________________ सरीर 554 - अभिधानराजेन्द्रः - भाग 7 सरीर तत्वादिति / 'पुढवी त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमऔदारिकशरीरनामकर्णोदयादुदारपुद्गलनिर्वृत्तमौदारिक कवलमे - के न्द्रियाणामस्थ्यादिविरहितम् वायूनां वैक्रियं यत्तन्न विवक्षित प्रायिकत्वात् तस्येति / 'बेइंदियाण' मित्यादि, अस्थिमांसशोणितेर्बद्धनद्धंयत्तत्तथा, द्वीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः / 'पचंदिए' इत्यादि, पञ्चेन्द्रियतिर्थड्मनुष्याणा पुनरयं विशेषो यदस्थिमांसशोणितस्नायुशिराबवमिति। अस्थ्यादयस्तु प्रतीता इति, प्रकारान्तरेण चतुर्विशतदण्डकेन शरीरप्ररूपणामेवाह 'विगहे' त्यादि, विग्रहगतिः-वक्रगतिर्यदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्ता समापन्ना विग्रहगति-समापन्नास्तेषां द्वे शरीरे, इह तैजसकार्मणयोर्भेदन विवक्षेति, एवं दण्डकः शरीराधिकारात्। रथा०२ डा०१ उ०ा अनुग (23) शरीरबन्धनप्रकार:नेरइयाणं तओ सरीरगा पण्णता, तं जहा-वेउव्विते तेयए कम्मए। असुरकुमाराणं तओ सरीरगा पण्णत्ता, तं जहा-एवं चेव, एवं सटवेसिं देवाणं, पुढवीकाइयाणं ततो सरीरगा पण्णत्ता, तं जहा-ओरालिते तेयए कम्मते, एवं वाउकाइयवज्जाणं जाव चउरिदियाणं / (सू०२०७) 'नरइयाण मित्यादि, दण्डकः कण्ठ्यः , किन्तु एवं 'सव्वदेव्याणं तियथा असुराणां त्रीणि शरीराणि एवं नागकुमारादिभवनपति - व्यन्तरज्यातिष्कवैमानिकानाम,' 'एवं वाउकाइयवजाण' ति-वायुना हि आहारकवर्जानि चत्वारि शरीराणीति तद्वर्जनमवं पञ्चेन्द्रियतिरवामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः स्था०३ ठा० 4 उ०। (24) शरीरानेमागस्वरूप तत्र नाड्यादिसंख्यां शरी साक्षशा दर्शयतीत्याहआउसो ! जंपि य इमं सरीरं इ8 कंतं पियं मणुन्नं मणा-मं मणभिरामं थिज्जं वेसासियं संमयं बहुमयं अणुमयं भंडकरंडगसमाणं रयणकरंडओ विव सुसंगोवियं चेलपेडा विव सुसंपरिवुडं तिल्लपेडा विव सुसंगोवियं मा णं उण्हं मा णं सीयं मा णं वाला मा णं खुहा मा णं पिबासा मा णं चोरा मा णं दंसा मा णं मसगा मा णं वाइयपित्तिय-संनिवाइयविविहा रोगायंका फु संति त्ति कटु एवं पियाई अधुवं अनिययं असासयं चयावचइयं विप्पणासधम्मंपच्छाव पुराव अवस्स विप्पचइयव्वं / एयस्स वि याई आउसो ! आणुपुव्वेणं अट्ठारस य पिट्ठकरंडगसंधीओ बारस पंसलिया करंडा छप्पंसलिए कडाहे विहत्थिया कुच्छी चउरंगुलिया गीवा चउपलिया जिब्भा दुप्पलियाणि अच्छीणि चउकवालं सिरं वत्तीमं दंता सत्तंगुलिया जीहा अद्भुट्ठपलियं हिययं पणवीसं पलाई कालिजं दो अंता पंच वामा पण्णत्ता, तं जहा-थूलंते य तणुयंते या तत्थ णं जे से थूलते ते णं उच्चारे परिणमइ, तत्थ णं जे से तणुयंते ते णं पासवणे परिणमइ। दो पासा पण्णत्ता, तं जहा-वामे पासे य, दाहिणे पासे या तत्थणं जे से वामे पासे से सुहपरिणामे, तत्थ णं जे से दाहिणे पासे से दुहपरिणामे। आउसो ! इमम्मि सरीरए सट्ठि संघिसयं सत्तुत्तरं धम्मसयं तिन्नि अट्ठ दामसयाई नव ण्हारुसयाई सत्त सिरासयाई पंच पेसीसयाइं नव धमणीओ नवनउई च रोमकू वसयसहस्साई विणा के समंसुणा सह केसमंसुणा अद्भुट्ठाओ रोमकूवकोडीओ आउसो ! इमम्मि सरीरए सर्टि सिरासयं नाभिप्पभवाणं उड्डगामिणीणं सिरमुवगयाणं जाओ रसहरणीओ त्ति वुच्चंति, जाणंसि निरुवघाएणं चक्खुसोयघाणजीहाबलं च भवइ, जाणं सि उवघाएणं चक्खुसोयघाणजीहाबलं उवहम्मइ। आउसो ! इमम्मि सरीरए सट्ठिसिरासयं नाभिप्पभवाणं अहोगामिणीणं पायतलमुवगयाणं जाणं सि निरुवधाएणं जंघाबलं भवइ, ताणं चेव से उवघाएणं सीसवेयणा अद्धसीसवेयणा मत्थससूले अच्छीणि अंधिजंति।। (सू०२४) 'आउसो ! ज' इत्याद्यालापकसूत्रम्, हे आयुष्मन् ! य :पि च इदं शरीरंवपुः इटम इच्छाविषयत्वात् कान्तं कमनीयत्वात् प्रिय प्रेमनिबन्धनन्त्वात् मनसा ज्ञायतेउपादीयते इति मनोज्ञम मनसा अम्यते गम्यत इति मनोमं मनसोऽभिरामं मनोभिरामं सनत्कुमारचक्रिवत् स्थैर्य स्थैर्यगुणयोगात् वैश्वासिकं-विश्वासस्थानं संमतं तत्कृतकार्याणां संमतत्वात् बहुमत बहुष्वपि कार्येषु बहुर्वाऽनल्प-तयाऽस्तोकतया मतं बहुमतं अनु विप्रियकरणात् पश्चान्मतमनुमतं भण्डकरण्डकसमानम्आभारणभाजनतुल्यमादेयमित्यर्थः / रत्नकरण्डक इव सुसंगोपित वस्त्रादिभिः चेलपेटेववस्त्रमज्जूषेव सुष्ठुसंपरिवृतं निरुपद्रवेस्थाने निवेशित गृहस्थावस्थास्थशालिभद्रवपुर्वत्, तैलपेटेवतैलगोलिकेव सुसंगो-पित भङ्ग भयात् 'तेल्ल-केला इव सुसंगोविय' ति-पाठान्तरं तैलकेला-तैलाश्रयो भाजनविशेषः-सौराष्ट्रप्रसिद्धः सा च सुष्टुसंगोप्या संगोपनीया भवत्यन्यथा लुठति ततश्च हानिः स्यादिति, सूत्रेणैव हेतून दर्शय-तीत्या' - 'मा ' गाशब्दो निषेधार्थः, णं वाक्यालङ्कार।अथवा-'माण' ति मा इदं शरीरमिति व्याख्येयम्, ततः सर्वेऽपि उष्णादयो मा स्पृशन्तु छुपन्तु, भवन्त्यित्यर्थः 'ति कटु' इति कृत्वा, अथवा-इत्यभिसंधाय पालितमिति शेषः, तत्रोष्मत्वं ग्रीष्मादावुष्णत्वं शीतशीतकाले शीतत्वं व्यालाः-स्वापदाः सप्र्पा वा क्षुधाबुभुक्षा पिपासातृषा चौरानिशाचराः दंशाः-मशकाः एते विकर नेन्द्रियज