________________ सरीर 536 - अभिधानराजेन्द्रः - भाग 7 सरीर केवइया णं भंते ! ओरालियसरीरया पण्णत्ता' इत्यादि, इह प्राकृ- | न तप्पमाणाई, तो किं तेसिं हिट्ठा हाजा उकार होजा? भन्नइ-कयाइ तलक्षणवशादिलप्रत्ययः कप्रत्ययश्च स्वार्थे , ततः बद्धिलया' इति हेटा कयाइ उवरि हों ति कयाइ तुल्लाई न निच्चकाल तापमाणाई" बद्धानीत्यर्थः, 'मुशिल्लया इतिमुक्तानीत्यर्थः, तत्र बद्धा- इति / अपरः प्राह-कथं मुक्तानि यथोक्तानन्तसंख्यापरिमाणान्यसङ्ख्ययानि / असख्येयत्वमेव प्रथमतः कालता निरूपयति- न्युपपद्यन्ते? यतो यदि तावदोदारिका देशरीराणि यावदविकलानि तावद् असं खिज्जाहिं' इत्यादि, प्रतिसमयम के कशरापहारक अस- गृह्यन्ते ततरतेषामनन्तकालमवस्थानाभावादनन्तत्वं न घटते, यदि 'ययाभिरुत्सापियवसापिणीभिरनवयवशोऽपहियन्त, किमुत ानन्तमपि कालमवस्थानं भवेत् ततोऽनन्तेन कालन तत्तच्छरीरगणभवति?- असङ्ख्ययासु उत्सर्पिण्यवसप्पिणीषु यावन्तः समया- नादनन्तानि भवेयुः यावताऽनन्तं कालमवस्थान नास्ति, पुद्गलानामुस्तावत्प्रमाणानि बद्धान्यौदारिकशरीराणि वन्ते / इदं कालतः स्कर्षतोऽप्यसंख्येयकालावस्थानाभिधानात् / अथ च ये पुद्गला परिमाणम् / क्षेत्रत आह-खेत्तओ असंखेना लोगा, इति-क्षेत्रतः जीवैरौदारिकत्वेन गृहीत्वा मुक्ता अतीताद्धाया तेषः गहणं तर्हि सर्वऽपि परिसङ्घ यानमसंख्येया लोकाः / एतदुक्तं भवति सदाध्यपि बद्धा पुद्गलाः सर्वैरपि जीवैः प्रत्येकमौदारिकत्वेन गृहीत्वा मुक्ता इति सर्वपुगलन्यौदारिक शरीरणि आत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु ग्रहणमापन्नम्, तथा च सति यदुक्तम्- गसिद्रिोभ्योऽनन्तगुणानि परस्परमपिण्डीभावेन क्रमेण स्थाप्यन्ते, तदानीं तैरेवमास्तीर्य सिद्धानामनन्तभागमात्राणीति सद विक्ष यते, सर्वजीवेभ्योऽन्न्तानन्तमागैरसंख्यया लाका अवाप्यन्ते / इह एकैकस्मिन्नप्याकाशप्रदेशे गुणकारेणानन्तगुणत्वरय प्रसक्तत्वादेले चे? उच्यते- इह मुक्तानाकेकौटारिकशरीरस्थापनया असख्येया लोका व्याप्यन्ते परं पूर्वाचार्या मौदारिकशरीराला विकलानामेव केवलानां ग्रहण नाप्यौदारिकत्वेन आत्मीयावगाहनास्थापनया प्ररूपणां कुर्वन्ति, ततो-ऽपसिद्धान्तदोषो गृहीत्वा मुक्ताः पुनलाः, तेषामुक्तदोषप्रसङ्गात्, किंतुयच्छीरमौदरिक मा प्रापदित्यस्माभिरपि तथैव प्ररूपणा क्रियते। आह च चूर्णिकारोऽपि जीवेन गृहीत्वा मुक्तं तत् विशरारुभावं बिभ्राणमनन्तभेदभिन्नं भवति से "जइ वि इसके पएसे सरीरमेगं ठविजइ तोऽवि असंखेज्जा लोगा भवति चानन्ता भेदा भवन्ता यावत्ते पुद्गला औदारिकपरिमाणं न जहति किन्तु अवसिद्धतदोसपरि-हरणथमप्पणियाहिं ओगाहणाहिं ठविजंति" तावत्प्रत्येकमोदारिकशरीरव्यपदेशं लभन्ते, ये पुनरौदारिकपरिणाम इति, आह-नन्वनन्ता जीवास्ततः कथमसख्येयान्यौदारिकशरीराणि? त्यक्तवन्तस्तेन गण्यन्ते, तत एवमेकस्यापि शरीरस्यानन्तानि शरीराणि उ-च्यते-इह द्विविधा जीवाः-प्रत्येकशरीरिणः, अनन्तकायिकाश्च। तत्र जातानि, एवं सर्वशरीरेष्वपि भावनीयम्। तथा