________________ सव्वण्णु 562 - अभिधानराजेन्द्रः - भाग 7 सव्वदंसण 57 स्वसाध्यमविद्यमानप्रमाणान्तरबाधन निश्चाययति, यथाऽत्रैव विशासन विध्वंसक यतोऽतो द्वादशाङ्गमेव जिनानांशासनमिति भवत्यतो सर्वज्ञमात्रलक्षणे साध्ये वचनविशेषलक्षणे साध्यधर्मिणि तद्वि- विशेषणात् सर्वज्ञ-विशेषसिद्धिरिति। सम्म० १काण्ड। शेपत्वलक्षणो हेतुः। प्रतिबन्धप्रसाधकं चास्य हेतोः प्रागेव दृष्टा- सव्वण्णुत्त-न०(सर्वज्ञत्व) सर्वेषां शान्तोदिताव्यपदेश्यधर्मत्वेन स्थिताना न्तधर्मिणि प्रमाणं प्रदर्शितमित्यभिप्रायवत्त वाचार्येणापि 'कुस- यथावद्विवेकजज्ञाने, तदुक्तम् - सत्त्वपुरुषान्यथाख्यातिमात्रस्य मयविसासणं' इति सूत्रे कुरित्यनेन दृष्टान्तसूचन विहितम. न च सर्वभावाधिष्ठातृत्वं सर्वज्ञत्वम्। सत्त्वपुरुषान्यथाख्यातिमात्रस्वभावापक्षवचनाद्युपक्षेपः सूचितः / ननु भवत्वस्माद्धेतोर्यथाक्तप्रकारेण धिष्ठातृत्वे, द्वा०२६द्वा० सर्वज्ञमात्रसिद्धिर्न पुनस्तद्विशेषसिद्धिः / तथाहि-यथा नष्टमुट्या- सव्वण्णुदंसण-न०(सर्वज्ञदर्शन) सर्वज्ञागमे, सूत्र० १श्रु०२१० 370 / दिविषयवचनविशेषस्यार्हत्सर्वज्ञप्रणीतत्वं वचनविशेषत्वात् सिध्धति, सव्वण्णुप्पवाय-पुं०(सर्वज्ञप्रवाद) सर्वज्ञवाक्ये, आचा०१श्रु० 510 तथा बुद्धादिसर्वज्ञपूर्वकत्वमपि तत एव सेत्स्यतीति कुतस्तद्विशेष ६उ० सिद्धिः / नच नष्टमुष्ट्यादिप्रतिपादको वचनविशेषोऽर्हच्छासन एवेति वक्तुं सवण्णु भासिय-त्रि०(सर्वज्ञभाषित) समस्तवित्प्रणीते, हा० युक्तम् / बुद्धशासनादिष्वपि तस्योपलम्भादित्याशडक्याहसरिः 26 अष्ट / तीर्थकराभिहिते, द्वा० १७द्वा०। सिद्धत्थाणं इति अस्यायमभिप्रायः-प्रत्यक्षानुमानादिप्रमाणविषयत्वेन सव्वण्णुमय-न०(सर्वज्ञमत) सर्ववेदिप्रवचनविषये, पशा० ७विव०। प्रतिपादिताः शासनेन ये ते त-द्विषयत्वेनैव तैर्निश्चिता इति सिद्धास्ते जिनशासनविषये, पञ्चा०६विव०॥ च-अर्थ्यन्त इत्यर्था उच्यन्ते, तेषां शासनं प्रतिपादकमर्हत्सर्वज्ञ सव्वण्णुवयण-न०(सर्वज्ञवचन) सत्यवक्तृवीतरागवचने, दश० 40 शासनमेव, नबुद्धादिशासनम्। अतो वचनविशेषत्वलक्षणस्य हेतोस्तेष्वसिद्धत्वात् कुतस्तेषामपि सर्वज्ञत्वम् येन विशेषसर्वज्ञात्वसिद्धिर्न स्यात्। सव्वतंतसिद्धत-पुं०(सर्वतन्त्रसिद्धान्त) सर्वतन्त्राऽविरुद्धे स्वयथा चागमान्तरेण प्रत्यक्षादिविषयत्वेन प्रतिपादितानामर्थानां तन्त्रेऽधिकृतेऽर्थे , सूत्र० १श्रु० १२अ०। यथा स्पर्शनादीनीन्द्रियाणि तद्विषयत्वं न संभवति, तथाऽत्रैव यथास्थानं प्रतिपादयिष्यते। अथवा स्पर्शादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहणं समानम्। तथा चोक्तम्सिद्धार्थानामित्यनेन हेतुसंसूचनं विहितमाचार्येण / सिद्धाः प्रमाणान्त संति पमाणाइँ पमे-यसाहगाई तु सव्वतंतो उ। रसंवादतो निश्चिता येऽर्था नष्टमुष्ट्यादयस्तेषां शासन प्रतिपादकम्, यतो थेज्जवई वसुमई, आपा य दवा चलो वाऊ / / 1 / / द्वादशाङ्गं प्रवचनमतो जिनाना कार्यत्वेन संबन्धिःतेनायं प्रयोगार्थः सन्ति प्रमाणानि-प्रत्यक्षादीनि प्रमेयसाधकानि यथा-स्थैर्यवती पृथ्वी, सूचितः / प्रयोगश्च प्रमाणान्तरसंवादि यथोक्तनष्ट मुष्ट्यादिसूक्ष्मा- (पृथ्व्याः चलाऽचत्वविचारः 'भूगोल' शब्दे षष्ठे भागे गतः। 