________________ सव्वसत्ते० 566 - अभिधानराजेन्द्रः - भाग 7 सव्वसमिद्धि सव्वसत्तेवंभाववाइ-पुं०(सर्वसत्त्वैवंभाववादिन) नार-तीह कश्चिद भाजन सत्त्व इति वचनात्सर्वजीवानां मोक्षयोग्यतावादिषु, ल०। सव्वसमण्णागयपण्णाण-पुं०(सर्वसमन्वागतप्रज्ञान) सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः। सर्वावबोधविशेषानुगते सर्वेन्द्रियज्ञानेः पटुभिर्यथावस्थितविषय-ग्राहिभिरविपरीतैरनुगते, आचा० १श्रु०१अ०७उ०। रा०| सव्वसमाहिवत्तियागार-पुं०(सर्वसमाधिप्रत्ययाकार) पौरुषीप्रत्याख्यानापवादे, ध०। कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया सजातयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिरतस्य प्रत्ययः कारणं स एवाकारःप्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः / समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूण्ायाभपि पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्यर्थः, वैद्यादि कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्त यदा अपूण्णायामपि पौरुष्या भुङ्क्ते तदा न भगः, अर्द्धभुक्ते त्वातुरस्य समाधी मरणे चोत्पन्ने सति तथैव भोजनस्य त्यागः सार्द्धपौरुषीप्रत्याख्यान पौरुषीप्रत्याख्यान एवान्तर्भूतम्। ध०२अधिक। पद्या! सव्वसमिद्धि-स्त्री०(सर्वसमृद्धि) परब्रह्मत्वप्राप्ती, अष्ट०। सर्वा-समग्रा समृद्धिः-संपदा सर्वसमृद्धिः। तत्र नामसमृद्धिः उल्लापनरुपा जीवस्याजीवस्य / स्थापनासमृद्धिः शक्तिरूपा / द्रव्यसमृद्धिः धनधान्यादिरूपा। शक्रचक्र्यादीना लौकिका, लोकोत्तरा पुनः मुनिलब्धिसमृद्धिरूपा। "आमोसहिविप्पोसहि, खेलोसहिजल्लमोसही चेव / सं भिन्नमोयउजुमई, सव्वोसहि चेव बोधव्वा / / 1 / / चारणआसी-विसकेवला य मणनाणिणो वपुव्वधरा। अरिहन्ता चक्कधरा, बलदेवा वासुदेवा य॥२॥" इयादिलब्धयः-ऋद्धयः तत्र केवलज्ञानादि-शक्तिलोकोत्तरा भावर्द्धिः, संसम्यक् प्रकारेण ऋद्धिः समृद्धिः सर्वा चासो समृद्धिश्च सर्वसमृद्धिः। अत्र साधनानवच्छिन्नात्मतत्त्वसंपन्मनाना या तादात्म्यानुभवयोग्या समृद्धिः अवसरः नयाश्च प्रस्थकदृष्टान्तभावनथा तत्कारणेषु तद्योग्यषु तदुच्यते, तेषु तपोयोगिषु आद्याः, तद्गुणेषु सापेक्षेषु अन्त्या इति। अत्र प्रथमम आत्मनि समृद्धिपूर्णत्वं भासते तथा कथयतिबाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः। अन्तरेवावभासन्ते, स्फुटाः सर्वाःसमृद्धयः॥१।। बाह्यदृष्टिप्रचारेषु इति-महात्मनः- स्वरूपपररूपभेदज्ञानपूर्वक - शुद्धात्मानुभवलीनस्य सर्वसमृद्धयः स्फुटा:-प्रकटा: अन्तरेव-आत्मान्त एव-स्वरूपमध्ये एव भासन्ते, यतः स्वरूपानन्दमयोऽहं, निर्मलाऽखण्डसर्वप्रकाशकज्ञानवानहम् इन्द्राद्यद्धय औपचारिकाः अक्षयानन्तपर्यायसंपत्पात्रोऽहम्, इति स्वसत्ताज्ञानोपयुक्तस्य स्वात्मनि भासन्ते / कीदृशेषु सत्सु? वाह्यदृष्टि प्रचारेषुमुद्रितेषु सरसु. बाह्या दृष्टिःविषयसचारामिका तस्याः प्रचाराः-विस्तारामुद्रितेषु राधिोपुन हि इन्द्रियप्रचारचलोपयोगः कर्ममलषटलाचण्ठिताप्यात्मसंपद ज्ञायते इत्यनेन बहिर्गमनमुपयोगस्य न कर्त्तव्यमिति। समाधिनन्दनं धैर्य, दम्भोलिः समता शची। ज्ञानं महाविमानं च, वासवश्रीरियं मुनेः / / 2 / / समाधिरिति-मुनेः-स्वरूपज्ञानानुभवलीनस्य साधोः इयम् - उच्यमाना वासवस्य-इन्द्रस्य श्रीः-लक्ष्मीः; शोभा वर्तते / अत्र मुनेः पवित्ररत्नत्रयीपात्ररूपेन्द्रस्य समाधिः-ध्यानध्याताध्ये यैकत्वेन निर्विकल्पानन्दरूपः समाधिः स एव नन्दन वनं, हरेः नन्दनवनक्रीडा सुखाय उक्ता, साधाः समाधिक्रीडा सुखाय, तत्राप्यौ-पाधिकात्मीयकृतो महान भेदः / स च अध्यात्मभावनाज्ञेयः। अस्य धैर्य वीर्याकम्पता औदयिकभावाक्षुब्धतालक्षणं वजंदम्भोलिः पुनः समता-इष्टानिष्टेषु संयोगेषु अरक्तद्विष्टता सर्वेऽपि पुद्गलाः कर्करचिन्तामण्यादिपरिणताः जीवाश्व भक्ताऽभक्तातया परिणताः ते सर्वे न मम भिन्नाः, एतेषु का रागद्वेषपरिणतिरित्यवलोकनेन समपरिणतिः-समता सा शची स्वधर्मपत्नी ज्ञानस्वपरभाव-यथार्थावबोधरूप विमानसर्वावबाधकर महाविमानम, इत्यादिपरिवृतः मुनिः वज्रीव भासते / उक्तं च योगशास्त्रे'पुंसामय नलभ्य, ज्ञानवतामव्ययं पदं भूतम् / यद्यात्मन्यात्मज्ञान मात्रमेतत्समाधिहितम् / / 1 / / श्रयते सुवर्णभावं, सिद्धिरसस्पर्शतो यथा लोहम् / आत्मध्यानादात्मा, परमात्मत्वं तथाऽऽप्नोति // 2 / / ' विस्तारितक्रियाज्ञान-चमच्छत्री निवारयन। मोहम्लेच्छमहावृष्टिं, चक्रवर्ती न किं मुनिः / / 3 / / विस्तारितेति-मुनिः-समस्तास्रवविरतः द्रव्यभावसंवररतः किं चक्रवर्ती न? अपि तु अस्त्येव / किं भूतः? विस्तारितक्रियाज्ञानचच्छत्रः, क्रिया च ज्ञानं च क्रियाज्ञाने चर्मचछत्रं च चर्मच्छत्रे क्रियाज्ञाने एव चर्मच्छत्रे क्रियाज्ञानचर्मच्छत्रे विस्तारित क्रियाज्ञानचर्मच्छत्रे येन सः, विस्तारित इत्यनेन सत्कियोद्यतःसम्यग्ज्ञानो-पयुक्तः। मोह एव म्लेच्छ: तस्य महती वृष्टिः तां निवारयन् मोहम्लेच्छा उत्तरखण्डाद्यास्तत्प्रयुक्तमिथ्यात्वदैत्यकृता कुवासनावृष्टिः स्वशुद्धसम्यग्दर्शननिवारितकुवासमाचयः मुनिः भावचक्रवतींव भासते। नवब्रह्मसुधाकुण्ड-निष्ठाधिष्ठायको मुनिः। नागलोकेशवदाति, क्षमा रक्षन् प्रयत्नतः // 4|| नवब्रहोति-मुनिः-भेदज्ञानगृहीतात्मध्यानः, नागलोकेशवत्-उरगपतिवत् भाति / किं कुर्वन्? क्षमापृथ्वीक्रोधापहरणपरिणतिः वचनधर्मात्मिका क्षमा ता रक्षन् धारयन् इति / उरगपतेः क्षमाधारकत्वं लोकोपचारतः, नहि रत्नप्रभाद्या भूमयः केनचित् धृता, उपमा तु महत्वज्ञापिका सागर्थ्यज्ञापिका च। पुनः कथंभूतो मुनिः? नवं यद् ब्रह्मज्ञानं तदेव सुधा तस्याः कुण्डः, निष्ठास्थितिः तस्या अधिष्ठायकः, इत्यनेन् तत्त्वज्ञानामृतकुण्डस्थैर्यरक्षक इति। मुनिरध्यात्मकैलाशे, विवेकवृषभस्थितः / शोभते विरतिज्ञप्ति-गङ्गागौरीयुतः शिवः / / 5 / / मुनिरध्यात्म ति-अत्र श्लोक त्रये महादवकणब होप - मानम औपचारिकम् / नहि ते के लाशगङ्ग।सष्टिक रणोद्यता: