा० साधकपुरुषस्य यथार्थमार्गा पतस्य न दवीयसी, आसन्ना एव इति / एवं सव्वसाहुवंदण-न०(सर्वसाधुवन्दन) समस्तसाधुवन्दने. पर्युषणायां सर्वमपि औपाधिकं अपहाय स्वीयरत्नत्रये साधना विधेया, येन सर्वा सर्वसाधुवन्दनं कर्तव्यम्। कल्प०१ अधि०१क्षण। ऋद्धयो निष्पद्यन्ते। अष्ट० २०अष्ट। सव्वसिणेह-पुं०(सर्वस्नेह) मात्रादिसम्बन्धहेतौ स्नेहे, औ०। सव्वसमुदय-पुं०(सर्वसमुदय) स्वस्वाभियोग्यादिसमस्तपरिवारे, | सव्वसिद्ध-पुं०(सर्वसिद्ध) सर्वे च ते सिद्धाश्च, सर्व वा सिद्ध साध्यं येषां ते जी०३ प्रति०४ अधि०। रा०ा पौरादिमीलने, भ०६ श० ३३उ०। सर्वसिद्धाः। तीर्थङ्करसिद्धादिभेदभिन्नेषु सिद्धेषु, आव०५अ०। आ०५०। महाजनमेलके, कल्प० १अधि०५क्षण। विपा०। लवादश जाधला आचालन सू०प्र०