SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ सव्व 566 - अभिधानराजेन्द्रः - भाग 7 सव्वओभद्द तत्र नामस्थापनासर्व सुगमम्, द्रव्यसर्व तु ज्ञभव्यशरीरव्यतिरिक्त व्याचिख्यासुराहकसिणं दव्यं सव्वं, तद्देसो वा विवक्खयाऽभिमओ। दव्वे तद्देसम्मि य, सव्वा सव्वे चउभंगा॥३४८६।। सव्वासवे दव्वे, देसम्मि य नायमंगुलीदव्वं / संपुण्णं देसोणं,पव्वं पव्वेगदेसोय // 3487 / / इहागुल्यादिद्रव्यं यदा कृत्स्नं सर्वैरपि निजावयवः परिपूर्ण विवक्ष्यते तदा सर्वमुच्यते / एवं तस्याङ गुल्यादिद्रव्यस्म पदिक देशा निजावयवपरिपूर्णत्वविवक्षया सर्वोऽभिमतः ! बाशयात्रा- पिशब्दार्थ व्याख्यात / एतदेव चाडगुल्यादिद्रव्यं तद्देशो कायदा आरिपूर्णतया विवक्ष्यते तदा प्रत्येकमसर्वत्वं द्रष्टव्यम्। ततश्चद्रव्य तोच सर्वारसर्वत्वेन विविक्षित स्तुर्भङ्गो-भङ्गचतुष्टयं भवति, तद्यथा-द्रव्यसर्व दशोऽपि सर्वः, न्य सर्व देशोऽसदः देशः सर्वो द्रव्यमसर्वम्, देशाऽसर्वो द्रव्यामप्यपमिति। अत्र द्रस्य सर्वत्वेऽसर्ववेच देशस्थापि सर्वत्वेऽसर्वत्केच प्रथाक्रमं ज्ञातमुदाहरणम्, तद्यथा- अड्गुलिद्रव्यं संपूर्ण विवक्षित द्रव्यसर्वमुच्यते, तदेव देशोन विवक्षितं द्रव्यारावमभिधीयत, पर्व पुनःसंपूर्ण विवक्षित देशसर्व विवक्षितम, पर्वेकदेशस्तु देशासमिति। उक्त द्रव्यसर्वम / (विशे०।) (आदेशवक्तव्यता 'आएसमयय' शब्दे द्वितीयभागे 47 पृष्ठे उक्ता।) निरवशेषसर्वमाहदुविहं तु निरवसे सं,सव्यासेसं तदेकदेसो य। सव्वासेसं सध्दे, अणिमिसनयणा जहा देवा।।३४८६।। तद्देसा परिसेसं,सव्ये असुरा जहा असियवण्णा। जह जोइसालया वा, सव्वे किर तेउलेस्सागा॥३४६०॥ निरवशेषं चुनधिधम्-विवक्षितसर्ववस्तुनिरवशेष, तद्देशनिर-वशेष यात्रि सर्वनिरवशेष यथा-सर्वेऽनिमिषनयना देवाः। इहा- निमिषनयनन्यनपरिशेषेरबाय वेधुनते सनिमिषत्यस्तावादिति।। उद्देशापरिशषं तु या सध्यसितवण:-कृष्णा असुराः, यथा ! मोतिकालया देवाः सर्व किल तजालेश्या-काः / इहासुस ज्यातिष्यालयाश्व देवाः सभस्तदेवानां प्रत्येकमेक- देश वर्त-त. तेषु सर्वेषु राथासंख्यं कृष्णवर्णत्वं तेजोलश्यायुक्तत्वं च वर्तत इति देशापरिशेष मन्तव्यमितिः अथ सर्वधत्तासर्वमाह... जीवाजीवा सव्वं, तं धत्ते तेण सव्वधत्त त्ति। सवे वि सव्वधत्ता, सव्वं जमओ परं णन्नं // 3461|| इह सवस्मिन्नापेल के सदस्ति तत् सर्व जीवाश्चाऽजीबाच, तत सर्व धते धारोनोमन सा विवक्षा निपातनात सर्वधत्ता, सेव चह जीवाजीवरूपा शिया सबंधत्ता सर्वमुच्यते / यस्माद्यतो जीवाजीवसशिद्वपाल परं नान्यत किाशदस्तीति। आह-ननुद्रव्यसवेस्थादेशसर्वस्य निरवशेषसर्वस्य