SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ सलभ 561 - अमिधानराजेन्द्रः - भाग 7 सल्ल सलभ-पुं०(शलभ) पतड़े, स्था०६ठा०३उ०। आचाका सलभपईवबाइ(ण)-पुं०(शलभप्रदीपवादिन) वादिनः शलभतुल्यान / कुर्वति प्रदीपकल्पे प्रतिवादिनि, यथैक एतन्नामेन्द्रभूतिना सह गतः। कल्प०१अधि०७ क्षण। सललिय-न०(सललित) यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेने सललितम् / यदिवा-यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीत सूक्ष्मभुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितम् / जी० ३प्रति० ४अधिक। रा०। समाधुर्ये (त्रि०) ओघालालित्योपेते, औ०। सुप्रसन्नतोपेते, विपा० 1 ०२अ०॥ सलह-पुं०(शलभ) पतङ्ग, पाइ० ना०२६२ गाथा। सलोगा-स्त्री०(शलाका) नेत्रादौ (नि० चू० १उ०। णण्णतरकट्ठघटिता | गलाना: ग०२अधि० / स०ा नि० चू०।) अञ्जनार्थवौ, सूत्र०१ श्रु० 4102 उ०। शल्ये, पथमा सलागा पक्खिविज्जइ' प्रथमा शलाकाएकः सर्षपः प्रक्षिप्यते / अनु०। कस्यचिद् वस्तुनोऽने कभेदज्ञापनार्थ कोष्ठकरेखासु 24 तीर्थकराः 12 चक्रिणः 6 बलदेवाः 6 वासुदेवाः 6 प्रतिवासुदेवाश्चेति त्रयः षष्टिः शलाकापुरुषाः। ती० २०कल्प। सलाघण-न०(श्लाधन) प्रशंसायाम्, 'उवबूहण त्ति वा पसंस ति वा | सद्धाजणण ति वा सलाघण त्ति वा एगट्टा' नि० 0 130 / सलाहा-स्त्री०(श्लाघा) 'क्षमा-लाघा-रस्नेऽन्त्यव्यञ्जनात् / 8 / 2 / 101 / / इति लकारात् पूर्वोऽकारः / प्रशंसायाम्, प्रा० २णादा सलाहणिज्ज-त्रि०(श्लाघनीय) श्लाघ्ये, प्रशस्ये, विपा० १श्रु०६अol सलिंग-न०(स्वलिङ्ग) रजोहरणगोच्छकादिधारित्वे, श्रा० / रय हरणमुहपुत्तियापडिग्गहादिधारणं सलिंग भण्णति। नि० चू० 130 / सलिंगसिद्ध-पुं०(स्वलिङ्ग सिद्ध) स्वलिङ्गे - रजोहरणादिरूपे व्यवस्थिताः सन्तोये सिद्धास्ते स्वलिङ्गासिद्धाः। नं०। प्रशाला द्रव्यलिङ्ग प्रतीत्य रजोहरणगोच्छकादिधारिषु सिद्धेषु, पा०ा धol सलिल-न०(सलिल) उदके, सूत्र० १श्रु०१२ अ०ा पाइ० ना०ा जले, ज्ञा०१श्रु०४ अगषोला प्रश्ना दर्शा औ०) "लो लः" // 814308|| इति पैशाच्यामपि लस्य ल एव / सलिलं / प्रा०४ पाद। सलिलकुंड-न०(सलिलाकुण्ड) षष्ठीतत्पुरुषः, गङ्गादिनदीनां प्रपातकुण्डेषु, प्रभवकुण्डेषु च / स्था०। सव्वे विणं सलिलकुंडा दस जोयणाइं उव्वेहेणं पण्णत्ता। (सू०७७६x) 'सलिलकुंड' ति-सलिलानां -गङ्गादिनदीनां कुण्डानि- प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति। स्था० १०ठा० 330 / सलिलरासि-पुं०(सलिलराशि) समुद्रे, "रयणायरो सलिलरा-सि।" पाइ०८गाथा। सलिलविल-न०(सलिलविल) निझर, भ०७२०६उ० सलिला-स्त्री०(सलिला) गङ्गादिमहानदीषु, स०१३८ समता (जम्बूद्वीपे यावत्यः सलिलास्तावयः 'जम्बूद्वीव' शब्दे चतुर्शभागे 1375 पृष्टे दर्शिताः।) सलिलावई-स्त्री०(सलिलावती) जम्बूद्वीपे मन्दरस्य पश्चिमे सीतोदाया महानद्या दक्षिणे चक्रवर्तिविजये, स्था० ८ठा० ३उ०। जम्बूद्वीपे अपरविदेहे सलिलावतीविजये वीतशोकायां राजधान्यां महाबलाभिधानो राजा / स्था० ७ठा० ३उवा ज्ञा० / आ०मा सलिलुच्छय-पुं०(सलिलोत्सव)प्लाविते, "पव्यालिअंआउं-वालिअं च सलिलुच्छयं जाण'' पाइ० ना०७८ गाथा। सलिलोदगवासि-पुं०(सलिलोदकवर्षि) सलिलाः शीतादिमहानद्यस्तासामिव यदुदकं रसादिगुणसाधात् तस्य वर्षः। महानदीजलकल्पे वृष्ट्युदके, 'दिव्वं सलिलोदगं वासं वासइ।' भ०१५श०। सलेस-त्रि०(सलेश्य) लेश्यया सहितः। संसारिणि, स्था० २टा०४ उ०। सल्ल-न०(शल्य) शल्यते-बाध्यतेऽनेनेत्ति शल्यम्। द्रव्यतस्तोम-रादौ, भावतो मायादौ, स्था। तओ सल्ला पण्णत्ता, तं जहा-मायासल्ले णियाणसल्ले मिच्छादसणसल्ले / (सू० 1524) शल्यते-बाध्यते अनेनेति शल्यं द्रव्यतस्तोमरादि, भावतस्तु इर्द त्रिविधं-मायानिकृतिः सैव शल्यं मायाशल्यम्, एवं सर्वत्र नवरं नितरां दीयते-लूयतेमोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशल-कर्मकल्पतरुवनमनेन देवयादिप्रार्थनपरिणामनिशिताशिनेति निदानं, मिथ्याविपरीतं दर्शन मिथ्यादर्शनमिति / स्था० ३ठा० ३उ०। ('मरण' शब्दे षष्ठे भागे 136 पृष्ठ 142 पृष्ठ च एतद्विस्तर उक्तः।) पापानुष्ठाने, तजनिते कर्मणि, सूत्र०१श्रु०१५अ०। उत्ता अपराधलक्षणे मोक्षगमनव्याघातकारिजात कर्मणि च / व्य० १उ०। शल्यभेदाःअत्थेगे गोयमा ! पाणी, जेरिसमवि कोडिं गए। ससल्ले चरती धम्म, आयहियं नावबुज्झइ॥१६॥ ससल्लो जइ वि कट्ठुग्गं, घोरवीरं तवं चरे। दिव्वं वाससहस्सं पि, ततो वीतं तस्स निप्फलं // 16|| सल्लं पि भन्नई पावं,जन्नालोइयनिंदियं / नगरहियं न पच्छित्तं, कयं जं जह य भाणियं / / 17 / / मायाडंभमकत्तव्यं, महापच्छन्नपावया। अवजमाणायारं च, सल्लं कम्मट्ठसंगहो // 18 // असंजमं अहम्मंच, निसीलव्वत्तभावियं / सकलुसत्तमसुद्धी य, सुकयनासो तहेव य / / 16 / /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy