________________ सव्वओभद्द 567 - अभिधानराजेन्द्रः - भाग 7 सव्वकामगुणिय ज्ञानार्थे चक्रभेदे, अलङ्कारोक्तबन्धभेदात्मके चित्रकाय्ये च / सर्वतो- | सव्वंगसुंदर-न०(सर्व्वङ्ग सुन्दर) निखिलावयवप्रधाने, स०। सर्वाङ्गानि भद्रमस्य। निम्बवृक्ष, पुंग नाम्नार्या तटयोषिति स्त्री० शुभाशुभज्ञानार्थ सुन्दराणि यतस्तयोर्विशेषात्सर्वाङ्गसुन्दरः। चित्रतपोविशेषे, पुं०। पञ्चा०। चक्रभेदे, न० आ०म० अ०। स्वनामख्याते भारतवर्षीये पुरे यत्र ___ अथ सर्वाङ्गसुन्दरादितपोविशेषान् विवृण्वन्नाहबृहस्पतिदत्तनामा ब्राह्मणकुमार आसीत्। विपा०१श्रु०५ उ०। अट्ठोवासा एगं-तरेण विहिपारणं च आयामं / सव्वओ(तो)भद्दपडिमा-स्त्री०(सर्वतोभद्रप्रतिमा) दशसु दिक्षु सव्वंगसुन्दरो सो, होइ तवो सुक्कपक्खम्मि॥३०॥ प्रत्येकमहोरात्रकायोत्सर्गे अहोरात्रदशकप्रमाणे, प्रतिमाभेदे, स्था० खमयादभिग्गहो इह, सम्म पूया य वीयरागाणं / स्टा०३उ०। औ० (सा च ‘महासव्वओभद्दपडिमा' शब्दे षष्ठे भागे दाणं च जहासत्तिं, जइदीणाईण विण्णेयं // 31 // उपपादिता।) अष्टावुपवासाः प्रसिद्धाः कथमेकेन पारणकदिनेनानन्तरं व्यवपडिमाए सव्वभद्दाए, पणछसत्तट्ठनवदसेक्कारा। धानमेकान्तर तेनैकान्तरेण / विधिपारणं च प्रत्याख्यानस्पर्श-नादितह अड नव दस एक्का-रस पण छ सत्तय तहेक्कारा।।१५५१।। विधानयुक्तं भोजनं च आयाममाचामान्लमागमसिद्ध यत्र तपोविशेषे पण छ सत्तग अडनव, दस तहग सत्तट्ट नव दसेक्कारा। सर्वाङ्गसुन्दरोऽसौ भवति। तवो त्ति-तपोविशेषः शुक्लपक्षे प्रतीते इति। पण छ तह दस एक्कार--पण छ सत्त ? नव व य तहा।।१५५२|| तथा क्षाम्यतीति क्षमस्तद्भावः क्षमता क्षान्तिस्तदादौ क्षान्तिमार्दवार्जवाछ ग सत्त ड नव दसगं, एक्कारस पंच तह नवग दसगं / दावभिग्रहो नियमः क्षमताद्यभिग्रहः इह तपसि विधेयो भवति / तथा एक्कारस पण छक्कं , सत्तट्ट य इह तवे हुंति // 1553 / / सम्यग्भावतः पूजा चाभ्यर्चनं वीतरागाणां, दानं च यथाशक्ति तिन्नि सया वा णउया, इत्थुववासाण होति संखाए। यतिदीनादीनां विज्ञेयमिति व्यक्तमिति गाथाद्वयार्थः / पञ्चा० 16 विव०॥ पारणया गुणवन्ना, भद्दाइतवा इमे भणिआ / / 1554 / / सव्वंगसुंदरी-स्त्री०(सर्वाङ्गसुन्दरी) सर्वेष्वङ्गेषु सुन्दरीति / गजपुरे प्रतिमायां सर्वभद्रायां, सर्वतोभद्रतपसीत्यर्थः, पञ्च षट् सप्त अष्टौ नव शड्स श्राद्धस्य सुतायाम्, आ०म०१अ०। आ०चू०। ('माया' शब्दे षष्ठे दश एकादश उपवासा इति प्रथमलता, अष्टौ नव दश एकादश पञ्च षट् भागे एतद्वक्तव्यतोक्ता।) सप्तेति द्वितीया, एकादश पञ्च षट् सप्त अष्टी नव दशेति तृतीया, सप्त अष्टौ सव्वंगिय-त्रि०(सर्वाङ्गीण) सर्वाङ्गाणि व्याप्नोति / सर्वावयवव्यानव दश एकादश पक्ष डिति चतुर्थी , दश एकादश पक्ष षट् सप्त अष्टो पके,'तत्थय सव्वंगिओ पुरिसोदीसइ / आ०म० अ०। अत्र-"सर्वानवेति पञ्चमी, घट सात अष्टो नव दश एकादश पक्षेति षष्ठी, नव दश गादीनस्येकः" ||8 / 2 / 151 / / सर्वाङ्गात् सर्वादः पथ्यङ्गेत्यादिना एकादश पञ्च षट् सप्त अष्ट्राविति सप्तमी। स्थापना चेयम विहितस्येनस्य स्थाने इक इत्यादेशः / सर्वाङ्गीणम्। सर्वगात्रे, प्रा० २पाद। जिनका ज्याना अत्र च सर्वसंख्यया त्रीणि शतानि द्विनवत्युत्तराणि उपवासानां भवन्ति सव्वभंतरय-पुं०(सर्वाभ्यन्तरक) सर्वात्मना-सामस्त्येनाभ्यन्तरः एकोनपञ्चाशच पारणकानामुभय सर्वाभ्यन्तरः। स एव सर्वाभ्यन्तरकः प्राकृतलक्षणात् स्वार्थे कप्रत्ययः। मीलने चत्वारि शतान्ये कचत्वा सर्वात्मनाऽभ्यन्तरे, "एस गंजंबूदीवे सव्वदीव-समुद्दाणं सव्वभंतरए।" रिंशदधिकानि दिनानां भवन्तीति जी०३प्रति० ४अधि। तदेवमेतानि भद्रादीनि भद्रमहाभद्र सव्वकणगामय-त्रि०(सर्वकनकमय) सर्वात्मना कनकमये, जी० भद्रोत्तरसर्वतोभद्ररूपाणि चत्वारि ३प्रति० 4 अधि०। 67810 11/5 तेषां-सि भणितानि / ग्रन्थान्तरे सव्वकम्म-पुं०(सर्वकर्मन्) पक्षस्य सप्तमतिथिदिवसे, जं० १वक्ष०ा 610 1156. पुनरमन्यन्यथाऽपि दृश्यन्ते, एतेष्वपि सव्वकम्मक्खयउवसम-पुं०(सर्वकर्मक्षयोपशम) निखिलज्ञानावरणाचतुर्युतपस्सु प्राग्वत्पारणकभेदतः प्रत्येकं चातुर्विध्यंद्रष्टव्यं दिनसर्वसंख्या दिघातिकर्मणां विगमविशेषे, पञ्चा० रविव०। च यथायथमानेतध्येति / प्रव० 271 द्वार। सव्वकम्मावह-पुं०(सर्वकर्मावह) सर्वपापोपादानभूते आचा० १श्रु० सव्वओसहाययण-न०(सर्षों षधायतन) देहे, रोगादावस्मिन् [अ०१3०। सर्वोषधप्रक्षेपात्। तं० सव्वकाम-त्रि०(सर्वकाम) सर्वाभिलाषे, आ०चू० १अ०। सव्वंकस-वि०(सर्वकष) सर्वकषति कष-खच् / पापे, आव०१० सव्वकामगुणिय-त्रि० (सर्वकामगुणित) सर्वे कामगुणाः सव्वंग-न०(सर्वाङ्ग) सर्वशरीरे, 'सव्वंगओ दाहो' सर्वाङ्गः, सर्व- कमनीयपर्यायाः विकृत्यादयो विद्यन्ते यत्र तत्तथा / शरीरव्यापी दाहः / तंग रूपरसगन्धस्पर्शलक्षणाः सन्तः संजाता वा यत्र तत्सर्वकामगु