सर्वधत्ता सर्वस्य च कः प्रतिविशेष:? इत्याहअह दव्वसव्वमेगं, दव्वाधारं ति भिन्नमन्ने हिं। एगाणेगाधारो-वयारभेएण चादेसं // 3462 // भिण्णमसेसं जमिहे-गजाइविसयं ति-सव्वधत्ताओ। भिन्ना य सव्वधत्ता, सव्वाधारो त्ति सव्वेसिं // 3463 / / अथ 'द्रव्यसर्वादीना भेद उच्यते' इति शेषः / तत्र द्रव्यर्व तावदेकद्रव्याधारमुक्तमित्यन्येभ्यो भिन्नम्, तेषां तद्रूपत्वाभावात्। आदेशसर्व त्वकानेकद्रव्याधारमिति कृत्वा तथोपचारभेदेन च 'भिन्नमन्ये-यः' इति वर्तत इति। अशेषसर्वमपि सर्वधता सर्वस्मात् पूर्वोक्ताभ्यां च भित्रम्, यस्मादेकजातिविषयं तदिति / सर्वधत्ताऽपि सर्वेभ्यः पूर्वेभ्यो भिन्ना सर्ववस्त्वाधारत्वादिति। अथ भावसभाहकम्मोदयस्सहावो, सव्वो असुहो सुहो य ओदइओ! मोहोवसमसहा सव्वो उवसामिओ भावो॥३४६४|| कम्मक्खयस्सहावो, खइओ सव्वो य मीसओ मीसो। अह सव्वदध्वपरिणइ-रूवो परिणामिओ सय्यो / / 3465 / / ननु सप्तर्विधसर्वमध्यात् केनात्राधिकारः? इत्याहअहिगयमसेससव्वं, विसेसओ सेसयं जहाजोगं। गरहियमवज्जमुत्तं, पावं सह तेण सावजं / / 3466 / / 'इह सर्वसावधं योग प्रत्याख्यामि' इति संबन्धाद निरवशेषसर्व विशेषताऽधिकृतम् , शेषकं तुषड्विधं सर्वं यथायोग यद्यत्र युज्यते तत तत्र योजनीयमिति। तदेवं 'करणे भए य अंत सामाइ-सव्वए' इत्यादि। विशेल। आचाग आ०म०। आ०चू० न०। स्था०। सव्वअंजणगमय-त्रि०(सजिनकमय) अञ्जनकः कृष्ण रत्नविशेषस्तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाञ्जनमयाः सञ्जिनमयाः / परमकृष्णेषु स्था०४ठा०२उ०। सव्वउय-त्रि०(सर्व क) सर्वर्तुसम्भवे, औ० स० सव्वओ- अव्य०(सर्वतस्) सर्वैः प्रकाररित्यर्थे, स्था० ३टा० 430: आचा। सूत्र०। जी०। दशा०। कल्प०। रा०। विपा०। 'सव्वओ समन्ता सपरिवखुरी' सर्वतः रार्वासु दिक्षु समन्तात् सर्वेरेवात्मप्रदेशैः सर्व विशुद्धस्पर्द्धकैः, उक्तं च चूर्णा- सव्वओ त्ति सव्वास दिसि विदितासु समंता इति सव्वायप्पएसेसुसव्वेसुवा विसुद्धफडगेसु' इति अत्र रतीयार्थ सप्तमी। नं०॥ सव्वओगुत्त-त्रि०(सर्वतोगुरा) सर्वप्रकारतयन्द्रियन डालरूपया गुप्तागुप्ते, आचा० 1205 अ० सव्वओभव-न०(सर्वतोभद्र)सवावस्यसुरवं, "पा ५५०८ओ इघरलाए - भई वो सबओभहो"पं००१ कल्प० दशमदत कल्पन्दस्या ध्युतस्य पारियानिके विमाने, स्था० १०टा०३उ०। प्रवला जाऔग महाशुदेवलोके स्वनामख्याते (स० १३सम०) यक्षभेदे, पुं०। प्रज्ञा० १पद। दृष्टिवादग्य स्वनामके सूत्रे, सासर्वतोभद्राणि मुखानियस्य। चतुरियुक्ते गहभदे, ना प्रतिष्ठादौ पूज्यदेवतानां मण्डलभेदज्योतिपोक्ते शुभाशुभ
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy