________________ सरीर 555 - अभिधानराजेन्द्रः - भाग 7 सरीर न्तुविशेषाः, वातिकपत्तिकश्लैष्मिकसांनिपातिका विविधाः रोग्यतङ्काः रोगा:-कालसहा व्याधयः आतङ्कास्ते एव सद्योघातिनः ‘एवं पियाई / ति-एवम्-उक्तप्रकारेण अपि चेति अभ्युच्चये, 'आइंति-वावयालङ्कार, इदं शरीरं न एवम् अधुवं सूर्योदरावन्न प्रतिनियतकालेऽवश्यंभागि, अनियतं सुरूपादेरपि कुरूपादिदशनात् हरितिलकराजसुततिक्रमकुमारशरीरवत अशाश्वत क्षण क्षण प्रति विनश्वरत्वात् सनत्कुमारशरीरवत, चावचइयं ति-इष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकवर्गणापरमाणूपचयाच्चयः तदभावे तद्विचटनादपचयः चयापचयो विद्यते यस्य तचयापचयिक: पुष्टिगलनस्वभावमित्यर्थः / करकण्डूप्रत्यकबुद्धवैराग्यह-तुवृषभशरीरवत, विप्रणाशी-विनश्वरो धर्मःस्वभावो यस्य तद विप्रणाशधर्भम् ‘पच्छा व त्ति-पश्चाद्विवक्षितकालात् परतः 'पुरा थ' नि-विवक्षितकालात् पूर्वञ्च, यद्वा-पच्छा पुरा य त्ति पाठे तु विवक्षितकालस्य पश्चात्पूर्वं च, सर्वदैवेत्यर्थः, अवश्यम् विप्पचइयव्यं, तिविप्रत्यक्तव्य: त्याज्यमित्यर्थः / एयस्स वियाई ति-एतस्य एतस्मिन्नपि च वा वपुषः वपुषि मा 'आई' ति-वाक्यालंकारे 'आउसो' हे आयुष्मन ! आनुपा-अनुक्रमेण अष्टादशपृष्टिकर - ण्डकस्य-पृष्ठिवशस्य संधयी ग्रन्थिरूपा भवन्ति, यथा वं शस्य पब्वाणि तेषु चाष्टादशसु सन्धिषु मा मादशभ्यः सनिधभ्या द्वादश पाशुलका निर्गत्योभयपाश्वा वावृत्त्य वक्षःस्थलमध्योर्ध्ववर्त्य-स्थीनि लगित्वा पलकाकारतया परिणमन्ति, अत आह- हारस० शरीरे द्वादश पांशुलिकारूपाः करण्डका-वंशका भवन्ति, तथा 'छप्पंसु०' तस्मिन्नेव पृष्ठिवशे शेषषट्सधिभ्यः षट् पाशुलिका नित्य पार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षः पञ्जरादधस्ताच्छिथिलकुक्षेस्तूपरिात्परस्परासमिलितास्तिष्ठन्ति / अयं च कटाह इत्युच्यत द्वे वितस्ती कुक्षिर्भवति चतुरङ्गुलप्रमाणा ग्रीवा भवति, जौल्येन- मगधदेशप्रसिद्धपलेन चत्वारि पलानि जिह्वा भवति, अक्षिमा - सगोलको द्वे पले भवतः, चतुर्भिः कपालैरस्थिखण्डरूपैः शिरो भवति, भुखेऽशुचिपूर्ण प्रायो द्वात्रिंशद्दन्ता-अस्थिखण्डानि भवन्ति, 'सत्तंगु०' जिला-मुरखान्यन्तरवर्तिमासखण्डरूपा दैध्ये-णात्मागुलतः सप्ताडगुला भवति, 'अट्ट हृदयान्तरवर्तिमां-सखण्ड सार्द्धपलत्रयं भवति, 'पणवि' का लेज, वक्षोऽन्तYढ-मांसविशेषरूपं पशविंशतिः पलानि स्युः,द्वे अन्त्र प्रत्येकं पञ्चपश्चवामप्रमाणे प्रज्ञप्ते जिनैः, तद्यथा-स्थूलान्न तन्वन्त्रं (च)। तत्र यत् स्थूलान्त्रतेनोचारः परिणमति, तत्र च यत्तन्यन्त्र सन प्रश्रवणं-मुत्रं परिणमति, 'दो पा' द्वे पार्श्वे प्रज्ञप्ते,तद्यथा-वामपार्श्व,दक्षिणपार्श्व च / तत्र तयोर्मध्ये यत् वामपाय तत् शुभपरिणाम भवति। तत्र च यत दक्षिणपार्श्वतद दुःखपरिणाम भवति। तथा 'आउसो' हे आयुष्मन! अस्मिन शरीरे षष्टिः संधिशतं ज्ञातव्यं, तत्र संधयःअडगुलाद्यस्थिखण्डमेलापकस्थानानि 'सत्तुरे' सप्तोत्तर-मर्मशत भवति, तत्र-मम्माणि शतानि कावियरकादीनि तिन्नि त्रीणि अस्थि दामशतानि हलमालाशतानि भवन्ति नव न्हारुय सयाई ति-स्नायूनाम्- | अस्थिबन्धनशिराणा नव शतानि 'सत्त०' सप्त शिराशतानि-स्नसाशतानि, पञ्च पेसीशतानि 'नव ध०' नव धमन्यो रवसहनाड्यः 'नव०' नवनवति, रोगधे शतसहस्राणि रोम्णांतनूरुहाणां कूपा इव कूपा रोमकूपाः रोभर धाणीत्यार्थः तेषां नवनवतिर्लक्ष इति विना केशश्मश्रुभिः, केशश्मश्रुभिः सह पुनः सा स्तिस्रो रोमकूपकोट्यो भवन्ति मनुष्यशरीर इति / अथ पूर्वोक्तानि शिरासप्तशतानि कथं भवन्ति इति सूत्रेणेवाहआयुसो० ! हे आयुष्मन् ! शरीरे 'सट्टि' इह पुरुषशरीरे नाभिप्रभवाणि शिराणां रनसाना सप्त शतानि भवन्ति, तत्र षष्ट्यधिकं शतं शिराणां नाभिप्रमाणाम ऊध्र्वगागिनीना शिरस्युपागतानां भवन्ति, यास्तु राहरिण्य इत्युच्यन्ते जाणंसि त्ति यासामूर्ध्वगामिनीनां शिराणां 'स' तरय जीवस्य निरूपघाते-नानुग्रहणे चक्षुः १श्रोत्र रघ्राणं ३जिला बलं व भवति, यारा'स तस्रा उपघातेन-विघातेन चक्षु श्रोत्रघ्राणजिवाबलमुपहन्यते। तथा 'आउसो' 0 हे आयुष्मन् ! अस्मिन् शरीरे षष्ट्याधिक शत 160 शिराणां नाभिप्रभावणा; आभे रुत्पन्नानामित्यर्थः / अधोगामिनीनां पादतल उपगताना प्राप्ताना भवति यासां निरुपघातेन जहावलं भवति तासा चैव 'स' तस्य जीवस्य उपधातन विकारप्राप्तेन शीर्षवदनासर्वम-स्तकपीडा अर्द्धशीर्षवेदना मस्तकशूलं च भवति अग्छिणि, त्ति-अक्षिणीलोचने 'अंधिजंति' त्ति-अन्धीभवत इत्यर्थः / आउसो ! इमम्मि सरीरए सट्ठिसिरासयं नाभिप्पभवाणं तिरियगामिणीणं हत्थतलमुवगयाणं जाणं सिनिरुघवाएणं बाहुबलं हवइ ताणं चेव से उवघाएणं पासवेयणा पुट्टिवेयणा कुच्छिवेयणा कुच्छिसूलं हवइ / आउसो ! इमस्स जंतुस्स सट्ठिसिरासयं नाभिप्पभवाणं अहोगामिणीणं गुदपविट्ठाणं जाणं सि निरुवघाएणं मुत्तपुरीसावाउकम्मं पवत्तइ ताणं चेव उवघाएणं मुत्तपुरीसावाउनिरोहेणं अरिसा खुब्भंति पंडुरोगो भवइ / आउसो ! इमस्स जंतुस्स पणवीसं सिराओ पित्तधारिणीओ सिंभधारिणीओ दस सिराओ सुक्कधारिणीओ सत्त सिरासयाइ पुरिसस्स तीसूणाई इत्थियाए वीसुणाई पंडगस्स, आउसो ! इमस्स जंतुस्स रुहिरस्स आढयं वसाए अद्धाढयं मत्थुलिंगस्स पत्थो मुत्तस्स आढयं पुरीसस्स पत्थो पित्तस्स कुडओ सिंभस्स कुडवो सुक्कस्स अद्धकुडवो जं जाहे दुटुं भवइ तं ताहे अइप्पमाणं भवइ, पंचकोटे पुरिसे छकोट्ठा इत्थिया नवसोए पुरिसे इक्कारससोया इत्थीया, पंचपेसीसयाई पुरिसस्स तीसूणाई इत्थीयाए वीसूणाई पंडगस्स। (सू०१६) तथा 'आउसी०!' हे आयुष्मन् अस्मिन् प्रत्यक्षे शरीरे षष्ट्यधिकं शतं शिराणां नाभिप्रभवाणां तिर्यग्गामिनीनां हस्ततले उपागतानां भवति यासा निरुपघातेन-निरुपद्रवेण बाहुबलं भवति, तासां चैव से तस्य उपधातेन-उपद्रवेण पार्श्ववेदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं च भवति, तथा 'आउसो०' हे आयुष्मन्! अस्य-जन्तोः षष्ट्यधिक शत तस्य पाठवेदना कुक्षिवेट * तथा आउसो