च सत्येकैकस्य शरीरस्याय ते प्रत्येकशरीरिणस्तेषां प्रतिजीवमेकै कौदारिकशरीरमन्यथा नन्तभेदभिन्नत्वादेकस्मिन्नपि समये प्रभूतान्यनन्तानि शरीराण्यवाप्रत्येकशरीरत्वायोगात ये त्वनन्तकायिकास्तेषामनन्तानामनन्ता प्यन्ते, तेषां चासंख्येयकाल-मवस्थानम्, तेन चासंख्येयेन कालेनानामेकैकम्मेदारिकशरीरमतः सर्वसंख्ययाऽपि असंख्येयान्यौदारिक न्यानि जीवैर्विप्रमुक्तान्यसंख्येयान्यवाप्यन्ते, तान्यपि च प्रत्येकमनन्तशरीराणि, मुक्तान्योचारकशरीराणि अनन्तानि। तचानन्तत्वं काल भेदभिन्नानि, तेषु च मध्ये तावता कालेन यान्यौदारिकशरपरिणाम क्षत्रद्रव्यानरूपयनि- 'अणताहि' इत्यादि, कालतः परिमाण प्रतिसमय विजहति तानि परित्यज्यन्ते शेषाणि गण्यन्ते / तत एवं मुक्तानि मकैकशरीरापहारे नन्ताभिसत्रापिण्यवसर्पिणीभिः सर्वा-त्मनाप यथोक्तप्रमाणानन्तसंख्याकान्यौदारिकशरीराण्युपपद्यन्ते इति : न ह्रियन्ते। किमुक्त कतति?- अनन्तासु उत्सर्पिण्यवसप्पिणीप यावन्तः सभयास्तावत्-प्रमाणानीति, क्षेत्रतः परिमाणमनन्ता लोकाः, अनन्ता चैतत्वमनीपिकाविजृम्भित, यत आह चूर्णिकृत् "नवि अविगलाणमेव लोक्प्रभाणेष्वाकाशखण्डषु यावन्तः आकाशप्रदेशास्तावत्प्रमाणा केवलाण पि गहण एवं न य ओरालियगहणमुक्काण सव्वपुग्गलागं, किन्तु नीत्यर्थः, द्रव्यतः परिमाणमभवसिद्धिकभ्यः अभव्येभ्योऽनन्तगुणानि। जं सरीरमोरालिकं जीवेण मुक्कं तं चेव अणतभेयभिन्नं च होइ जाव ते यद्येवं तर्हि सिद्धराशिप्रमाणानि भविष्यन्ति, तत आह-सिद्धानाम युग्मला त जीवनिव्वत्तिय ओरालियसरीरकायप्पओग न मुचंति न ताव नन्तभाग: अनन्तभागमात्राणि : ननुद्वयोरपि राश्यारभवसिक्षिकसिद्धि अण्णपरिणामेणं परिणमति ताई पत्तेयं सरीराइं भण्णन्ति एवमक्केजस्म रूपयोर्मध्ये पठ्यन्ने प्रतिगततसन्यग्दृष्टयः तत् किं तद्राशि प्रमाणानि ओरालियसरीरस्स अणंतभेयपिन्नत्तणओ अगताई चेट रजिया - भवयुः? उच्यते - यदि तत्प्रमाणानि स्युस्तर्हि तथैव निर्देशः क्रियेत सरीराइं भवति" इत्यादि, आर-शमे कैकारीग्द्रागा - मोरलेन सुखप्रतिपत्तिकतप्रतिक्षा हि भगवन्त आर्यश्यामाः, ततस्तथा निर्देशा- व्यवह्रियते? उच्यते-लवण-:, लने, तथाहि - बार्यन / भावादवसीयतेन तदाशिप्रमाणानि / ननु तर्हि तेषां प्रतिपतितसम्य . द्रोणोऽपि लवणमाढकोऽपि / सायदेका दिन गदृष्टीनामघस्तान दियरुपरि वा? उच्यते-कदाचिदधरस्तात्कदाचि- एवंमिहापि सकलमप्यौदारिकशरीरमुच्यते बाद माप लदेव देशोऽपि दुपरि, कदाधिकापि अनियतप्रमाणत्वात, न तु सर्वकाल यावदनन्तभागोऽपि शरीरमिति / यात्राभिप्राय इति चत्? उच्यतेतत्प्रमाणानीति / आह च चूर्णकृत् .. "ता कि पारवडिय सम्मद्दिष्टि- इह यथा लक्षणपरिणामपरितः स्तोको बहुवा पुद्गलसंघातो लवणमुच्यत रासिप्पमाणाई होला? तसिं दोण्ह वि रासीणं, मज्झं पढिज्जति त्ति तथादारिकशरीरयोग्यपुद्गलसंघातोऽपि औदारिकत्वेन परिणतः काउ? भण्णइजइस पमाणाई हों ताइ तो तेसिं चेव निद्देसो होतो तम्हा स्तोको वा बहुर्वा औदारिकशरीरव्यपदेशं लभते। अथवा-भवति स