________________ सव्वलोयपरि० 565 - अभिधानराजेन्द्रः - भाग 7 सव्वसत्त सव्वलोयपरियावण्ण-त्रि०(सर्वलोकपर्यापन्न) उपपातसमुद्घातस्व स्थानः सर्वलोके वर्तमाने, भ०३४ श० १उ०। सव्वलोयसारंग-न०(सर्वलोकसारङ्ग) सर्वस्मिन्नपि लोके सारमङ्गं स्वरूपं यस्य तत् सर्वलोकसारङ्गम्। चतुरङ्गे, तस्य सर्वलोकसाररूपत्वात्। "नासेइ अगीयत्थो चउरंग सव्वलोयसारंग।" व्य० ३उ०। सव्ववइरामय-त्रि०(सर्ववजमय) सर्वात्मना वजमये, जी०३ प्रतिक ४अधिन सव्ववाइ-पुं०(सर्ववादिन) कपिलकणादाक्षपादसौद्धोदनिजैमिनि प्रभृतिमतानुसारिषु समस्तवादिषु, सूत्र० १श्रु०१अ० १उ०। सव्ववाय-पुं०(सर्ववाद) सर्वस्मिन् बौद्धादिके वादे, सूत्र० १श्रु०६अ। सव्ववार-न०(सर्ववार) बहुशः शब्दार्थे , सूत्र० १७०६अ। सव्वविग्गहिय-पुं०(सर्वविग्रहिक) विग्रहो वक्त्रं लघु इत्यर्थस्तदस्यास्तीति विग्रहिकः / सर्वथा विग्रहिकः सर्वविग्रहिकः। सर्वसंक्षिप्ते, भ०१३ श०४ उ० सव्ववित्थाराणंतय-न०(सर्वविस्तारानन्तक) सर्वाकाशास्तिकायरूपेऽनन्तकभेदे, स्था०१०ठा०३ उ०। सव्वविभूइ-स्त्री०(सर्वविभूति) समस्तस्वस्वाभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसंपदि, रा०। कल्प० म० जी०। समस्तशोभायाम्, कल्प०१अधि०५क्षण! सव्वविभूसा-स्त्रील(सर्वविभूषा) यावच्छक्तिस्फारोदारशृङ्गारकरणे, रा। सव्वविमुक्क-पुं०(सर्वविमुक्त) सिद्धे, आचा० २श्रु०४चूला सव्वविरइ-स्त्री०(सर्वविरति) सर्वसंयमे, कर्म०१ कर्म०। सव्वविरइवाइ-१०(सर्वविरतिवादिन) आत्मानं सर्वविरतिमत्त्वेन ख्यायके, विश एतदेवाहसव्वं ति माणिऊणं, विरई खलु जस्स सव्विया नत्थि। सो सव्वविरइवाई, चुक्कति देसं च सव्वं च / / 2684|| 'सव्व' ति-अस्योपलक्षणत्वात्सर्व सावद्ययोग प्रत्याख्यामि त्रिविधं त्रिविधेनेत्येव भणित्वा-अभिधाय विरतिः- सावद्य-योगान्निवृत्तिः खलु यस्य सर्विका सर्वा नास्ति प्रवृत्तकरिम्भानुमतिसद्भावात्सर्वविरतिवादी ‘चुक्कइ'त्तिनाशयति देशं च 'सव्वं च' ति-देशविरतिं सर्वविरतिंच प्रतिज्ञाताकरणादिति नियुक्तिगाथार्थः / विशे०। सव्वविरइसामाइय-न०(सर्वविरतिसामायिक) सर्वविरतिरेवसामायिके मिति / सामाधिकभेदे, विशे०। तत्पर्यायाःसामाइयं समइयं, सव्भावाओ समाससंखेवो। अणवजं च परिन्ना, पच्चक्खाणं च ते अट्ठा / / विशे०। (वक्ष्यते एषा पदानां तत्तच्छब्देषु व्याख्या। सर्वेव वक्तव्यता 'सामाइय' शब्दे वक्ष्यते।) सव्वविसनिवारणी-स्त्री०(सर्व विषनिवारणी) सर्वप्राणातिपातविरतिप्रभृतिसंपूर्णपापनिवारिण्या विद्यायाम,"सव्वं पाणाइवायं पचक्खाइ अलियवयणं च / सव्वमदिन्नादाणं, अव्वंभपरिगहं स्वाहा / / 1270 ॥"इति तन्मत्रः, आव०४ अ०। (अस्य मन्त्रस्य व्याख्या 'पडिक्कमण' शब्दे पञ्चमभागे 267 पृष्ठे गता।) सव्ववेइ(ण)-पुं०(सर्ववेदिन्) सर्वज्ञ, न०। सव्ववेरामय-त्रि०(सर्ववज्रमय) सर्वात्मना वज्रमये, रा० सव्वस-न०(सर्वस्व) सर्वसारे, षो०२ विव०। नि० चू०। सव्वसंकम-पु०(सर्वसंक्रम) 'चरमट्टिईए रइयं, पइसमयमसंखिए पएसग्गं / तावुभइ अंतपगई, जाव त्ति य सव्वसंकमओ' इत्युक्तलक्षणे संक्रमभेदे, पं०सं०५ द्वार। सव्वसंका-स्त्री०(सर्वशङ्का) सर्वविषये शङ्काभेदे, यथाऽस्ति वा धर्मो नास्ति वा यथा वा सर्वमिदं प्राकृतनिबद्धत्वात्सर्वमिद शास्त्रमसमञ्जसमित्यादि। प्रव०६ द्वार। नि० चूला ('संका' शब्देऽस्मिन्नेव भागे 35 पृष्ठेऽस्य वर्णनमुक्तम्।) सव्वसंगम-पुं०(सर्वसङ्गम) समस्तस्वजनमेलापके, कल्प०१ अधि० ५क्षण। सव्वसंगातीत-त्रि०(सर्वसङ्गातीत) वीतरागे, औ०। सव्वसंगावगय-त्रि०(सर्वसङ्गापगत) अपगतद्रव्यभावसङ्गे, दश० 10 / सव्वसंजम-पुं०(सर्वसंयम) सर्वात्मना मनोवाकायसंयमने, रा०। "सव्वसंजमतवसुचरियफलनिव्वाणमग्गेणेति''सर्वसयमः सर्वात्मनामनोवाक्कायसंयमनं तस्य सुचरितस्य वा आशंसादिदोषरहितस्य तपसो यत्फलं निर्वाणं तन्मार्गेण / किमुक्तं भवति- सर्वसंयमेन सुचरितेन च तपसा निर्वाणग्रहणमनयोः निर्वाणफलत्वख्यापनार्थम्। रा०। सव्वसंपया-स्त्री०(सर्वसम्पत्) समस्तसम्पद्विधात्र्या देव्याम, यत्तदर्थ तपः क्रियते रूढितो तत् गम्यम्। पञ्चा०१६विव०॥ सव्वसंपयाकरी-स्त्री०(सर्वसम्पत्करी) भिक्षाचर्याभेदे, हा०। यतिानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः। सदानारम्भिणस्तस्य, सर्वसम्पत्करीमताशा यतिः-साधुस्तस्य सर्वसम्पत्करी मतेति क्रिया, तदा तस्मिन काजे भिक्षाकाले इत्यर्थः / उपयोग कालोचितप्रशस्तव्यापारं कृत्वाविधाय निर्दोषा गवेषणेषणादिदोषरहिता सर्वसंपत्करीत्यर्थः / हा० 5 अष्ट / ध०। पक्षा। सव्वसंभम-पुं०(सर्वसम्भ्रम) सर्वोत्कृष्ट सम्भने, सर्वोत्कृष्टसम्भ्रमश्व स्वनायकविषयकबहुमानख्यापनपरा स्वनायकसंपादनाय यावच्छ. क्तिप्रत्वरिता त्वरितवृत्तिः / जी०३प्रति० 4 अधि०। रा०। समस्तप्रमोदकृतोत्सुक्ये, भ०८ श०३३ उ०। कल्प। सव्वसत्त-पुं०(सर्वसत्त्व) सर्वप्राणिषु, ध० 3 अधि०। समस्तदेहिषु, पश्चा०६विव०।