________________ सरव्व 533 - अभिधानराजेन्द्रः - भाग 7 सरिकप्प सरव्व-त्रि०(शरव्य) शरलक्ष्ये, द्वा०२७ द्वा०। उत्त०। औ०। सरस-त्रि०(सरस) रुधिरादियुक्ते, प्रश्न०३ आश्र० द्वार। रा०। रसोपेते, स०प रक्तचन्दनविशेषे, ज्ञा०१ श्रु०१अ०। 'सरसचंद-णाणुलित्तगत्ते," सरसेन सुरभिणा च गोशीर्षचन्दनेन च अनुलिस गात्रं यस्य स तथा / कल्प०१ अधि०३ क्षण। सद्यस्के, कल्प०१ अधि०१ क्षण। आव० 'सरसरुहिरमसावलित्तगत्ते' सरसाम्यां रुधिरमासाभ्यामवलिप्त गात्रं यस्य तत्तथा / उत्त०२० अ०। सरसंचित-त्रि०(शरसञ्चित) शरजालसंचिते, शरशताकुले, सूर० 1 श्रु०३ अ०१ उ०। सरसपारिजायग-न०(सरसपारिजातक) अम्लानसुरद्रुमविशे-षकुसुमे, अन्त०१ श्रु०३ वर्ग०८ अग सरसय-त्रि०(शरशत) शराणां शतं प्रत्येकं येषु ते शरः शतानि। प्रत्येक शराणां शतेन परिपूर्णेषु, रा०। सरसयवत्तीसतोरणपरिम-डिया' शराणां शतं प्रत्येक येषु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोरणाणि च वाणाश्रयाः शरशतद्वात्रिंशत्तोरणानि तैर्मण्डिताः शरशतद्वात्रिंशत्तोरणमण्डिताः / जी०३ प्रति०४ अधि० भ०। सरसर-पुं०(सरसर) सर्पगतेरनुकरणे, भ०१५ श०। ज्ञा०ा लौकि क नुकरणभाषायाम्, उपा०२ अ०। सरसरपंति-स्त्री०(सरःसरःपङ्क्ति ) परस्पर संलगेषु बहुषु सरस्सु, आचा०२ श्रु०१ चू०३ अ०३ उ०। येषु सरस्सु पड्क्त्या व्यवस्थि-तेषु एकस्मात सरसोऽन्यरिमन तस्मादन्यत्रैवं संचारकपाट के नोदक सञ्चरति / जं०१ वक्ष०ा जी०। नि० चू०। प्रज्ञा०। अनु० भ०। सरसी-स्त्री०(सरसी) महति सरसि, औ०। महान्ति सरांसि सरसीत्युच्यते / औ० / पिं० "पुक्खरिणी दीहिया सरसी' पाइ० ना० 130 गाथा। सरस्सई-स्त्री०(सरस्वती) भद्रनन्दीकुमारमातरि, ऋषभपुरनग- | रराजस्य धनवाहस्य भार्यायाम्, विपा०२ श्रु०२ अ०ा भारत्याम्. को०। भणितो, उपा०२ अ० दशा'यस्याः संस्मृतिमात्राद्, भवन्ति मतयः सुदृष्टपरमार्थाः। वाचश्चबोधविकलाः, सा जयतु सरस्वती देवी।।१।।" पो०१ विव०ा स्था०४ ठा०१ उ० भ० "सव्वसुयसमूहमती, वामकरे गाहेयपात्थया देवी / जक्खकुहु-डीसहिया, देतु अविग्घ ममं नाणं।" पं०भा०५ कल्प। गीतरते-मिगन्धेर्वेन्द्रस्याग्रमहिष्याम, "नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्र-भवे नमः / नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः" ||1|| ज्ञा०१ श्रु०४ वर्ग 1 अ०। स्वनामख्याते नदीभेदे, ती०२५ कल्प। सरस्सईकं ठाभरण-न०(सरस्वतीकण्ठाभरण) विंशतिव्याकरणेष्वन्यतमे व्याकरणे, कल्प०१अधि०१क्षण। इन्द्रभूतिसहगते विदुषि, पु०। कल्प०१ अधि०६ क्षण। सरस्सईलद्धप्पसाय-पुं०(सरस्वतीलब्धप्रसाद) इन्द्रभूतिसहगते | पण्डिते, कल्प०१ अधि०६ क्षण। सरसोस-पुं० (सरःशोष) जलाश्रयशोषणे, ध०२ अधिका('सर दहतलावसोसणया' शब्दे इहैव व्याख्यातम्।) सरहस्स-नि०(सरहस्य) रहस्ययुक्ते,'सरहस्साणं वेयाणं' कल्प० 1 अधि०१क्षण। सरहा-स्त्री०(सरघा) मधुमक्षिकायाम्, "अल्पमधमं पणस्त्री, क्रूरं सरघां नटीश षट् क्षुद्रान्।" इति। स्था०६ ठा०३ उ०। सरहि-पुं०(शरधि) तूणीरे, ज्ञा०१ श्रु०१८ अ०। सराग-पुं०(सराग) सह रागेणाभिष्वङ्गलक्षणेन यः स सरागः / स्था० 8 ठा०३ उ०। अनुपशान्तक्षीणमोहे. स्था० 10 ठा०३ उ०। मायालोभलक्षणेन रागेण सहिते, भ०१७ श०२ उ०। अपरिपाकप्राप्तयोगे ध०२ अधि०। सूत्र०। सरागत्थ-पुं०(सरागस्थ) सह रागेण वर्त्तत इति सरागः स्वभाव स्तस्मिन् तिष्ठतीति तत्तथा। स्वभावस्थे, सूत्र०१ श्रु०३ अ०३ उ०) सरागदंसणाऽऽरिय-पुं०(सरागदर्शनार्य) सह रागेणाभिष्वङ्ग-लक्षणेन यः स सरागः, स एव संयमः सरागस्य वा साधोः संयमो यः स तथा कर्मधारयः / स्था०६ ठा०३ उ०॥ सरागदर्शनिनि, प्रश्र०१ आश्र० द्वार। सरागसंजम-पुं०(सरागसंयम) सकषायचारित्रे, स्था० 4 ठा०४ उ० (सरागसंयम द्विविधमिति 'चरित्तधम्म' शब्दे तृतीयभागे 1146 पृष्ठे गतम्।) सरागसम्मईसण-पुं०(सरागसम्यग्दर्शन) सरागस्य अनुपशान्ताक्षीणमोहस्य यत्सम्यगदर्शनं तत्त्वार्थश्रद्धानं तत्तथा। अथवा सराग च तत्सम्यग्दर्शनं चेति विग्रहः / सराग सम्यग्दर्शनमस्येति वेति / सम्यग्दर्शनभेदे, स्था०१० ठा०३ उ०। ('सम्मईसण' शब्दे-ऽस्मिन् भागे दशविधत्वमस्य गतम्।) सराव-पुं०(शराव) मल्लके, बृ०३ उ० / आव० सरासण-पुं०(शरासन) न० / शरा अस्यन्ते क्षिप्यन्ते अस्मिन्निति शरासनः / इषुधौ, जी०४ प्रति०१ उ०। धनुषि, रा०ा औ०। जं०। "कौयड गंडीवं धम्म धणुहं सरासणं चावं।'' पाइ०ना० 37 गाथा। सरासणपट्टिया-स्त्री०(शरासनपट्टिका) धनुर्यष्टौ, बाहुपट्टिकायां च / विपा०१ श्रु०२ अ सरिआ-स्त्री०(सरित्) नद्याम्,' स्त्रीयामादविद्युतः / / 8 / 1 / 15 / / इति अन्ते आत्वम्। प्रा०ा नद्याम्, 'सरिआ तरंगिणी णिण्णया गई पाइ०ना० 28 गाथा। सरिठ-अव्य०(स्मृत्वा) अनुचिन्त्येत्यर्थे, पञ्चा०५ विवाजा नि००/ सरिकप्प-पुं०(सदृक्कल्प) समानस्थितकल्पस्थापनाकल्पादिविविधकल्पकतरि, बृ०६ उ० आहारउवहिसेज्जा, उग्गमउप्पादणेसणा सुद्धा। जो परिगिण्हति णिययं,उत्तरगुणकप्पिओ स खलु / / 366 //