'लोक' शब्दे न्तरितदूरार्थप्रतिपादकत्वान्यथाऽनुपपत्तेर्जिनप्रणीतं शासनम्। अत्र च च पञ्चमे भागे गोलक कल्पना च ।)आपो द्रवाः, चलो वायुरेष सूक्ष्माद्यर्थप्रतिपादकत्वान्यथाऽनुपपत्तिलक्षणस्य हेतोर्जिनप्रणीतत्व- सर्वतन्त्रसिद्धान्तः सर्वेषु तन्त्रेषु अस्यार्थस्य सिद्धत्वात्। बृ० १3०१प्रकला लक्षणेन स्वसाध्येन व्याप्तिः साध्यधर्मिण्येव निश्चितेति तन्निशायक- सव्वतवणिजमय-त्रि०(सर्वतपनीयमय) सर्वात्मना तपनीय - प्रमाणविषयस्येह दृष्टान्तस्य प्रदर्शनमाचार्येण न विहितम् / तदर्थस्य रूपसुवर्णमये, जी०३प्रति०४अधि०। रा० दशा तद्व्यतिरेकेणैव सिद्धत्वात् / यथा चार्थापत्तेः साध्यधर्मिण्येव व्याप्ति- सव्वतुरियसहसण्णिणाय-पुं०(सर्वतूर्यशब्दसन्निनाद) सर्वत्निश्चयाद दृष्टान्तव्यतिरेकेणापितदुत्थापकादर्थादुपजायमानायाः सर्वज्ञ- र्यशब्दानां मीलने महाघोष, भ० १श० 130 प्रतिक्षेपवादिभिर्मीमांसकैः प्रामाण्यमभ्युपगम्यते, तथा प्रकृतादन्यथा- सव्वतूवर-पुं०(सर्वतूवर) समस्तकषायद्रव्ये, रा०) ऽनुपपत्तिलक्षणाद्धेतोरुपजायमानस्याऽस्याऽनुमानस्य तत् किं नेष्यते? सव्वत्तया-स्त्री०(सर्वात्मता) सर्वेष्वात्मनः परिणामेषु, उपा० 20 // प्रतिपादितश्वार्थापत्तेरनुमानेऽन्तर्भावः प्रागिति भवत्यतो हेतोः प्रकृत- सर्वसामर्थ्य, सूत्र०२२०१०) साध्यसिद्धिः / अत एव पूर्वाचार्यहेतुलक्षण-प्रणेतृभिरेकलक्षणो हेतुः सव्वत्थ-अव्य०(सर्वत्र) समस्तदेशे इत्यर्थे, पशा० ६विवा अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्। समस्तकाले, सर्वस्यामवस्थायामपीत्यर्थे, सूत्र० १श्रु०३अ०४ उ01 नाऽन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् / / 1 / / समस्तेषु द्रव्यक्षेत्रादिषु, पञ्चा०६विवा इत्यादिवचनसंदर्भेण प्रतिपादितम् इति मन्वानेनाचार्येणापि न | सव्यत्थया-स्त्री०(सर्वार्थता) चलत्वान्नानाविधार्थग्रहणे 'सदृष्टान्तसूचन विहितमत्र प्रयोगे। कुसमयविशासनमिति चात्र ध्या-रख्यान | वार्थतेकाग्रतयोः, समाधिस्तु क्षयोदयौ।" द्वा० 24 द्वा०। बुद्धादिशासनानामसर्वज्ञप्रणीतत्वप्रतिपादकत्वेन व्याख्येयम्। तथाहि- सव्वत्थविसम-न०(सर्वत्रविषम) सर्वपादेषु विषमाक्षरे वृत्ते, स्था० ७ठा० कुत्सिताः प्रमाणबाधितैकान्तस्वरूपार्थप्रतिपादकत्वेन, समयाः ३उ० कपिलादिप्रणीतसिद्धान्तास्तेषां सन्ति (सूत्र०१ श्रु०१अ० 1301) पञ्च सव्वदंसण-न०(सर्वदर्शन) सर्व-सम्पूर्ण दर्शनं सर्वदर्शनम्। क्षायिकमहब्भूया०७ इत्यादि वचनसंदर्भेण दृष्टष्टविषये विरोधाधुद्रावकत्वेन | सम्यक्त्वे, विशे०।