SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ सरीर 551 - अभिधानराजेन्द्रः - भाग 7 सरीर णं भंते ! कतिदिसि पोग्गला उवचिजति? गोयमा ! एवं चेव०जाव कम्मगसरीरस्स, एवं उवचिज्जंति, अवचिज्जंति। जस्स णं भंते ! ओरालियसरीरं तस्स वेउव्वियसरीरं, जस्स वेउव्धियसरीरंतस्स ओरालियसरीर? गोयमा ! जस्स ओरालियसरीरं तस्स वेउव्वियसरीरं सिय अस्थि सिय नस्थि, जस्स वेउव्वियसरीरं तस्स ओरालियसरीरं सिय अस्थि सिय नत्थि / जस्स णं भंते ! ओरालियसरीरं तस्स आहारगसरीरं, जस्स आहारग-- सरीरं तस्स ओरालियसरीरं? गोयमा! जस्स ओरालियसरीरं तस्स आहारगसरीरं सिय अस्थि सिय नत्थि, जस्स पुण आहारगसरीरं तस्स ओरालियसरीरं णियमा अ-थि / जस्स णं भंते ! ओरालियसरीरं तस्स तेयगसरीरं जस्स तेयगसरीरं तस्स ओरालियसरीरं ? गोयमा ! जस्स ओरालियसरीरं तस्स तेयगसरीरं नियमा अस्थि, जस्स पुण तेयगसरीरं तस्स ओरालियसरीरं सिय अस्थि सिय णत्थि, एवं कम्मगसरीरं पि। जस्स णं भंते ! वेउब्वियसरीरं तस्स आहारगसरीरं, जस्स | आहारगसरीरंतस्स वेउव्वियसरीरं? गोयमा ! जस्स वेउव्वियसरीरं तस्स आहारगसरीरंणत्थि, जस्स वि आहारगसरीरं तस्स विवेउब्वियसरीरंणत्थि। तेयाकम्मातिं जहा ओरालिएण समं तहेव आहारगसरीरेण वि समं तेयाकम्मगतिं चारेयव्वाणि / जस्सणं भंते! तेयगसरीरं, तस्स कम्मगसरीरं, जस्स कम्मगसरीरं तस्स तेयगसरीरं? गोयमा ! जस्स तेयगसरीरं तस्स कम्मगसरीरं णियमा अत्थि,जस्स वि कम्मगसरीरं तस्स वि | तेयगसरीरं णियमा अत्थि। (सू०२७६) 'रालियसरीररस भतः' इत्यादि, ओदारिकशरीरस्य / मिति वाययालङ्कार, भदन्त ! कई दिसि इति पशभ्यर्थे द्वितीया पहुंचने चैकवचनं प्राकृतत्वात, ततोऽयमर्थः-कतिभ्यो दिन्यः समागत्य पुद्गलाश्चीयन्न, कर्मकर्तर्यय प्रयोगः, स्वय चयनमागच्छन्तीत्यर्थः / भगवानाह-'नेयाघातेनव्याघातस्याभावो निर्व्याघातमव्ययीभावः तेन वा तृतीयाय' इति विकल्पनाम्विधानान्नात्रामभावः 'छरिसिं' तिपड़भ्यो दिग्भ्यः / किनुक्त भवति? यत्र रानाड्या मध्ये हिर्क व्यवस्थितर यादारिकशरीरिणो नेकापि दिग् अलोकन व्याहला धर्तले सत्र नियघि ते व्यवस्थितस्य नियमात षड्भ्यो दिग्भ्यः पुद्रलानामागमन व्यापातम् अलोकेन प्रतिस्खलन प्रतीत्य 'सिय तिदिसि ति-स्यात्कदाचित्तिसभ्यो दिग्भ्यः स्याचतसृभ्यः स्यात् पञ्चभ्यः, कथमिति चेत्? उच्यते-सूक्ष्मजीवस्यौदारिकशरीरिणो यत्रोचं लोकाकाशं न विद्यते नापि तिर्यक पूर्वदिशि नापि दक्षिणदिशि तस्मिन रातोंर्ध्व प्रतरे आग्रेयकोण रूप लोकान्त व्यवस्थितस्याधः पश्चिमोत्तर-रूपान्यस्तिसभ्या दिग्भ्यः पुद्गलापचयः, शेषदिकत्रयस्यालोकेनव्याप्तत्वात, पुनः स एव सूक्ष्मजीव ओदारिकशरीरी पश्चिमां दिशमनुसृत्य