________________ सव्वदंसि 563 - अभिधानराजेन्द्रः - भाग 7 सव्वपुप्फ० सव्वदंसि(ण)-पुं०(सर्वदर्शिन) सर्व जगत् चराचरं सामान्येन द्रष्टु सव्वधत्ता-स्त्री० पसर्व(हिता)धत्ताब सर्वजीवाजीवाख्यं वस्तु धत्त शीलमस्येति सर्वदर्शी / सूत्र० १श्रु०६अ० भ०। रा०ा अना- निहितमस्यां विवक्षायामिति सर्वहिता। ननु दधातेहीति शब्दादे-शाद् कारोपयोगासामर्थ्यात्। (उपा० अ०। सर्वस्य वस्तुस्तामस्य सामान्य- हितं भवितव्यं कथं धत्तमित्युच्यतेप्राकृते देशीपदस्थाविरुद्धत्वान्न दोष / रूपतया द्रष्टरि, भ० १श० १उ०। स्था०। कल्प०। केवलदर्शनन अथवा - धत्त इति डित्थवदव्युत्पन्न एव यदृच्छाशब्दः / अथवा-सर्व एकेन्द्रियद्वीन्द्रियजीवादिज्ञातरि, अनु०॥ सूत्रा सर्व प्राणिगणमात्मव- दधातीति सर्वधं निरवशेषवचनं सर्वधमात्तमागृहीतं यस्या विवक्षायां सा त्पश्यतीति सर्वदर्शी ! आत्मसाम्यदर्शिनि, उत्त०१५अ०। सर्वधत्ता एवमपि निष्ठान्तस्य न पूर्वनिपातः। 'जातिकालसुखादिभ्यः सव्वदरिसि-पुं०(सर्वदर्शिन्) सर्वज्ञ, ध०२अधि०| परवचनम्' इति परनिपात एवा सर्वग्राहके, सर्वग्रहीतरि, आव० 10 // सव्वदव्व-न०(सर्वद्रव्य) धर्मास्तिकायादिषु भ० १२श० ५उ०। * सर्वधात्तृ-त्रि० सर्वधमात्ता सर्वधाता / निरवशेषे, आव०१०॥ सव्वदा-स्त्री०(सर्वदा) सर्वकाल इत्यर्थे, ल० भ० आ०म० सव्यदिसाग-त्रि०(सर्वदिक्क) सर्वा दिशो यत्र तत्सर्वदिकम् / सर्वदि- | सव्वधत्तासव्व-पुं०(सर्वधत्तासर्व) जीवाजीवविवक्षारूपे सर्व-शब्दार्थे, गवच्छिन्ने, विशे। विशे०। आ०म० सव्वदी(द्दी)वसमुद्द-पुं०(सर्वद्वीपमुद्र) अशेषद्वीपसमुद्रेषु, सू० प्र० | सव्वधम्म-पुं०(सर्वधर्म) समस्तेषु अनुष्ठानरूपेषु स्वभावेषु, सूत्र० १श्रु० १पाहु०। ८अ०। सर्वेषु क्षान्त्यादिषु धर्मेषु, उपा०१अ०। सव्वदुक्ख-त्रि०(सर्वदुःख) समस्तशारीरमानसादिभेदभित्रेषु असातेषु, सव्वधम्मपरिभट्ठ-त्रि०(सर्वधर्मपरिभ्रष्ट) सर्वधर्मेभ्याक्षान्त्यादिभ्यः ध० ३अधिका आसेवितेभ्योऽपि यावत् प्रत्यननुपालनात लौकिकेभ्योऽपि गौरवादिभ्यः सव्वदुक्खप्पहीण-पुं०(सर्वदुःखप्रहीण) प्राकृतत्वात्प्रकर्षेण परिभ्रष्टः-सर्वतश्च्युतः। कृतधर्मात्परिच्युते, दश० 10 // हीनानिहानि गतानि प्रक्षीणानि वा सर्वदुःखानि यस्मिन्, यद्वा - सव्वधम्माणुवत्तण-त्रि०(सर्वधनुिवर्तन) सर्व धर्म क्षान्त्यादिसर्वदुःखाना प्रहीण प्रक्षीण वा यस्मिस्तत्तथा। सिद्धक्षेत्रे, उत्त०२८अ०॥ रूपमनुवर्तत इति तदनुकूलाचारतया स्चीकुरुत इत्येवंशीलो यः स तथा। दुःखानि शरीरमानसानि तानि प्रहीणानियस्य सतथा। कल्प०१अधि० समस्तक्षमादिधर्माऽऽचरणशीले, उत्त० ७अ०। 6 क्षण। मुक्ते, मोक्षे च / ध०३अधि०। आतु० ज०। सव्वपगइ-स्त्री०(सर्वप्रकृति) राज्ञोऽशदशसु नैगमादिनगरवास्तसव्वदुक्खप्पहीणमग्ग-पुं०(सर्वदुःखप्रहीणमार्ग) सर्वदुःख-प्रहीणो __ व्यप्रजायाम्,कल्प०१अधि० ५क्षण। मोक्षस्तत्कारण मार्ग:-पन्थाः / ध०३ अधि० / आव० औला सव्वपत्थार-पुं०(सर्वप्रस्तार) समस्तसहापद्रवीभूते, व्य०१3०। सकलाशर्मक्षयापाये, भ० ३३श०६उ०। सव्वपरिण्णाचारि(ण)-पुं०(सर्वपरिज्ञाचारिन) सर्वतः सर्व-कालं सव्वदुक्खविमोक्ष-पुं०(सर्वदुःखविमोक्ष) सर्वाण्यशेषाणि बहुभि सर्वपरिज्ञया द्विविधयापि चरितु शीलभस्येति सर्वपरिज्ञाचारी। भवरुधचितानि दुःखकारणत्वाद् दुःखानि कर्माणि तेभ्यो विमोक्षो - विशिष्टज्ञानान्वित, सर्वसंवरचारित्रोपेते च। आचा० १श्रु० 2106 उ०। विमोक्षणं, विमोचनम् / सूत्र० १श्रु०११ अ० निर्वाणे, सूत्र० १श्रु० सव्वपाणभूयजीवसत्तसुहावह-त्रि०(सर्वप्राणभूतजीवसत्त्व३अ०२उगवर्मक्षये, स० सुखावह) सर्वे विश्वे ते प्राणाश्च द्वीन्द्रियादयो भूताश्च तरवो जीवाश्म सव्वदुक्खहर-त्रि०(सवदुःखहर) मोक्षहेतौ, पं०व०४द्वार। पञ्चेन्द्रियाः सत्त्वाश्च पृथिव्यादय इति द्वन्द्वे सति कर्मधारयस्ततरतपा सव्वदुह-न०(सर्वदुःख) समस्तशारीरमानसदुःखे, दश०२चुला सुख शुभ वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहम् / सर्वेष सव्वदूरमूल-न०(सर्वदूरमूल) सर्वथा दूर-विप्रकृष्टं मूलं च निक प्राणादीनां संयमप्रतिपादकत्वात्सुखहेतो, आव० 4 अ०। स्था०। सर्वदूरमूलं तहोगाच्छब्दोऽपि सर्वदूरमूलः। अत्यर्थदूरवर्तिनि अत्त्यर्थासन्ने सव्वपावणिवित्ति-स्त्री०(सर्वपापनिवृत्ति) अशेषावद्यानुष्ठानव्युपरतो, वा 'सव्वदूरगलमणंतिय सव्वं जाणइ पासई / भ०५श० ४उ०। हा०२५अष्टा सव्वदेवसूरि-पुं०(सर्वदेवसूरि) वृद्धगच्छप्रथमसूरौ, ग०३अधिका सव्वपावपरिवज्जिय-त्रि०(सर्वपापपरिवर्जित) सर्वाऽमङ्ग लै रहित, सव्वदेसघाइणी स्त्री०(सर्वदेशघातिनी) सर्व-समस्तं देशस्वा-वीर्यगुण कल्प०१अधि० ३क्षण। चन्तीत्येवंशीला सर्वदशघातिन्यः / तथाविधासु कर्मप्रकृतिषु, कर्म० सव्वपुप्फवत्थगंधमल्लालङ्कार-पुं०(सर्वपुष्पवस्त्रगन्धमाल्यालङ्कार) ४कर्मा गन्धा:-वासा माल्यानि-पुष्पदामानि अलङ्कारा आभरणविशेषाः ततः सव्वद्धा-स्त्री(सर्वाद्धा) अतीतानागतवर्तमानकालस्वरूपे अद्धाकाल समाहारो द्वन्द्वरततः सर्वशब्देन सह विशेषणसमासः / समस्तपुष्पादी, भेदे, अनु०॥ रा०।