________________ सरीर 550 - अभिधानराजेन्द्रः - भाग 7 सरीर विशारामनादेकेनोत्पातेन रवस्थानाऽऽगमनमिति। उक्तंच णं भंते ! किंसंठिएपण्णत्ते? गोयमा! णाणासंठाणसठिए पण्णत्ते, "अइसयचरणसम था, जंघाविजाहि चारणा मुणओ। एगिदियतेयगसरीरे णं भंते ! किं संठिए पण्णत्ते? गोयमा ! जघाहि जाइ पढ़गो, नीसं काउ रविकार वि।।१।। णाणासंठाणसंठिए पण्णत्ते, पुढविकाइयएगिंदियतेयगसरीरेणं एगुप्पाएप गओ, रुयगवरम्मि उ तओ पडिनियत्तो; भंते? किंसंठिए पण्णत्ते गोयमा ! मसूरचंदसंठाणसंठिते पण्णत्ते, विइएणं नंदीसर-मिहं तओ एइ तइएणं / / 2 / / एवं ओरालिय-संठाणाणुसारेण भाणितव्वं०जाव चउरिदियाण वि। नेरइयाणं भंते ! तेयगसरीरे किं संठिते पण्णत्ते? गोयमा ! पढमेण पंडगवणं, विइउप्पाएण नंदणं एइ। जहा वेउव्वियसरीरे, पंचिंदियतिरिक्खजोणियाणं मणूसाणां तइउप्पारण तआ, इह जंघाचारणो एइ॥३॥ जहा एते सिं चेव ओरालियं ति, देवाणं भंते ! किं संठिते पढमेण माणुसोत्तर- नग स नंदिरसर तु विइएम। तेयगसरीरे पण्णते? गोयमा ! जहा वेउटिवयस्स०जाव एइ तओ तइगण, कय वइयचंदणा इहई॥४॥ अणुत्तरोववाइय त्ति। (सू० 274) पढमेण नंदनवणे, वियउप्पारण पंडगवणम्मि। 'तयगरारीरेणं भंते !' इत्यादि, इह तैजसशरीर सर्वेषामवश्य भवति एइ इह तइएणं, जा विाचारणो होइ // 5 // " ततो यथा एकद्वित्रिचतुरिन्द्रियगत औदारिकशरीरभेदा भणितस्तथा तथा सर्व-विड्मूत्रादिकमौषधं यस्य स सर्वोषधः / किमुक्तं भवति? | चतुरिन्द्रियान यावत् तेजसशरीरभेदोऽपि वक्तव्यः पवेन्द्रियतैजससस्य * मूत्रं विट श्लेष्मा शरीरमलो वा रोगोपशमसमर्था भवति स शरीरचिन्तायां चतुर्विध पञ्चेन्द्रियतैजसशरीरम, नैरयिकतिर्यगमनुष्य - सर्वोषधः, आदिशब्दादाम(षध्यादिलब्धिपरिग्रहः / एताश्च ऋद्धीरप्रमत्तः देवभेदात, तत्र नैरयिकतैजसशरीरचिन्तायां यथा प्राक वैक्रियशरीरे सन्न प्राप्य पक्षात प्रमत्तो भवति, तेनैवेह प्रयो-जनन् तत उक्तम् पर्याप्ताऽपर्याप्तविषयतया द्विगतो भेद उक्त-स्तथाऽत्राप्ति वक्तव्यः, स 'इडिपत्तपमत्तसंजये' त्यादि, आह-मनुष्य- स्याहारकशरीरगित्युक्ते चैवम-'जई नेरइयपंबिंदियतेयगसरीरे किं रराणप्पभापुढविनेरइयसामादमनुष्यस्य नाहारकशरीर-मित्यवसीयते ततः कस्मादुच्यते पचिंदियतेयगसरीरे०जाव किं अहेसत्तमापुढविनेरइयपंचिंदियतेय'नो अमणुस्साहारगसरीर' इत्यादि? निरर्थकत्वात, उच्यते इह विविधा गसरीरे? गोयमा ! रयणप्पभापुढविनेरइयपंचिंदियतेयगसरीरे विजाव विनयाः, तद्यथा-उदघटितज्ञा, मध्यमबुवयः, प्रपश्चितज्ञाश्च / तत्र ये अहे-सत्तमापुढविनेरइयपंचिंदियतेयगसरीरे वि, जइ रमणप्पभापुढउदघटितज्ञा मध्यमबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनर- विनेरइयपंचिंदियतंगसरीरे किं पज्जत्तगरयणप्पभे' त्यादि, पञ्चेन्द्रियद्याप्यव्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलारत प्रपक्षितगेवाय - तिर्थयोनिकाना मनुष्याणां च यथा प्रागोदारिकशरीरभेः उक्तस्तथा गन्तुमीशते नान्यथा, ततस्तेषामनुग्रहाय सामथ्र्यलब्धस्यापि विपक्ष- अत्रापि वक्तव्यः, स चैवम्- “तिरिक्खजोणिय-पंचिंदियलेयगसरीरेण निषधस्याभिधानं, महीयासा हि परमकरुणापरीतन्वात अविशषण भंत! कवि पण्णते?' इत्यादि, देवानां यथा वैक्रियशरीरभेद उक्तसर्वेषामनुग्रहाय प्रवर्तन्ते, ततो न कश्चिद्दोषः / (प्रज्ञा०) (आहार - स्तथा भणितव्यः, स चैवम्- 'जइ देवपंचिंदियतयगसरीर किं भवणकशरीरस्य कतिमहालयाऽवगाहनेति ओगाहणा' शब्दे तृतीयभाग 81 वासिदेवपंचिंदियतेयगसरीरे' इत्यादि, यावत् सर्वार्थसिद्धदेवसूत्रम् / पृष्ठे उक्तम्।)*(अत्रार्थे मोयपडिमा' शब्दो द्रष्टव्याः।) उक्तो भेदः / / सम्प्रति संस्थानप्रतिपादनार्थमाह- 'तेयगसरीरेणं भंते! (17) सम्प्रति लैजसस्य तान्यभिधित्सुराह किंसलिए पण्णत्ते?' इत्यादि, सुगमम् इह जीवप्रदेशानुरोधितैजसंशरीर तेयगसरीरे णं भंते ! कतिविधे पण्णत्ते? गोयमा ! पंचविहे ततो यदेव तस्यां 2 योनाबौदारिकशरीरानुरोधेन वैक्रियरिरानुरोधन पण्णते, तं जहा-एगिं दियतेयगसरीरे०जाव पंचिं दिय- च जीवप्रदेशानां संस्थानं तदेव तैजसशरीरस्थापि इति प्रागुक्ततेयगसरीरे / एगिंदियतेयगसरीरे णं भंते ! कइविहे पण्णत्ते? मेक द्वित्रिचतुरिन्द्रियतिर्यपधेन्द्रियमनुष्यगतमीदारिकसंस्थान गोयमा ! पंचविधे पण्णत्ते, तं जहा-पुढविकाइय०जाव नैरयिकदेवेषु वैक्रियसस्थानमतिदिष्टमिति / गत संस्थानम् / (तेजवणस्सइकाइयएगिंदियसरीरे, एवं जहा ओरालियसरीरस्स भेदो सानामवगाहनामानम् 'ओगाहणा' शब्दे तृतीयभागे 81 पृष् गत-म्।) भणितो तहा तेयगस्स वि०जाव चउरिदियाणं / पंचिंदिय- (कति कार्मणशरीराणि इति 'कम्मय' शब्दे तृतीयभागे 340 पृष्ठे गतम !) तेयगसरीरे णं भंते ! कतिविधे पण्णत्ते? गोयमा ! चउविहे (18) सम्प्रति पुदलचयनमाहपण्णत्ते, तं जहा-नेरइयतेयगसरीरे०जाव देवतेयगसरीरे / ओरालियसरीरस्स णं भंते ! कतिदिसिं पोग्गला चिजंति? नेरइयाणं दुगतो भेदो भाणितव्वो, जहा वेउब्वियसरीरे / गोयमा ! निव्वाघाएणं छद्दिसिं वाधायं पडुच सिय तिदिसिं सिय पंचिंदिययिरिक्खजोणियाणं मणूसाण य जहा ओरालियसरीरे चउद्दिसिं सिय पंचदिसिं / वेउव्वियसरीरस्सणं भंते ! कतिदिसिं भेदो भाणितो तहा भाणियच्चो / देवाणं जहा वेउव्यिय-सरीरभेदो पोग्गला चिखंति? गोयमा! णियमाछदिसिं। एवं आहारगसरीरस्स भाणितो तहा भाणितव्यो,०जाव सव्वट्ठसिद्धदेव ति। तेयगसरीरे | वि। तेयाकम्मगाणं जहा ओरालियसरीरस्सं। ओरालियसरीरस्सं