________________ सव्वकामगुणि 568 - अभिधानराजेन्द्रः - भाग 7 सवग्घ णेतम् / ज्ञा० १श्रु० ८अ०। सर्वे कामगुणा-अभिलाषविषय-भूता अर्पिताः सम्पन्ना यस्य स सर्वकामसमर्पितः ! इच्छामात्रेऽभिलषिरसादयः सजाता यत्र तत्सर्वकामगुणितम् / भ० १५श01 आ०म०| तोपार्जके, स हि यान्यान् कामान कामयते तेऽस्य सर्वे सिद्ध्यन्तीति आकासर्वाभिलपणीयरसादिसम्पन्ने, "जहा सब्धकामगुणियं पुरिसो यावत्। सूत्र०१श्रु०१अ०३उण मात्तू भायण कोइ ओ० सव्वकाल-पुं०(सर्वकाल) अताताना तवत्तमानकालेषु, 20 / प्रश्न। सव्वकामविरत्तया-सी०(सर्वकामविरक्तता) सानिनि, सव्वकालिया-स्त्री०(सार्वकालिका) सर्वकालेषु भवा सार्वकालिका। आ०१अदा समस्तविषयवैमुख्य, स० ३२सम० अका ध० २अधिला अतीतादिना कालन निवृत्तायाम्, आव० ३अ० सर्वकामविरक्ततामाह सव्वकि रिया-स्त्री०(सर्वक्रिया) धर्मलोकाश्रित समस्तव्यापारे, उजेगी देवलासुय, अणुरत्तालोअणाय पउमरहो। "वित्तिव्वोच्छेयम्मि य, गिहिणो सीयति सव्वकिरिया।" पञ्चा० संगयओमणुमइआ, असिअगिरिअद्धसंकासा॥१३०६।। 4 विवा अमृदु तयिनीय भूपतिर्देवलागुतः। सव्वक्कसुद्धि-स्त्री०(सद्वाक्यशुद्धि) शोमनापामा-भीयायां वाराशुद्धी, दश० ८अ 'सवकसिमपार म और तु बुद्ध परिवहर ममाहिती राजो. नाम्नानुरक्तलोचना / / 1 / / सथा।" दश०७ अ० केशान दिन्यस्तयन्ती सा, राज्ञः पलितमन्यदा। सव्वक्खरसण्णिवाइ(ण)-पुं०( सविसन्निवातिन् सर्वे 5 ते दर. साऽऽक्षेपविख्यौ, स्वाभिन ! दुतः समागतः / / 2 / / अक्षरसन्निपाताश्च तत्संयोगाः, सदया थाऽक्षराणः सन्निपालाः सर्वाक्षरनसभा 16. वासी पश्या यह न किम? सन्निपाताः। ते 2न्तिाः अमिलायानन्तत्वात् यस्य ज्ञेयत्या सन्ति स माऽर्मदूतोऽय, पलिताख्यो निरीक्ष्यताम् / / 3 / / सर्वाक्षरसन्निपाता। सर्वाक्षरसंयोगविदि, भ०१श०१उ० तं निरीक्ष्याधुति चक्र, राजाऽस्मत्पूर्वजाः पुस / *श्रव्याक्षरसन्निवादिन-पुं० श्रव्याणि - श्रवणसुखकारीःण अक्षराणि अदृष्टमलिताः प्रापु-दीक्षा धिग्मा प्रमद्वरम् / / 4|| साङ्गत्येन नितरा वादतुं शीलमस्येति श्रध्याक्षरसन्निवादी / भ०१० सुतं पदारथं राज्ये, न्यस्याभूतापसः स्वयम। 170/ स्वान अक्षरादिसंयोगा विद्यन्त 4षा ले तथा स्वार्थिक इन्प्रत्यादवी संगतको दासः, प्रेष्याणुमातका तथा / / 5 / / योपादानात्। विदितसवालवाइमर्य, रा०पदा० ३उ० र कलप्रज्ञाप नीयभावपरिज्ञानकुशले, जं०१०। रा०। औ०' सवाण्यप्यसितगिरि, प्रथयुस्तापसाश्रमम् / सव्वक्खरसण्णिवाझ्या-स्त्री०(सर्वाक्षरसन्निपातिका) सर्वाक्षराणा दासो दासी च कालन, तावत्प्रव्रज्य जग्मतुः / / 6 / / सन्निपातोऽवतारो यस्यामस्ति, सर्वे चाऽधारसन्निपाताः संयोगाः सन्ति गर्भः समपि नख्यातो, देव्या वृद्धिं गतोऽथ सः। यस्यां सा सर्वाक्षरसन्निपातिका। सकलवादमा-जिनका उपा० अयशोभीरुणा राज्ञा, प्रच्छन्न धारिऽथ सा11 २अ०। औ नुवाना मृता देवी, जाता तु दहिताऽद्रता। सव्वखुड्डाय-त्रि०(सर्वक्षुद्रक) सर्वेभ्यः क्षुद्रकः सर्वक्षुद्रकः / दीर्घत्त्व अनीस्तन्यभन्यास, तापसीनामवर्द्धत || प्राकृतत्वात्। सर्वलधौ, "अयं च णं जंबूदीवे सव्वखुड्डाए' औ०। जी०। सोपतानाम्नकाशा, माधावनमासद: सव्वग-वि०(सर्वग) सर्व गच्छति-जानातीति सर्वगः / सर्वझे, सर्वे गत्यर्था विशाम्यनिस्मपितरं, साऽटवीतः सदागतम्। ज्ञान इति वचनात। स्या०। पावन स्या: स Fis, विषमा विषाः खलु। सव्वगुणपसाहण-न०(सर्वगुणप्रसाधन) सकलगुणावहे तपोविशर्ष, पञ्चा० १विव०। ( 'तव' शब्दे चतुर्थभागे 2003 पृष्ठे गता वक्तव्यता।) दध्यावन्याराश्लेट, घर खालोटजदाराणि: 111011 सव्वगुणसंपण्णया-त्रि०(सर्वगुणसम्पन्नता) ज्ञानादिग्णसहितत्वे, पतितोऽचिन्तयत्पाप- मत्रैव फलितं हहा। उत्त० 26 अ० नामुष्कं ज्ञायते स्न, प्रबुद्धो जातिमस्मरत् / / 11 / / सव्वगुणसमिद्ध-स्त्री०(सर्वगुणसमृद्ध शांचापशा . सर्वकामविरक्ताख्य, बभाषेऽध्ययन तथा। स्फीते, रा०। दत्ता सताऽपि साध्वीना, स सिद्धः साऽपि निर्वृता / / 1 / / सव्वगा-स्त्री०(सर्वमा) उतार दिया "वं सविस्तर्योगाः संगृह्यन्ते। आ००४ अ०। प्रश्न स्तव्यायां दिकमार्याम, स्था० र 30 सव्वकामविरय-धि सर्वकामविरत) समस्तशब्दादिविषयेभ्यो नियत | सव्वगोत्ताधगय-त्रि०(सर्वगोत्रापगत) सबस्न दुर्गाबाद पग- सूत्र श्रु०१३ अ०। सव्वकामसमिद्ध-त्रि पर्वकामसमृद्ध)पक्षस्य पश्चदशानां दिवसानाषष्ठ | सव्वग्ग-न०(सर्वाग) सर्वसंख्यायाम, ज्यो०२ पाहु०। आचाof दिवसे. जं०७०१० स्थकपर्वतदेवे, चं० प्र०१०पाहुाद्वी०। सवग्घ-न०(सर्वघ्न) सर्वघातिनि, तच्च केवलज्ञानावरणं केवलसव्वकामसमप्पिय-पं०(सर्वकामसमर्पित) सर्व कामा अभिलाषा , दर्शनावरणं च / पं०सं०३द्वार। औ०