तिष्ठति तदा पूर्वदिगस्याधिका जातेति चतसृभ्यो दिग्भ्यः पुगलानामागमनम् / यदा पुनरधो द्वितीयादिप्रतरे गतः पश्चिमदिशमवलम्च्य तिष्ठति तदा ऊर्ध्वदिगप्यधिका लभ्यते केवला दक्षिणैव दिगलोकेन व्याहतेति पञ्चभ्या दिग्भ्यः युगलानामागमन, वैक्रियशरीरमाहारकशरीर च सनाढ्या मध्य एव सम्भवति नान्यति तयोरपि पुद्गलचयो नियमात् पड्भ्यो दिग्भ्यः। तंजस-काणे सर्वसंसारिणा ततो यथौदारिकस्य निर्व्याघातेन षड्भ्यो दिग्न्यो व्याघातं प्रतीत्य पुनः स्यात् त्रिदिग्भ्यः स्याचतुर्दिग्भ्यः स्यात् पश्चदिग्भ्यः तथा तेजसकार्मणयोरपि द्रष्टव्यः / यथा चयस्तथा उपचयोऽपचयश्च वक्तव्यः / तत्र उपचयः -प्राभूत्येन चयः अपचयोहासः शरीरभ्यः पगलानां विचटनमिति यावत्। उक्त युगलचयनम् / इदानीं शरीरसंयोगमाह- 'जस्स ण भंते !' इत्यादि यस्यौदारिकं तस्य वैक्रिय स्यादस्ति स्यान्नास्ति / य औदारिकशरीरी सन वैक्रियलब्धिमान पंक्रियमारभ्य तत्र वर्तते तस्यास्ति, शेषस्य नास्तीति भावः / यस्य वैक्रियशरीरं तस्यौदारिकशरीरं स्यादस्ति स्यान्नास्ति, देवनारकाणा वैक्रियशरीरवतामोदारिकशरीरं नास्ति, तिर्यग्मनुष्याणां तु वैक्रियशरीरवलामरतीति भावार्थः, आहारकशरीरेणापि राह चिन्तायां यस्यौदारिकशरीर तस्याहारकशरीरं रयादस्ति स्यान्नास्ति, य औदारिकशरीरी पत्शपूर आहारकलब्धिमान आहारकशरीरमारभ्य वर्तते तरयास्ति शेषस्य नारतीत्यर्थः / यस्य पुनराहारकशरीरं तस्यौदारिकशरीरं नियमादस्ति, औदारिकशरीरविरहे आहारक्तलब्धे रप्यसम्मधात्। तेजसशरीरण राह चिन्तायां यस्यौयदारिकशरीरं तस्य नियमात्तै जसशरीर, तेजराशरीरविरहे औदारिकशरीसराम्भ पात्।यस्य पुनस्तेजराशरीरं तस्योपारिक स्यादस्ति स्यान्नारित, देवनैरयिकाणा नास्ति तिर्थमनुष्यामरतीति भावः / एवं कार्मणशरीरेणापि सह चिन्ता कर्तव्या, जसकामणकाः सहचारित्वात् / / सम्प्रति वैक्रियशरीरस्याहारकशरीरादिभिः सह संयोगचिन्ता कुर्वन्नाह-'जरस भंते !' इत्यादि, यस्य वैक्रियशरीरं न तस्याहारकशरीरं यस्याहारकशरीरं न तस्य वैक्रियशरीर, समकालमनयारेकस्यासम्भवात, तेजसकार्मणे यथौदारिकशरीरेण सह चिन्तिते तथा वैक्रियशरीरेणापि सह चिन्तयितव्ये, आहारकशरीरेणापि सह तथैव / तेजसकार्मणयोस्तु परस्परमविनाभावित्वात, यस्य तेजसतस्य नियमात कार्मण यस्य कार्मणं तस्य नियमात तेजसम्। गत संयोगद्वारम्। (16) इदानीं द्रव्यप्रदेशोभयैरल्पबहुत्वमभिधित्सुराहएतेसिणं भंते ! ओरालियवेउव्वियआहारगतेयगकम्मगसरीराणं दव्वट्ठयाए पदेसट्टयाए दव्वट्ठपएसट्ठयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा आहारगसरीरादध्वट्ठयाते वेउव्वियसरीरा दव्वट्ठयाए अ
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy