________________ सरीर 537 - अभिधानराजेन्द्रः - भाग 7 सरीर मुदायैकदेशेऽपि समुदायशब्दोपचारः यथा-अगुल्यग्रे स्पृष्ट स्पृष्टी मया | __ वैपरित्यनोत्तरपार्श्व सङ्घात्येते, एवं च किं जातम्? अधस्तनं लोकार्ध देवदरा इत्यादौ, तत उपचारान्न काश्चद्दोषः / ननु यद्येवं काय देशोनचतरज्जु-विस्तारं सातिरेकसप्तरज्जूच्छ्रयम् / उपरितनमर्द्ध तान्यनन्तलोकाकाशप्रदेशप्रमाणान्यौदारिकशरीराण्येकस्मिन् लोके- विरज्जुविस्तार देशोनसप्तरज्जूच्छ्रयं, तेन उपरितनमर्द्ध बुद्ध्या ऽवगाढानि? उच्यते-प्रदीपप्रकाशवत्, तथाहि-यथैकस्यापि प्रदीपस्या- | गृहीत्वाऽधरतनस्यार्द्धस्योत्तरपार्वे सङ्घात्यते, तथा च सति सातिरेकचींषि सकलभवनावभासीनि भवन्ति, अन्येषामनेकषां प्रदीपानामीषि सप्तर 7 जू यो देशोनसप्तरज्जुविस्तारो घनो जातः, अतः सप्तरज्जूतत्रैवानुप्रविशन्ति, परस्परमविरोधात. तथौदारिकाण्यपि, एमपशरी- नामुपरियदधिक सरापरिगृह्य ऊर्ध्वाध आयतमुत्तरपाचे सङ्घात्यते,ततो रेष्वपि मुक्तेष्यायोज्यम्। ननु द्रव्यक्षेत्रे विहाय किमिति प्रथमतः कालेज विम्तरतोऽपि परिपूर्णाः सप्त रज्जवो भवन्ति, एवमेष लोको घनीक्रियते. प्ररूपणा कृता? उच्यते-कालान्तरावस्थायितया पुद्गलेषु शरीरोपचारी बनीकृताश्च सप्तरज्जुप्रमाणो भवति। यत्र च वचन घनत्वेन सप्तरज्जुनान्यथा ततः कालो गरीयान् इति प्रथमतस्तेन प्ररूपणा / उक्ता- प्रमाणता न पूर्यत तत्र बुद्ध्या परिपूरणीयम् एतच पट्टिकादौ लिखित्वा ग्यौदारिकाणि / दर्शयितव्यम् / सिद्धान्ते च यत्र कचनापि श्रेणेः प्रतरस्य वा ग्रहणं तत्र (सम्प्रति वैक्रियसूत्रमाह सर्वत्राप्येवं घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्याव सातव्यं, मुदताकेवतियाणं भंते ! वेउव्वियसरीरया, पण्णता? गोयमा ! दुविहा न्योपारिकवद् भावनीयानि। पण्णत्ता, तं जहा-बधेल्लया य, मुक्केल्लगा य / तत्थ णं जे ते (5) कति आहारकशरीराणि - बद्धलगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणीओ- केवतिया णं मंते ! आहारगसरीरया पण्णत्ता? गोयमा? दुविहा, सप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेज्जातो सेढीओ पणत्ता, तं जहा-बद्धेल्लया य,मुक्केल्लया य। तत्थ णं जे ते बद्धलगा पयरस्स असंखेजतिभागो। तत्थ णं जे ते मुक्केल्लगा ते णं अणंता ते णं सिय अत्थि सिय नत्थि,जइ अत्थि जहण्णेणं एक्को वा दो अणंताहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालतो जहा वा तिण्णि वा उक्कोसेणं सहस्सपुहुत्तं / तत्थ णं जे ते मुक्के ल्लया ओरालियस्स मुक्केलया तहेव वेउव्वियस्स वि भाणियव्वा / ते णं अणंता जहा ओरालियस्स मुकिल्लया तहेव भाणियव्वा / (सू०१७७+) (सू०१७७+) 'केवतिया णं भंते !' इत्यादि, बद्धान्यसंरव्ययानि, तत्र काललः परिमाणं / आहारकविषयं सूत्रं 'केतिया णं भंते ! आहारगसरीरगा' इत्यादि, प्रतिसमयमकं कशरीरापहारे सामस्त्येनासंख्ययाभिरुत्सर्पिण्यव- 'बद्धानि सिय अस्थि सिय नत्थि' इति अस्तीति निपातो बहुवचनगर्भः सर्पिणीभिरपहियन्ते / किमुक्तं भवति?- असंख्येयासूत्सर्पिण्य- कदाचित् सन्ति ! कदाचित् नरान्तीत्यर्थः। यस्मा-दन्तरमाहारकशरीरटसर्पिणीषु यतन्तः समयास्ताचलप्रमाणानीति, क्षेत्र तो संरत्ये याः स्य जघन्यत" समयः उत्कर्षतः षण्मासाः उक्त च-"आहारगाइँ श्रेणयस्तासा श्रेणीनां परिमाण प्रतरस्यासंख्येयो भागः / किमुक्त लोए,छम्मारो जा न होति वि कयाइ। उक्कोसेणं नियमा, एक समयं भवति?प्रतरस्यासंख्येयतम भागे यावत्यः श्रणयरतासुच श्रेणिषुयावन्त जहन्नेणं / / 1 / / " इति / यदाऽपि भवन्ति तदाऽपि जघन्यतः एकं द्वे वा आकाशप्रदेशारतावत्प्रमाणानि बद्धानि वैक्रियशरीराणीति / अथ उत्कर्षतः सहस्रपृथक्त्वं, मुक्तान्यौदारिकवत्। श्रेणिरिति किमभिधीयते? उच्यते-घनीकृतस्य लोकस्य सर्वतः सप्तर (6) तैजसशरीरविषयं सूत्रमाहज्जुप्रमाणस्ययामतः सर्वरज्जुप्रमाणा मुक्तावलिरिवैकाकाशप्रदेश- केवतिया णं भंते ! तेयगसरीरया पण्णत्ता? गोयमा ! दुविहा पक्तिः / कथं पुनर्लोको घनीक्रियते? कथं वा सप्तरज्जप्रमाणो भवति पण्णता, तं जहा- बद्धेलगा य, मुक्केल्लगा य / तत्थ णं जे ते इति चेत् ? उच्यते-इहलोके ऊधिश्चतुर्दशरज्जु-प्रमाणाऽधस्ताद्वि- बद्धेल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं स्तरतो देशोनसप्तरज्जुप्रमाणः एकरज्जर्मध्यभागे लोकप्रदेशे अवहीरंति कालतो,खेत्तओ अणंता लोगा, दव्यओ सिद्धेहिंतो बहुमध्यदशभागे पञ्चरज्जुरुपरि एका रज्जुलाकान्ते, रज्जाव परिमाण अणंतगुणा सव्वजीवाणंतभागूणा / तत्थ णं जे ते मुक्केल्लगा ते स्वयम्भरमणसमुद्रभ्य पूर्ववेदिकान्तादारभ्यापरवेदिकान्तं यावत, एवं णं अणंता अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति प्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य कालतो, खेत्ततो अणंता लोगा, दव्वओ सव्वजीवे हितो बुद्ध्या त्रसनाड्या दक्षिणभागवय॑ धोलाकखण्डमधोदेशोनत्रिरज्जुवि- अणंतगुणा जीववग्गस्साणंतभागे / एवं कम्मगसरीराणि वि स्तारमतिरिक्तसप्तरज्जूच्छ्य परिगृह्य त्रसनाड्या उत्तरपार्वे ऊर्ध्वाधा- माणितव्वाणि। भागविपर्यासन सनात्यते, ऊध्र्वभागोऽधः क्रियते अधाभागस्तूध्वमिति / 'क्वइया ग भंते! तेयगरसरीरया' इत्यादि, तत्र बद्धान्यनन्तानि, अनन्तत्वं सङ्घात्यते इति। तत ऊर्ध्वलाक त्रसनाड्या दक्षिणभागवर्तिनी ये देखण्डे काल-क्षेत्रद्रव्यर्निरूपयति-'अणंताहि' इत्यादि, कालतः परिमाणमनन्तोकूर्पराकारसंस्थित प्रत्यक देशानादचतुष्टयरज्जूच्छ्ये ते बुद्ध्या समादाय न्सप्पिण्यवसप्पिणीसमयप्रमाणानि क्षेत्रतोऽनन्तलोकप्रमाणाकाशखण्डप्रदेश