________________ सल्लुद्धरण 563 - अभिधानराजेन्द्रः - भाग 7 सवण त्वादभावना अभावनस्य वाऽविद्यमानभावनस्य भावोऽभावनताऽनासेवनमिति भावनातिचारः / तथा यथाशक्ति च यथाबलं व अकरणमसेवा, प्रतिमानां भिक्षुप्रतिमानां मासिक्यादीनाम् अभिग्रहाणां च द्रव्यादिनियमानां चशब्दाद्विविधतपश्चेति ततः प्रतिमा-भिग्रहाणामतिचार इति। एते इत्थऽइयारा, ऽसद्दहणादी य गुरुयभावाणं / आभोगाणाभोगा-दि सेविया तह य ओहेणं // 34 // एतऽनन्तरोक्ताः ' एत्थ' ति-एतेषु यथाक्रम मूलगुणोत्तरगुणेषु अतिचारा-अतिक्रमाः, तथा अश्रद्धनादयश्चअश्रद्धानविपरीतप्ररूपणादयश्च भावानां जीवादिपदार्थानाम् अतिचारा इति प्रकृतम् / किं विधा इत्याह - 'गुरुग' ति-गुरुकाः पृथिवीसंघहनादिभ्यः सकाशान्महान्तः, सद्धर्ममहाद्रुममूलकल्पसम्यक्त्वदूषकत्वादेषाम् एते च सर्वेऽपि आभोगानाभोगादिसेविता आभोगानाभोगादिकृताः, तत्राभोगोऽकर्तव्यमिदमिति ज्ञानम्, अनाभोगस्त्वज्ञानम्, आदिशब्दात्सहसाकारभयरागद्वेषादिपरिग्रहः / तथा चेति समुच्चये। ओघेनाभोगानाभोगादिविशेषाभावेनोपयुक्तगमनागमनादिना / अथवा-ओघेनलोकप्रवाहेण। अथवा-तथा चेत्येवंस्थिते, ओघेनसामान्येन सामरत्येनेति यावत् आलोचयेदिति योग इति गाथार्थः। ततः किमित्याहसंवेगपरं चित्तं, काऊणं तेहि तेहिँ सुत्तेहिं। सल्लाणुद्धरणविवा-गदंसगादीहि आलोए।।३५।। संवेगपर-भवभयप्रधानं, मोक्षं प्रति प्रचलनवद्वा चित्तंमनः कृत्याविधाय / कै रित्याह-तैस्तैः प्रवचनप्रसिद्धः। सूत्र-क्यिविशेषः / किंविधैः? शल्यानुद्धरणेऽकृत्यकरणभावशल्याप्रकाशने यो विपाकोदुष्टपरिणामस्तं दर्शयन्ति यानि तानि तथा, तदा-दिभिः-तत्प्रभृतिभिः आदिशब्दाच्छल्योद्धरणगुणसंदर्शकसूत्र-परिग्रहः आलोचयेद गुरवे निवेदयत्। आलोचकोऽतिचारानिति प्रकृतम, अथवा-आलोचयेदिति आलोचयेदगुरुः शिष्यमिति गाथार्थः / अथ शल्यस्यैव लक्षणमाहसम्मं दुच्चरितस्स, परसक्खिगमप्पगासणं जंतु। एयमिह भावसलं, पण्णत्तं वीयरागेहिं // 36 / / सम्यग्भावतः दुश्चरितस्य-दुष्कृतस्य परसाक्षिक-गीतार्थाध्यक्षम् / अप्रकाशनम-अप्रकटनम्, यत्तु-यत्पुनः एतद् दुश्चरिताप्रकाशनम् इह शल्यविचारे भावशल्यं द्रव्यशल्येतरत् प्रज्ञाप्त-प्ररूपितं वीतरागैःजिनैरिति गाथार्थः। शल्यानुद्धरणविपाकदर्शकादिभिः सूत्ररित्युक्तमथ तदर्शनाय गाथाद्वयमाहण वितं सत्थं व विसं, दुप्पउत्तो व कुणति वेतालो। जंतं व दुप्पउत्तं, सप्पो व पमादिओ कुद्धो / / 37 / / जं कुणइ भावसल्लं, अणुद्धितं उत्तिमढकालम्मि। दुल्लहबोहीयत्तं, अणंतसंसारियत्तं च / / 3 / / नापि-नैव तमपाय कराताति योगः। शस्त्रं वा खङ्गापि कतृभूतम विष वा हलाहलं दुष्प्रयुक्तो वा दुःसाधितो वा करोति-विधत्ते / वेतालःपिशाचः यन्त्रं वा शतधन्यादि दुष्प्रयुक्त- दुर्व्यापारितम्, सो वा भुजङ्गः प्रमादितोऽतगीतः कुदः-कुपितः सन्निति वाशब्दो विकल्पार्थः / यमपाय कराति-विधने यावशल्यं-दुश्चरितम् / अनुद्धतमनाकृष्टं जीवदेहात् उत्तमार्थ:-प्रधानप्रयोजनं-पण्डितमरणं समस्तानुष्ठानशेखर-कल्पत्वात्तस्य कालः-अवसर उत्तमार्थकालस्तस्मिन् / शस्त्रादीनि ह्येकभविकमेव मरणं कुर्वन्ति, एतचानन्त-जन्ममरणपरम्पराम, अत एवाहदुर्लभबोधित्वमसुलभजिनधर्मताम्। अनन्तसंसारिकत्व-मनन्तमवभाक्त्वम् / चः समुच्चये। सम्यक्त्वचरणभ्रष्टो युत्कर्षणापार्धपुद्गलपरावतप्रमाणसंसारभाजनं भवतीति, भावशल्योद्धारगुणसंदर्शकसूत्राणि पुनरेवम्-"आलोयणापरिणओ सम्म काऊण सुविहिओ काला उक्कोस तिणि भवे, तूण लभेच निव्वाणं // 1 // " इत्यादीनीति गाथाद्वयार्थः / पञ्चा०१५विव०। सल्लमुद्धरिउकामेणं, सुपसत्थे य सोहणे दिणे / तिहिकरणमुहुत्तनक्खत्ते, जोगे लग्गे ससीबले // 41 / / कायच्वायं विलक्खमणं, दस दिणे पञ्च मङ्गलं / परिजवियव्वं अट्ठसयं, सयहा तदुवरिं अहयं करे / / 42 / / अट्ठमभत्तेण पारित्ता, काऊणायंबिलं ततो। चेइयसाहू य वंदित्ता, करिज क्खंतमरिसियं / / 43 / / जे केइ दुछ संलत्ते, जस्सुवरि दुछ चिंतियं / जस्स य दुठु कयं जेण, परिदुख व कयं भवे / / 4 / / तस्स सव्वस्स तिविहेणं, वाया मणसा य कम्मुणा। णीसलं सव्वभावेणं, दाउं मिच्छा मि दुक्कडं / / 4 / / पुणो वि वीयरागाणं, पडिमाओ चेइयालए। पत्तेयं संथुणे वंदे, एगग्गो भत्तिनिब्भरो॥४६|| वंदितुं चेइए सम्म,छट्ठभत्तेण परिजवे / इमं सुयदेवयं विजं, लक्खहा चेइया लहे / / 47|| उवसंतो सव्वभावेणं, एगचित्तो सुनिच्छओ। आउत्तो अव्ववक्खित्तो, रागरइअरइवजिओ॥४८|| महा०१० सव-न०(शव) मृतशरीरे, 'कुणवं सवं च मडयं' पाइ० ना० 158 गाथा। सवण-न०(शपन) अभिधाने, आक्रोशे, स्था०३ठा० 330 / *श्रवण-ना वाच्यवाचकभावपुरस्सरीकारेण शब्दसंसृष्टार्थग्रहणरूपे उपलब्धिविशेषे, आ०म० अ० अभिलापप्लावितार्थग्रहणस्वरूपे उपलब्धिविशेषे, अनु०। आ०म०। कर्णे, "सवणा कण्णा'' पाइ० ना० 251 गाथा। (दाभ्यां स्थानाभ्यामात्मा शब्दं शृणोति इति 'इंदिय' शब्दे द्वितीयभागे 556 पृष्ठे गतम्।) श्रवण-विषयीकरणे, द्रव्या० १०अध्या०) आकर्णने, पशा० १विव०। साधुसमीपे जिनागमाकर्णने, पचा० १विवाधा सूत्रका उत्ता