SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ सरणय 532 - अभिधानराजेन्द्रः - भाग 7 सरविजय तीर्थकृति, स०१ सम०। रा०। भाजी0। ध०। 'शरणदेभ्यः' इह शरणं- | सरपाहुड-न०(स्वरप्राभृत) पूर्वगते स्वराधिकारप्रतिणदकेऽधिभयार्त्तत्राणं तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडिताना कारविशेषे, स्था०७ ठा०३ उ०। दुःखपरंपरासंक्लेशविक्षोभतः समाश्वासनस्थानकल्पं तत्त्वचिन्तारूप- सरप्पमाण-न०(सरःप्रमाण) सर एवोक्तलक्षणं प्रमाण महा-कल्पादेनि मध्यवसानम्, विविदिषेत्यन्ये, अस्मिश्च सतितत्त्वगोचराः शुश्रूषाश्रवण- सरःप्रमाणम् / गोशालकमतप्रसिद्ध कालमानभेदे, भ० 15 20 / ग्रहणधारणाविज्ञानेहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणा भवन्ति, तत्त्व- / ('गोसालग' शब्दे तृतीयभागे 1023 पृष्ठे वक्त-व्यतोक्ता।) चिन्तामन्तरेण तेषामभावात् / संभवन्ति तामन्तरेणापि तदाभासाः न सरभ-पुं०(शरभ) परासरेति पर्याये अष्टापदे महाकायाटव्यपशुवि-शषे, पुनः। स्वार्थसाधकत्वेन भावसाराः। तत्त्वचिन्तारूपं च शरण भगवद्भ्य यो हस्तिनमपि पृष्ठे समारोपयति / प्रश्न०१ आश्र0 द्वार / राजा एव भवतीति शरण ददतीति शरणदाः। ध०२ अधि०। प्रश्र० / कल्प० भ०। ज्ञा०ाव्या सरणिज्ज-त्रि०(स्मरणीय) क्षुद्रोपद्रवविद्रावणादिकृते तद्गुणानु- | सरभस-त्रि०(सरभस) सहर्षे, प्रश्न०३ आश्र० द्वार। चिन्तनादिनोपबृंहणीये, संघा०१ अधि०१ प्रस्ता०। आ०म०। सरमंडल-न०(स्वरमण्डल) षड्जादिस्वरसमूहे, अनु० / स्था०। ('सर' सरणी-स्त्री०(सरणी) मार्ग,"पंथोमग्गो सरणी'' पाई० ना०५२ गाथा। शब्देऽस्मिन्नेव भागेऽस्य स्वरूपं गतम्।) सरण्ण-त्रि०(शरण्य) शरणे साधुः शरण्यः। शरणदातरि,ध०३ अधि०। सरमह-पुं०(सरोमह) विशिष्ट काले सरसः पूजायाम, आधा०२ श्रु० सरतल-न०(सरस्तल) पानीयेन भृतं तडागं सरस्तस्य तलम् - १चू०१ अ०३ उ०। उपरितनोभागः सरस्तलाम् / जी०३ प्रति० 4 अधि०। उपरिभागा- | सरमाण-त्रि०(स्मरत्) अयमीदृश इति जानाने, व्य०४ उ०। आचा०। वच्छिन्ने सरसि, भ०६ श०७ उा पुक्खरेइ वा सरतलेइ वा करतलेइ सरय-पुं०(सरक) गुडधातकीसिद्धे मद्ये, प्रश्न०५ संवद्वार। वेति' वृत्तवर्णकः / अत्र व्याख्यानतो विशेषप्रतिपत्ति-रिति नितिं जलपूर्ण * शरक-पुं०। निर्मन्थनकाष्ठे, नि०१ श्रु०३ वर्ग 3 अ० सरो ग्राह्यमन्यथा वातोद्भूयमानो वा जलत्वेन विवक्षितः समभावो न * शरद-स्त्री० / कार्तिकमार्गशीर्षयोः, ज्ञा०१ श्रु०६ अ०। ज्यो०। भ०। स्यादित्यर्थः / जं०१ वक्ष०1रा०। स्था०। सू० प्र०। सरयरयणीकरसोमवयणा कल्प०१ अधि०३ क्षण। सरद-पुं०स्त्री०(शरद) प्राकृते पुंस्त्वम् / कार्तिकमार्गशीर्षयोः, भ० सररुह-न०(सरोरुह) "ओतोऽद् वाऽन्योन्यप्रकोष्ठातोद्यशिरोवे७ श०३ उ01 अनु०। ज्ञा० / आश्विनकार्तिकमासात्मके ऋतौ, वाच० / दनामनोहरसरोरुहे क्तोश्च वः / / 8 / 1 / 156|| इति ओतोऽत्वं वा / सररुह प्रावृ०।८।१।३१। प्रा०१ पाद। सरोरुहं / कमले, प्रा०१ पाद। सरदहतलायसोसणया-स्त्री०(सरोहूदतडागशोषणता, सरसः-स्वयं सरल-त्रि०(सरल) देवदारुवृक्षे, जं०२ वक्ष० / आचा०। प्रज्ञा० / भ०। सम्भूतजलाशयविशेषस्य हृदस्य-नद्यादिषु निम्नतरप्रदेशलक्षणस्य अवक्रे, आक० 1 अ० 'सरलास्तत्र छिद्यन्ते, कुब्जास्ति-ष्ठन्ति तडागस्य-कृत्रिमजलाशयविशेषस्य परिशोषणं यत्तत्तथा तदेव पादपाः।" ध०र०२ अधिo प्राकृतत्वात् स्वार्थिकताप्रत्यये सरो-हृदतडागपरिशोषणता / श्रा० / सरलक्खण-न०(स्वरलक्षण) यथास्वरफलं प्रति प्रापणाव्यभि-चारिणि उपा०ा भ० / गोधूमादिवापनार्थ सरआदिशोषणरूपे करणेन उपभोग स्वरस्वरूपे, स्था०६ ठा०३ उ०। (तानि च सप्त 'सर' शब्देऽस्मिन्नेव परिभोगव्रतातिचारलक्षणे कर्मादाने, आव०६ अ०।१०। सरसः शोषः भागे दर्शितानि।) सरः शोषः धान्यादिवपनार्थ सारणीकर्षणं, सरोग्रहणं जलाशया सरवण-न०(शरवन) स्वनामख्याते शरप्रधाने सन्निवेशे, यत्र गोबहुलस्य न्तराणामुपलक्षणं तेन सिन्धुह्रदतडागादिपरिग्रहः / यतः सरःशोषः ब्राह्मणस्य गोशालायां गोशालको जन्म लेभे / भ० 15 श० / संथा। सरःसिन्धुहृदा-देरम्बुसंप्लवस्तत्र अखातं सर, खातं तु तडागमित्य आ० म०। आ० चू०। स्था०। नयोर्भेदः / इह हि जलस्य तद्गताना त्रसानां तत्प्लावितानां च षण्णां सरवत्त-न०(शरपत्र) बृहदिषिकायाम्, आचा०१ श्रु०१ अ०५ उ०। जीवनिका-यानां बध इति दोषः / ध०२ अधि० / पञ्चा०। ध० 20 / सरवर-न०(सरोवर) महति सरसि,"सरिहिं न सरवरेहिं न वि उज्जासरपंति-स्त्री०(सर:पङ्क्ति ) एकपङ्क्त्यां व्यवस्थितेषु बहुषु सरःसु, णवणेहिं," प्रा० ढुं० 4 पाद! रा०। आचा० भ०। प्रज्ञा०ा सरसा पद्धतौ, नं०। यौकस्मात् सरविजय-पुं०(स्वरविजय) स्वरः पादकीशिवादीकृतरूपस्तस्य सरसोऽन्यस्मिन अन्यस्मादन्यत्र संचारकपाटकनोदकं संचरति सा विजयस्तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः। स्वरविद्यायाम, यथासरःपक्तिः / प्रश्र०५ संव० द्वार / निचू०। जी० / 0 / अनु०॥ 'गतिस्तारास्वरो वामः, पादक्याः शुभदः स्मृतः / विपरीतः प्रदेशे तु, स्था०। ज्ञा०। स एवाभीष्टदायकः / / 1 / / ' इत्यादि, तथा "दुर्गास्वरत्रयं स्यात्, ज्ञातव्यं सरपण्णी-स्त्री०(शरपर्णी) मुजे, स्था०५ ठा०३ उ०। शाकुनेन नैपुण्यात्। चलिविलशब्दः सकलः, सुमध्यमो वर्चलो विफलः सरपाय-पुं०(शरपात) शरा-इषवः पात्यन्ते-क्षिप्यन्ते येन इति | ||1||" इत्यादि। 'सरस्स विजयं जो विजाहिं न जीवइ से भिक्खू / ' शरणतः / धनुषि, सूत्र०१ श्रु०४ अ०२ उ०। उत्त०१५ अ० आव०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy