________________ सल्ल 562 - अभिधानराजेन्द्रः - भाग 7 सल्लुद्धरण दुग्गइगमणमणुत्तारं, दुक्खे सारीरमाणसे / अव्वोच्छिन्ने य संसारे, विगोवणया महंतिया / / 20 / / केसिं विरूवरूवत्तं, दारिदं दोग्गइं गया। हाहा भूयं सवेयणया, परिभूयं पि जीवियं // 21 // निग्घिणत्तं सकूरत्तं, निद्दयनिक्कमिया विय। निल्लज्जं गूढदहियत्तं, वंकविवरीयचित्तया।॥२२॥ रागदोसो य मोहो य, मिच्छत्तं घणचिक्कणं। संमग्गणासो य तहा, एगे संसित्तमेव य / / 23 / / आणाभंगमबोही य, ससल्लत्तं भवे भवे। एवमादी य सल्लस्स, नाभे एगट्ठिए बहु / / 24 / / जेणं सल्लियहियस्स, एगस्सि बहु भवंतरे। सध्वंगोवंगसंधीओ, पसलंती पुणो पुणो॥२५।। ये य दुविहे समक्खाए, सल्ले सुहुभे य बायरे। एक्कक्के तिविहे जेए, घोरग्गुग्गतरे तहा॥२६|| घेरा चउव्विहा माया, घोरगं माणसंजुयं / माया लोभे य कोहे य, घोरगुग्गतरे मुणे / / 27 / / सुहुभवायरभेएणं, सप्पभेयं पितं मुणी। अरइं समुद्धरे खिप्पं, ससल्लो णेव सो खणं / / 2 / / खुड्डुलगि त्ति अहिपोए, सिद्धत्थतुल्ले सिही। संपलग्गे खयं णेइ, गरपुरे विज्झाडई // 26 // एवं तणु तणुयरं, पावसल्लमणुट्ठियं / भवभवंतरकोडीओ, बहुसंतावपदं भवे // 30 // भयवं! सुदुद्धरे एस, पावसल्ले दुहप्पए। उद्धरियं पिण याणंती, बहवे जह उद्धरिजई // 31 / / गोयम ! निम्मूलमुद्धरण, नियमे तस्स भासियं / सुदुद्धरिस्स वि सल्लस्स, सव्वंगोवंगभेदिणो।।३।। सम्मइंसणं पढम, सम्मन्नाणं बिइज्जियं। तइयं च सम्मचारित्त-मेगभूयमिमं तिगं // 33 / / खेत्तीभूते वि जे जित्ते, जे गूढे दंसणं गए। जे अट्ठीसुं ठिए केई, जे त्थिमज्झंतरं गए। सव्वंगोवंगसंखुत्ते, जे अभिंतरबाहिरे। सल्लंती जेण सल्लंती, तं निम्मूलं समुद्धरे ||35|| (महा०) ताणि सल्ले भवित्ताणं, सव्वसल्लं विवजिए। जे धम्ममणुचिढेजा, सव्वभूयप्पकं पिया।।३६।। तस्स तं सफलं होजा, जम्मजम्मंतरेसु वि / विउला संपयरिद्धी य,लभेजा सासयं सुहं / / 40|| महा०१अ०॥ तिन्नि सल्ल महाराय, अरिंस देहे समुट्ठिया। वायमुत्तपुरीसाणं, पत्तं वेगं न धारए / / ओघo 'त्रयःशल्या महाराज ! अस्मिन् देहे समुत्थिताः। वायमूत्रपुरीषाणां, प्राप्तं वेगं न धारयेत्।।१।। पं० चू० १कल्प०।" "उद्ध-रियसव्वसल्लो, सिज्झइ जीवो धुयकिलेसो" द०प०नि०चू०('मरण' शब्द षष्ठभागे 135 पृष्ठे विस्तरः।) सल्लइ-स्त्री०(सल्लकी) स्कन्धबीजवनस्पतिभेदे, सूत्र० १श्रु० १अ० 330 स्था०। आचा०। आ०म०। उत्त० गजप्रियाख्ये वृक्षविशेषे, प्रज्ञा० १पद। सल्लइपत्त-न० (सल्लकीपत्र) शल्लक्याख्यवृक्षविशेषदले, ज्ञा० १श्रु० ७अ०। सल्लकत्तण-न०(शल्यकर्तन) कृन्ततीति कर्त्तनं शल्यानिमायाशल्यादीनि तेषां कर्त्तनं शल्यकर्त्तनम् / मायादिशल्यच्छेदके, आव०४ अ०॥ तद्भावितानां हि भावशल्यानिव्युच्छेदमायान्तीति। औ०। आ०म० भ०। ज्ञा०ा उपा०। धा शल्यपापानुष्ठानं तज्जनितं वा कर्म तत्कतयतिछिनत्ति तच्छल्यकर्तनम्। सूत्र० १श्रु० 140 सल्लग-न०(सल्लग) रगे लगे संवरणे / शोभनं लगनं संवरणमिन्द्रियसंयमरूपं सलगस्तद्भावः / इन्द्रियसंवरणे,सूत्र०२श्रु० २अ० * शल्यग-न०। शल्यवच्छल्यं मायानुष्ठानकार्य गायति-कथयति शल्यगम्। मायापरिज्ञाने, सूत्र०२श्रु०२ अ०। आ०म०ा प्रश्न०। सल्लगहत्त-न०(शल्यकहत्त्य) शल्यस्य हत्या-हननमुद्धारइत्यर्थः शल्यहत्या तत्प्रतिपादकम् शल्यहत्त्यम्। शल्योद्धारवैद्यकशास्त्र, विपा० १श्रु०७अ०। स्था० सल्लुद्धरण-न०(शल्योद्धरण) शल्यानां मायाशल्यादीनां समुद्धरणकरणत्वाच्छल्योद्धरणम् / पा०। शल्यकर्त्तने, कण्टका-युद्धारे,पश्चा० 16 विव०। ग०। आलोचनायाम्, ओघof आलोयणा वियडणा, सोही सब्भावदायणा चेव। निंदण गरिह विउट्टण, सल्लुद्धरणं ति एगट्ठा / / 761 / / आलोचना विकटना शुद्धिः सब्भावदायणा णिंदण गरहणा विउट्टणं सल्लुद्धरणं चेत्येकार्थिकानीति। एत्तो सल्लुद्धरणं, वुच्छामि धीरपुरिसपन्नत्तं / जं नाऊण सुविहिया, करेंति दुक्खक्खयं धीरा 762 ओघ०। (अत्रत्या वक्तव्यता 'आलोयणा' शब्दे द्वितीयभागे 405 पृष्ठे गता।) (कण्टकोद्धरणम् 'कंटयाइउद्धरण' शब्दे तृतीयभागे 170 पृष्ठे गतम्।) (अन्यथाकरणे प्रायश्चित्तं 'पच्छित्त' शब्दे पश्चमभागे 130 पृष्टे प्रतिपादितम्।) (प्रतिसेवनां कृत्वाऽऽलोचयेत् इति पडिसेवणा' शब्दे पञ्चमभागे 363 पृष्ठे गतम्।) भोगो अणेसणाणीए, समियत्तं भावणाण भावणया। जह सत्तिं चाकरणं, पडिमाणं पडिग्गहाणं च / / 33 / / भोगो भोजनम् अनेषणीये कल्पेऽशनादौ विषयभूते इत्यष पिण्डवि. शुद्धिलक्षण उत्तरगुणेऽतिचारः / तथा असमितत्वमप्रयत्न इति शेषसमितिचतुष्टये भावनानां महाव्रतरक्षणोपायभूतानां पञ्चविंशतेरनुप्रक्षाणां वा द्वादशानां किमित्याह-अभावनता प्राकृतत्वेन ताप्रत्ययस्यस्वार्थिक