________________ सरीर 556 - अभिधानराजेन्द्रः - भाग 7 सरीर शिराणां नाभिप्रभवाणाम् अधोगामिनीनां गुदं प्रविष्टानां भवति, यासां निरुपघातेनोपद्रवाभावेन मूत्रपुरीषवातकम्म प्रश्रवणकर्म विष्ठाकर्म वायुकर्म प्रवर्त्तते, मूत्रादिकं सुखेन कर्तुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिराणामुपघातेन मूत्रपुरीषवातनि-रोधी भवति, निराधेन असि गुदाइकुरा 'हरस' इति लोकाक्तिः क्षुभ्यन्ति-क्षोभं यान्ति; परमपीडाकरं रुधिरं मुञ्चन्तीत्यर्थः भव-भावनोक्तकालर्षिवत पाण्डुरोगश्च भवति, तथा 'आउसो०' हे आयुष्मन! अस्य जन्तोः पञ्चविंशतिः शिराः 'सिंभधारिणि' त्ति-श्लेष्मधारिण्यो भवन्ति, 'पंच० पञ्चविंशतिः शिराः पित्तधा-रिण्यः, दश शिराः शुक्रधारिण्यः, 'सत्त सि०' पुरुषस्योक्तप्रका-रेण सप्तशिराशतानि भवन्ति, कथं? शरीर ऊर्ध्व गामिन्यः 160 अधोगामिन्यः 160 तिर्यगगामिन्यः 160 अधोगामिन्यो गुदप्र-विष्टाः 160 श्लेष्मधारिण्यः 25 पित्तधारिण्यः 25 शुक्रधारिण्यः 10 एवं सर्वाः 700 शिरा भवन्ति पुरुषाणा शरीरे इति / 'तीसू०' पुरुषाक्ता यास्ताः त्रिंशदूनाः स्त्रिया भवन्ति; सप्तत्यधिकानि षट्शतानि भवन्तीत्यर्थः 670 वीसू०' पुरुषोक्ता यास्ताः विंशत्यूनाः पण्डकस्य, अशीत्यधिकानि षट्शतानि भवन्तीत्यर्थः 680 // अथ शरीर रुधिरादिमानमाह- 'आउ०' हे आयुष्मन ! अस्य जन्तोः रुधिररयाढकं भवति,वसाया अढिकं, 'मत्थुलिगस्से ति-मस्तक भेजकस्य फिप्फिसादेर्वा प्रस्थः मूत्रस्याढकंपुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कु डवः शुक्र स्यार्द्धकुडवो भवति, एताच-ढक प्रस्थादिमानं बालकुमारतरुणादीनाम् दो असईओ पसई, दो पसईओ य सेइया होइ। चत्तारि सेइयाओ कुलओ चत्तारिकुलओ पत्थो चत्तारि पत्था आढग इत्यात्मीयात्मीयहस्तेनानेतव्यमिति, 'जं जाहे०' यत् रुधिरादिकं यदा दुष्ट भवति तत्तदाऽतिप्रमाण भव-ति / अयमाशय:-उक्तमा नस्य शुक्रशोणितादेहींनाधिक्यं स्यात्त-तत्र वातादिदूषितत्वेनावसेयमिति / 'पंच०' पञ्च कोष्टः पुरुषः पुरुष-स्य पञ्च कोष्ठकाः भवन्तीत्यर्थः, षट्कोष्ठा स्त्री, कोष्ठकस्वरूपं सम्प्रदायादवगन्तव्यमिति / नव श्रात्रः पुरुषः तत्र वर्णद्वय 2 चक्षुईयर घ्राणद्वय 2 मुख 7 पायू पस्थ : लक्षणेन पुरुषः स्यात्। एकादशश्रीत्रा स्त्री भवति पूर्वोक्तानि नव स्तनद्वययुक्तानि नव स्तनद्वययुक्तानि एकादश श्रोत्राणि स्त्रीणां भवन्तीति एतन्मानुषीणामुक्तं गवादीनां तु चतुस्तनीनां त्रयोदश 13 शूकर्यादीनामष्टस्तनीना सप्तदश नियाघाते. एवं व्याघाते पुनरेकस्तन्य अजाया दश 10 त्रिस्तन्याश्च गोदशेति, 'पंच० पुरुषस्य पञ्चपे-शीशतानि भवन्ति 500 त्रिशदूनानि स्त्रियाः 470 विंशत्यूनानि पञ्चपेशीशतानि नपुंसकस्य 480 / उक्तं शरीरस्वरूपम्। (25) अथार येवासुन्दरत्व दर्शयन्नाहअभितरंसि कुणिमं, जो परियत्तेउ बाहिरं कुजा। तं असुई दट् ठूणं, सया वि जणणी दुगुंछिज्जा / / 1 / / (83) | 'अम्भितरंसी' ति-शरीरमध्यप्रदेश 'जो' त्ति-यत कुणिमम्-अपवित्रं | मांसं वर्तते तन्भासं परियत्तेउ' त्ति-परावर्त्य परावर्त्त कृत्वा यदि बहिःबहिर्भागे कुर्यात, तदा तन्मासम् असुइ अशुचि-अपवित्रं दृष्ट्वा स्वका अपिआत्मीया अपि अन्या आस्ता स्वजननी-स्वाम्बा 'दुगुछिज' ति-जुगुप्सा कुयात् हा ! कि मयाऽपवित्रं दृष्टमिति / माणुस्सयं सरीरं, पूइयमं मंससुक्कहड्डेणं / परिसंठवियं सोहइ, अच्छायणगंधमल्लेणं // 2 / / (84) 'माणुस्सय' मानुष्यक-मनुष्यसंबन्धि शरीरं-वपुः पूइयम' तिपूतिमत: अपवित्रमित्यर्थः। परि० परिसमन्तात्सर्वत्र सम्यग् स्थापितंरक्षितं केन मांसशुक्रहड्डेन हड्डु देश्यमस्थिवाचीति परि-संठवियं' तिविभूषितं सत सोहइ इति-शोभते केन आच्छादनगन्धमाल्येनतत्राच्छादन-वस्त्रादि गन्धः-कर्पूरादिः माल्य-पुष्पमालादिः / इमं चेव य सरीरं सीसघडीमे यमज्जमंसट्ठियमत्थुलुंगसोणियवालुंडयचम्मकोसनासियसिंघाणयधीमलालयं अमणुन्नगं सीसघडीमंजियं गलतनयणं कन्नुट्ठगंडतालुयं अवालुयाखिल्लचिक्कणंचिलिचिलियं दंतमलमइलं वीभच्छदरिसणिज्जं अंसलगबाहुलगअंगुली अंगुट्ठगनहसंधिसंघायसंधियमिणं बहुरसियागारं नालखंधच्छिराअणेगण्हारुबहुधमणिसंधि-नद्धं पागडउदरकबालं कक्खनिक्खुडं कक्खगकलियं दुरंतं अद्विधमणिसंताणसंतयं सवओ समंता परिसवंतं च रोमकूवेहिं सयं असुइं सभावओ परमदुग्गंधि कालिज्जयअंतपित्तजरहिययफोप्फ सफे फसपिलिहोदरगुज्झकु णिमनवच्छिड्डधिविधिवंतहिययं दुरहिपित्तसिंभमुत्तोसहाययणं सव्वओ दुरंतं गुम्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधिं, एवं चिंतिज्जमाणं बीभच्छदरिसणिज्जं अधुवं अनिययं असाययं सडणपडणबिद्धसणधम्मं पच्छा व पुरा व अवस्स चइयव्वं निच्छयओ सुछ जाणएणं आइनिहणं एरिसं सव्वमणुयाण देह एस परमत्थओ सभावो / (सू०-१७) 'इमं चेव य' इत्यादि गद्यम्, इदमेव च मनुजशरीरं-वपुःशीर्षघ-टीव मस्तकहड्ड मेदश्च अस्थिकृत् चतुर्थो धातुरित्यर्थः / मल्ला च शुक्रकरः षष्ठो धातुरित्यर्थः, मासं च पललं तृतीयो धातुरित्यर्थः अस्थि च कल्पं पक्षमा धातुरित्यर्थः, मस्तुलुङ्गश्च मस्तकस्नेहः शोणितं च रुधिरं द्वितीयो धातुरित्यर्थः, बालुण्डक श्च अन्तरशरी-रावयवविशेष: चर्मकोश छविकोशः नाशिकासिङ्घाणश्च घ्राणमल्लविशेषः धिग्मलंच अन्यदपि शरीरोद्भवं निन्द्यमलं तानि तेषामालयं गृहमित्यर्थः, अमनोज्ञक मनोज्ञभाववजित शीर्षघटी-करोटिका तया भञ्जितम्आक्रान्तमित्यर्थः, गलन्नयनं यत्र तद् गलन्नयनं कर्णोष्ठगााडतालुकम् 'अबालुया इति-लोकोक्त्या अवालुखिलश्च 'खील' इति जनोक्तिः ताभ्यां चिक्कणं पिच्छल-मित्यर्थः, 'चिलिचिलियमि' ति - चिगचिगायमानं घविस्थादौ दन्ताना मलं दन्तमलं तेन मइल' त्तिमलिन मलीमसमित्यर्थ, बीभत्संभयंकरं दर्शनमाकृतिरवलोक -