________________ सव्वप्पग 594 - अभिधानराजेन्द्रः - भाग 7 सव्वलोयपर सव्वप्पग-पुं०(सर्वात्मक) सर्वत्राप्यात्मा यस्यासौ सर्वात्मकः / लोभे, सव्वभूमिया-स्त्री०(सर्वभूमिका) सर्वप्रासादभूमिकासु, विपा० १श्रु सूत्र० १श्रु०१६ अ०। सर्वस्वरूपे, सूत्र० १श्रु० १अ० 230 // ६अ। सव्वप्पगुण-पुं०(सर्वात्मगुण) येषां परमाणनां समस्तानां परमा- सव्वभूय-पुं०(सर्वभूत) सर्वेषु त्रसेषु स्थावरेषु च जीवेषु,उत्त० 20 अ०। ण्यपेक्षया अल्पे गुणाः स्तोका अंशा विभागास्तेषु परमाणुषु, क० प्र० आतु। १प्रक०। सव्वभूयप्पभूय-त्रि०(सर्वभूतात्मभूत) सर्वभूतेष्वात्मभूतः सर्वभूतासव्वप्पभा-स्त्री०(सर्वप्रभा) उत्तररुचकपर्वतवास्तव्याया दिक्कु- / __ त्मभूतः / सर्वभूतानामात्मवद्दर्शके.दश० 4 अ०। मार्याम्, आ०क०१अ० ज०। आ०चू०। आ०म०| सव्वभूयसुहावह-त्रि०(सर्वभूतसुखावह) सर्वप्राणिहिते. दश०६अ० सव्वफलिहमय-त्रि०(सर्वस्फटिकमय) सर्वात्मना स्फटिकमये, जी० सव्वभोम-पुं०(सार्वभौम) सर्वासु क्षिप्राद्यासु चित्तभूमिषु सभवन्ति इति ३प्रति० ४अधिo सार्वभौमाः। तदुक्तम् एतेतु जातिदेशकालसमयानवच्छिन्नाः। सार्वभौमा सव्वफाससह-त्रि०(सर्वस्पर्शसह) परीषहरूपाणां सर्वेषां ___ महाव्रतेषु यमादिषु, द्वा०२१ द्वा० / शीतोष्णदेशमशकतृणादिस्पर्शानां सहिष्णौ, सूत्र०१श्रु० 4 अ०२ उ०। सव्वमंगलभेय-पुं०(सर्वमङ्गलभेद) सकलकल्याणप्रकारे, कल्प० सव्वबंध-पुं०(सर्वबन्ध) सर्वात्मना बन्धे, यथा क्षीरनीरयोः / भ० १अधि० ३क्षण। ও 20 730| सव्वमिच्छोवयारा-स्त्री०(सर्वमिथ्योपचारा) सर्व एव पिथ्योपचारा सव्वबल-न०(सर्वबल) समस्तहस्त्यादिसैन्ये, जी०६ प्रति० 4 अधि०। / मातृस्थानगर्भाः क्रियाविशेषा यस्यां सां सर्वमिथ्योपचारा / सर्वाशेन मरा०ा कल्प०। विपा० मिथ्योपचारयुक्तायामाशातनायाम्, ध० २अधि०। सव्वबाहाविणिम्मुत्त-त्रि०(सर्वबाधाविनिर्मुक्त) एकान्त-सुरवसंगते, सव्वमित्त-पुं०(सर्वमित्र) अपश्चिमदशपूर्वधरे साधौ, ति०। हा०३१ अष्टा सव्वय-पुं०(सद्व्यय) पुरुषार्थोपयोगिनि वित्तविनियोगे, द्वा० १२द्वा०। सव्वबुद्ध-त्रि०(सर्वबुद्ध) सर्वतीर्थकरे, दश० ६अ०। * सव्रत-पुंगशोभनव्रते, स्था० ३ठा० २उ०। सव्वन्भन्तर-त्रि०(सर्वाभ्यन्तर) सर्वमध्यवर्तिनि, सू०प्र० 1 पाहु०। सव्वरयण-पुं०(सर्वरत्न) महानिधिभेदे, स्था० हटा० 3 उ०ा जगप्रवक। आ०चूला दर्श०। (रयणाई सटवरयणे चउद्दसपवराई चक्क- वहिस्स औ०० उप्पजति य एगिदियाइ पंचिंदियाइं ति तल्लक्षणं 'णिहि' शब्दे चतुर्थभागे सव्वभत्ति-स्वी०(सर्वभक्ति) सर्ववस्तुप्रकारे, सर्वा भक्तयः प्रकारा येषा 2151 पृष्ठे व्याख्यातम्।) तानि तथा। सर्वप्रकारोपेतेषु, स्था० 6 ठा०३ उ०। सव्वरयणकूड-न०(सर्वरत्नकूट) मानसोत्तरपर्वतस्य स्वनाम-ख्याते सव्वभाव-पुं०(सर्वभाव) सर्वपरिणामे, रथा०६ठा०३उ०ा शक्त्यनुरूप तृतीये कूटे, स्था०४ठा०२उ०। स्वल्पसंरक्षणादी, दश० 8 अ०। सर्वप्रकारे रपर्शरसगन्धरूपज्ञाने, सव्वरयणा-स्त्री०(सव्वरत्ना) उत्तरपाश्चात्यस्य रतिकरपर्वतस्य "सव्वभावेणं जाणइ पासई'' स्था० 10 ठा०३ उ०। केवलज्ञान पश्चिमदिशि ईशानागमहिष्या बसुमित्रायाः राजधान्याम्, स्था०४टा० साक्षात्कारे, भ०८ श०२उ०। स्था०। २उ०। ती०जी०। द्वा०। सव्वभावविउ-पुं०(सर्वभाववित) भारते वर्षे आगमिष्यन्त्या सव्वरयणामय-त्रि०(सर्वरत्नामय) सर्वरत्नाः सामस्त्येन रत्न-मया मुत्सर्पिण्या भविष्यति द्वादशे तीर्थकर, सम नत्वेकदेशे इति सर्वरत्नमयाः। समस्तरत्नमयेषु, जी०३प्रति०४अधि०| सव्वभावाहिट्ठाइत्त-न०(सर्वभावाधिष्ठायित्व) सर्वेषां गुणपरिणानानां सर्वात्मना रत्नमये, जी०३प्रति०४अधिा दर्श०। स्वामिवदाक्रमणे, सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सव्वरस-न०(सर्वरस) सविकृतिके, पञ्चा० 16 विव०॥ सर्वज्ञत्वं च। द्वा०२६द्वा० सवराग-पुं०(सर्वराग) समस्तविषयाभिमुख्यहेतुभूतात्मपरिणासव्वभासाणुगामि(ण)-त्रि०(सर्वभाषानुगामिन्) सर्वभाषा आर्याऽनार्या ___ मविशेष, औ०। अमरवाचोऽनुगच्छन्ति-अनुकुर्वन्ति तद् भाषाभाषित्वात स्वभाषयैव वा | सव्वरी-स्त्री०(सर्वरी) रात्रौ, बृ० 130 ३प्रकला लब्धि विशेषात् तथाविधप्रत्ययजननात / अथवा-सर्वभाषा: सव्वल-पुं०(षड्बल) भल्ले, प्रश्र० १आश्र० द्वार। संस्कृतप्राकृतमागध्याद्या अनुगमयन्ति-व्याख्यान्तीत्येव शीला ये ते सव्वलोय-पुं०(सर्वलोक) सर्वः-खल्वस्तिर्यगूलभेदभिन्नः सर्वश्वासौ तथा / समस्तभाषाविशारदेषु, औ०। रा०। लोकश्च सर्वलोकः / त्रैलोक्ये, ल०। धo। आव०। स-स्थावरभेदैर्भिन्ने सव्वभियार-त्रि०(सव्यभिचार) सह व्यभिचारेण वर्तते इति सव्यभि प्राणिगणे, सूत्र० १श्रु०५अ०२ उ०। सर्वजने, स०३० सम०। चारः / व्यभिचाराख्यहेतुदोषसहिते, दश० 10 // सव्वलोयपर-पुं०(सर्वलोकपर) सर्वजनात्प्रकृष्ट, 'सव्वलोय-परे तेणे सव्वभूइ-स्त्री०(सर्वभूति) सर्वसम्पदि, विपा०१श्रु०६ अ० महामोह पकुव्वइ' स०३० सम०।