________________ सवण 564 - अभिधानराजेन्द्रः - भाग 7 सवहसाविय सम्प्रति श्रवणविधिप्रतिपादनार्थमाह यास्पद च वित्तसंघात इत्यसारता तीर्थकरभाषिताकर्णनोद्भवाथ निद्दाविगहापरिव-जिएहि गुत्तेहि पंजलिउडेहि। संवेगोदयो जातिजरामरणरोगशोकाधुपद्रवव्रातरहितापवर्गहतव इति भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेयव्वं / / 707 / / सारता, अतः श्रोतव्यं जिनवचनमिति अभिकंतेहि सुभा-सियाइँ वयणाइँ अत्थसाराई। अधवाविम्हियमुहेहि हरिसा-गएहि हरिसं जणंतेहिं // 701 / होइ दढं अणुराओ, जिणवयणे परमनिव्वुइकरम्मि! निद्राविकथापरिवर्जितैः परिवर्जितनिद्राविकथैरित्त्यर्थः, गुप्तै: सवणाइँ गोयरो तह, सम्मदिट्ठिस्स जीवस्स।।५।। मनोवाक्कायगुप्तैः 'पंजलिउडेहिं' इति-निष्टान्तस्य प्राकृतत्वात्परनिपात यद्वा-किमनेन निर्गतः एव भवति-जायते दृढम्-अत्यर्थमनु-रागःइति कृतप्राञ्जलिभिः भक्तिः- यथोचिता बाह्या प्रतिपत्तिर्बहुमानम्- प्रीतिविशेषःक्व? जिनवचन-तीर्थकरभाषिते किंविशिष्ट परमनिर्वृत्तिकरेआन्तरः प्रीतिविशेषस्तत्पूर्वम् उपयुक्तैः श्रवणैकनिष्ठस्ततो गुरुमुखाद्वि- उत्कृष्ट समाधिकरणशीले किं गोचरोऽनुरागो भवति इत्यगहनिर्गतानि वचनानि सुभाषितानि शब्दार्थदोषरहितानि तथा अर्थसाराणि श्रावणादिगोचरः-श्रवणश्रद्धानानुष्ठानविषय इत्यर्थः, तथा तेन प्रकारेण विपुलाथसमन्वितानि अभिकाङ्क्ष दिरपूर्वापूर्वश्रवणतो हर्षागतैरागतहर्षे - कस्येत्यत्राहसम्यग्दृष्टः जीवस्य प्रक्रान्तत्वात् श्रावकस्येत्यर्थः अतोऽसौ रित्यर्थः, हर्षोत्कर्षवशादेव विस्मितमुखैस्तथा अन्येषां संवेगकरणादिना श्रवणे प्रवर्त्तत एव, ततश्च शृणोति इति श्रावक इति युक्तमिति हर्ष जनयद्भिः श्रोतव्यम् / एवं च तैः शृण्वद्भिर्गुरोरतीव परितोषप्रकारेण गाथाभिप्रायः / श्रा०। दशा०। आचा०। 'सवणे नाणफले' प्रव० रद्वार। प्रकृष्टेन आपाद्यते। कर्ण, श्रोत्रोपलब्धिरूपे निर्वृत्तिरूपे च शब्दग्रहणेन्द्रिये, ग०३अधिo ततः किमित्याह औ०। स्वनामख्याते विष्णुदेवताके ( अनु०) त्रितारे नक्षत्रभेदे, स्था० गुरुपरितोसगएणं, गुरुभत्तीए तहेव विणएणं / ३ठा० ४उ०|ज्यो०। सूत्रा जा स०। सू०प्र०। इच्छियसुत्तत्थाणं, खिप्पं पारं समुवयंति // 706 / / * सवन-न०। कर्मसु प्रेरणे, 'पू' प्रेरणे इति वचनात्। सू०प्र० १०पाहु०। सवणया-स्त्री०(श्रवणता) श्रूयतेऽनेनेति श्रवणमेकसामयिकः।सामागुरुपरितोषगतेन-गुरुपरितोषप्रकारेण, प्रकृष्टन गुरुपरितोषेणेत्यर्थः, न्यार्थावग्रहरूपोऽर्थावग्रहरूपो बोधपरिणामस्तद्भावश्च श्रवणता / सोऽपि कथमित्याह-गुरुभक्त्या -आन्तीतिविशेषरूपया तथैव विनयेन श्रवणभावे, श्रवणार्थे, भ०६ श०३१ उ०ा स्था०। औ०। च देशकालाद्यपेक्षया यथोचितप्रतिपत्तिकरणलक्षणेन, किमित्याहसम्यक्सद्धावप्ररूपणयाईप्सितसूत्रार्थयोः क्षिप्रं-शीघ्रंपारं समुपयान्ति। सवणसंवच्छर-पुं०(सक्नसंवत्सर) सवनं कर्मसु प्रेरणम् 'पू' प्रेरणे इति आ०म० १अ स्था०ा पं०व०। विशेष वचनात,। तत्प्रधानः संवत्सरः सवनसंवत्सरः। कर्मसंवत्सरापरनामके संवत्सरभेदे, कम्मो ति सावणो त्ति य, उउ त्ति यतस्स नामाणि। सू०प्र० श्रवणविधिमाह १०पाहु। मूयं हुंकारं वा, वाढक्कारपडिपुच्छवीमंसा। सवण्ण-त्रि०(सवर्ण) सदृशे, स्था० १०ठा० ३उ०। तत्तो पसंगपारा-यणं च परिणिट्ठसत्तमए / / 565 / / सवत्ती-रत्री०(सपत्नी) समानः-साधारणः पतिरस्याः सा सपत्नी। मूकमिति-मूकं शृणुयात्। इदमुक्तं भवति-प्रथमवाराश्रवणे सयतगात्रः स्वपत्त्युद्धितीयभार्यायाम्, स्था० ४ठा० ३उ०। सन्तूष्णीमाश्रितः सर्वमवधारयेत्। द्वितीयवारयातु हुंकारं दद्याद्-वन्दन सवध-पुं०(सपथ) इदमित्थमेव करिष्यामि इति निश्चितवाक्ये, प्रा० कुर्यादित्यर्थः, तृतीये श्रवणे वाढंकारं कुर्यादेवमेतन्नान्यथेति ब्रूयादित्यर्थः, ४पाद। चतुर्थे तुगृहीतपूर्वापरसूत्राऽभिप्रायो मनाक् प्रतिपृच्छां कुर्यात्कथमेतत्? सवयणणिराक़य-त्रि०(स्ववचननिराकृत) आत्मीयवचनैरेव खण्डिते इति, पञ्चमे तुमीमांसां विदध्यात्तत्र मातुमिच्छा मीमासा प्रमाणजिज्ञासेति वाक्ये, यथा यदह वच्मि तन्मिथ्येति। स्था० १०ठा० 330 यावत्, ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चाऽस्य भवति, सप्तमे सवस-त्रि०(स्ववश) स्वतन्त्रे, प्रश्र०१आश्र० द्वार। श्रवणे परिनिष्ठा भवति। एतदुक्तं भवति-गुरुवन्दनभाषत एव सप्तमवा सवसयण-न०(शवशयन) श्मशाने, नि०चू०१२उ०। रायामिति / तदेवं शिष्यगतः श्रवणविधिरुक्तः। विशे० न०। च०प्र०। सवह-पुं०(शपथ) "पो धः" ||8/1/231 / / इति पस्य वः / प्रा०। जिनवचनश्रवणस्य सारतामुपदर्शयन्नाह "नावात्पः" / / 8 / 1 / 17 / / इतिपस्य लुक् न भवति। सवहो / प्रा० न वितं करेइ देही,ण य सयणो णेय वित्तसंघाओ। वाक्यविशषे, ज्ञा० १श्रु०१अ०) जिणवयणसवणजणिया, जं संवेगाइया लोए।।४।। सवहसादिय-त्रि०(शपथश्रा(शा)पित) शपथान् देवगुरुद्रोहिका नापि तत्करोति देहो नचस्वजनोनच वित्तसंघातः जिनवचनश्रवण- भविष्यसि त्व यदि विकल्प नाख्यासीत्यादिकान्वाक्यविशेषान् श्रापिता जनिता यत्सवेगादयो लोके कुर्वन्ति। तथा ह्यशाश्वतः प्रतिक्षणभड्गुरो श्रोत्रेन्द्रियोपसमभिहिताः, शपथैर्वा श्रापिताः शपथश्रापिताः, शपथदेहः शोकायासकारणं क्षणिकसंगमश्च स्वजनः अनिष्ठितायासव्यवसा- शापिता वा / शप्तेषु आक्रुष्टषु, ज्ञा० १श्रु०१ अ०)