________________ सवाय 565 - अभिधानराजेन्द्रः - भाग 7 सव्व सवाय-पुं०(सवाद) सह वादेन सवादः / वादसहिते, सूत्र०२श्रु०७अ० / सवियारसमाहि-पुं०(सविचारसमाधि) सावच्छेदवस्त्वालम्बने समाधौं, * सद्वाद-पुं० शोभनभारत्याम, सूत्र०२२०७अ०। द्वा०। (सच 'जोश' शब्द चतुर्थभागे 1626 पृष्ठे।) *सद्वाच्-स्त्री० शोभनवचने, सूत्र०२ श्रु०७अ०। सवियारि (ण)-न०(सविचारिन्) सविचारेण वर्तत इति सविचारि / सवार-न०(सवार) प्रभाते, बृ० 130 २प्रक०। सर्वधनादित्वादिन् समासान्तः / अर्थव्यञ्जनयोगसंक्रान्ते, स्था०४ठा० सवित-त्रि०(शपयत्) इदं चेद परुत्परारि वा भविष्यति इत्थंभूत-वासि १उ०। ग० श्रावयति, औं सविसाण-त्रि०(सविषाण) सशृङ्गे, निर्ग्रन्थीभिः सविषाणे आसने सविअविजाणुगय-पुं०(स्वविद्यविद्यानुगत) स्वा आत्मीया विद्या नोपवेष्टव्यम्। तत्र सविषाणं नाम, यथा कपाटस्योभयतः शृङ्गे भवतः यत्र स्वविधा परलोकोपकारिणी केवलश्रुतरूपा तया स्वविद्यया अनुगता: मिसिकादौ पीटफलके वा विषाणं शृङ्ग भवति। वृ०५७०। सविसेस-त्रि०(सविशेष) सह विशेषेण वर्तते इति सविशेषम्। सोत्तरगुणे, युक्ताः न पुनः परविद्यया इहलोकोपकारिण्येति। लोकोत्तरागमयुक्तेषु, उत्त०७अ०नि०चू०। 'सओवसंता अममा अकिचणा, सविजणाणाणुगया जससिणो। दश० सविसेतर-त्रि०(सविशेषतर) बृहत्तरे, नि० चू०१उ०। ६अ। सविहोड-त्रि०(सविहोढ) सजुगुप्सनीय, बृ० १७०२प्रक०। सविट्ठा-स्त्री०(श्रविष्टा) धनिष्ठापरपर्याय नक्षत्रभेदे, चं०प्र० १०पाहु०॥ सपीरिय-त्रि०(सवीर्य) वीर्यशक्त्युपेते, सूत्र० १श्रु० ८अ, सू०प्र० सवेंटय-त्रि०(सवृन्तक) नालयुक्ते, बृ०५उ० सवित्तिय-त्रि०(सवृत्तिक) चैत्यप्रतिबद्भगृहक्षेत्रादिवृत्तिभागिषु, बृ० 130 सवेयग-पुं०(सवेदक) स्त्र्यादिवेदयुक्ते, भ०१७श० २उ०। स्त्रीवेदाधु२प्रक० दयवति, स्था० २ठा० ३उ०। संसारिणि, स्था० २ठा० ४उ०। सवियप्पसमाहि-पुं०(सविकल्पसमाधि) संप्रज्ञातसमाधौ, द्वा० सव्व-पुं०(शर्व) शिवे रुद्रे, वाचा २०द्वा०ा ('जाग' शब्दे चतुर्थभागे 1626 पृष्ट विस्तरो गतः।) * सर्व-त्रि० सृ गतौ स्त्रियतेऽसौ स्त्रियतेऽनेनेति वा सर्वम्, विशे०। सविया-पुं०(सवितृ) आदित्ये, आ०म० अ०। (आदित्यादेव दिग्विभाग "सर्वत्र लवरामचन्द्रे"||२|७६॥ इति। रलोपे द्वित्त्वम् / प्रा०। अशेषे, इति 'दिसा' शब्दे चतुर्थभागे 2523 पृष्ठे दर्शितम् / ) हस्तनक्षत्रे, सूत्र० १श्रु० ११अ०। उत्त। अपरिशेषे, नि० चू० १उ०। आचा० हस्तनक्षत्रस्य सविता देव इति हस्तोऽपि सविता। अनु०। समरते,पा०। पञ्चा०। दश०। औ०। प्रश्न आ०म०। दर्श०। सकले, दो सविया। (सू०९०+) स्था० २ठा० ३उ०। आ०चू० १अ०। विश्वशब्दार्थे, स्था० १०ठा० ३उ०। सवियार-पुं०(सविचार) विचरणं विचारः। अर्थाद् व्यञ्जने व्य-जनादर्ये चतारि सव्वा पण्णत्ता, तं जहा-णामसवए ठवणसव्वए मनः प्रभृतियोगानां चान्यस्मादन्यस्मिन् विचरणम्। भ० २५श०७०। आएससव्वए णिरवसेससव्वए। स्था०४ठा० १उ०। आव०। सह विचारण वर्ततइति सविचारः / अर्थव्यञ्जनयोगसंक्रमे, आव० (व्याख्या 'सर' शब्दे) सर्वत्र ककारः स्वार्थिको द्रष्टव्यः / विशे०। 4 अ० दर्शक। सविस्तरे, आह च चूर्णिकृत्- 'सवियारो त्ति वित्थिन्नो' अथ सर्वशब्द व्याचिख्यासुराहबृ०१उ०२प्रक० किं पुण तं सामइयं, सव्वसावजजोगविरइ त्ति। * सविकार-त्रि० भूचेष्टादिसहिते, तं०। सिय एस तेण सव्वो, तं सव्वं कइविहं सव्वं? |3484 // सवियारवयणवज्जण-न०(सविकारवचनवर्जन) सशृङ्गारभ-णितानां किं पुनस्तद् यथोक्तशब्दार्थ सामायिकम्, इत्यत्राह-सर्वसाववर्जने, ध। द्ययोगविरतिरिति / अथ सर्व इति कः शब्दार्थः? उच्चते- 'सृगतौ' सवियारजंपियाई, नूणमुईरंति रागग्गि // 40 // इत्यस्य धातोः सियते स इति स्रियतेऽनेनेति औणादिके वप्रत्यये सर्वः सविकारजाल्पतानि - सशृङ्गारभणितानि नूनंनिश्चितमुदीरयन्त्युद्दीप- पदार्थो वस्तुनितुवाच्ये तत् सर्व वस्त्विति भवति कतिविधं पुनरिदं सर्व यन्ति रागाग्निमतस्तानि न बूते इति शेषः। उक्तं च- "जं सुणमाणस्स भवति? इति गाथार्थः। कह, सुट् ठुयर जलइ माणसे मयणो / समणेण सावरण वि, न सा कहा अथ 'कतिविधं सर्वम्,' इति प्रश्नोत्तरमाहहोइ कहियव्दा।।१।।" उपलक्षण चैतत् द्वेषानलमप्युद्दीपयन्ति केषांचि- नामंठवणा दविए, आएसे चेव निरवसेसं च। दित्यतोऽनर्थदायकानि मित्रसेनस्येव सविकारजल्पितानि न भाषणी- तह सव्वधत्ता सवं, च भाव सव्वं व सत्तमयं // 3485|| यानि / ध०र०२अधि० लक्ष०। (मित्र-सेनकथा 'मितसेण' शब्दे नामसर्वम्, स्थापनासर्वम्, द्रव्यसर्वम्, आदेशसर्वम्, निरवशेषसर्वम्, षष्ठभागे गता।) तथा सर्वधत्तासर्वम, भावसर्व च सप्तमकम्, इति नियुक्ति- गाथार्थः /