SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ सर 531 - अभिधानराजेन्द्रः - भाग 7 सरणय र्थः / यो गेये सूत्रबन्धः स एवमष्टगुण एवं कार्य इत्याह-'निहोस सिलोगो.' -तत्र निर्दोषम्- "अलियमुवघायजणयं" इत्यादि द्वात्रिंशत्सूत्रदोषरहित 1 सारवद् अर्थेन युक्तं हेतुयुक्तम् अर्शग-मककारणयुक्तम् 3 अलकृतं - काव्यालङ्कारयुक्तम् 4 उपनी-तम्-उपसंहारयुक्तं 5 सोपचारम्-अनिष्ठुरा-विरुद्धा लज्जनीया-भिधानं सोत्प्रासं वा 6 मितं पदपादाक्षरैः नापरिमितमित्यर्थः 7 मधुरं त्रिधाशब्दार्थाभिधानतो 8 गेयं भवतीति शेषः / 'तिन्नि य वित्ताई' ति-यदुक्तं तद्व्याख्या- 'सम' सिलोगो, तत्र- समं पादै-रक्षरैश्च, तत्र पादैश्चतुर्भिरक्षरैस्तुगुरुलघुभिः अर्द्धसमं त्वेकतरसमं, विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थे :, अन्य तु व्याचक्षते- सम-यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्द्धसम यत्र प्रथमतृतीययो-र्द्वितीयचतुर्थयोश्च समत्वं, तथा सर्वत्र-सर्वपादेषु विषगं च-विष - साक्षर-यद् यरमाद् वृत्तं भवति ततस्त्रीणि वृत्तप्रजातानिपदाप्रका-राः, अत एव चतुर्थं नोपलभ्यत इति। 'दोन्नि य भणिइओ' ति-अग्य त्याख्या - राकटा सिलोगो, भणितिः-भाषा 'आहिया' - आख्याता स्वरमण्डले - षड्जादिस्वरसमूहे. शेष कण्ठ्यम् / की-दृशी स्त्री कीदृशं गायतीतिप्रश्रमाह- 'केसी' गाहा-'केसि त्ति-कीदृशी 'खरं' / ति-खरस्थानं रूक्ष-प्रसिद्ध चतुरं-दक्षं विलम्ब-परिमन्थरं द्रुतंशीघ्रमिति, विस्सरं पुण 'केरिसि' त्ति-गाथाधि-कमिति, उत्तरमाह'सामा' गाहा कण्ठ्या , 'पिंगल' त्ति-कपिला, 'तंति गाहा तन्त्रीसमवीणादितन्त्रीशब्देन तुल्यं मिलितं च, शेषं प्राग्वत्, नवरंपादो-वृत्तपादः, तन्त्रीसममित्यादिषु गेयं सम्बन्धनीय तथा गेयस्य स्वरानर्थान्तरत्वादुक्तम् 'संचारसमा सरा सन्तति-अन्यथा सञ्चारसममिति वाच्य श्यात. 'तंतिसमा तालसमे' त्यादि वेति, अयं च स्वरमण्डलस पार्थः, 'सत्त सरा' रािलागो, तता तन्त्री तानो भण्यते, तत्र षड्जादिः स्वरः प्रत्येकं राप्तभिस्ता-नैर्गीयत इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रिकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रकियां च कण्ठेना पि गीयमाना एकोनपञ्चाशदेवेति / स्था०७ ठा०३ उ०। उत्त०। आ०म०। प्रव० जी०। तं० प्रज्ञा०। जीवाजीवविनस्वरस्वरूपफलाभिधायके शास्त्रे, नपुं०। स० 31 सम० * स्मर-पुं०। "पक्ष्म-श्म-म-स्म-झां म्हः" ||8||74 // इति काचित्कत्वादत्र न / स्मरः / सरो। प्रा० "अधो म-न-याम्" पापा२७८|| इति मलोपः। प्रा०। कन्दर्प, अष्ट०२२ अष्टका * सृ-धा० / गतौ, "ऋवर्णस्यारः" ||234 / / इति सृधातोः ऋवर्णस्यारः। सरइ। प्रा०४ पाद। * स्मृ-धा०। आध्याने, "स्मरेः झर झूर०" |8474 / / इत्यस्य पक्षे / सरइ। स्मरसि / प्रा०४ पाद। सरअ-पुं०स्त्री०(शरद्) "शरदादेरत्" ||1|18|| इति अन्त्यव्य जनस्य अत्। प्रा०। "प्रावृट-शरत्तरणयः पुंसि / / 8 / 1 / 31 / / इति वा पुंस्त्वम्। आश्विनकार्तिकमासात्मके ऋतौ, प्रा०१पाद। सरउ-स्त्री०(सरयु) जम्बूद्वीपे मन्दरस्य दक्षिणस्यां भारते वर्षे गङ्गासङ्गतायां महानद्याम् / स्था०१० ठा०३ उ० / या अयोध्यायाः | सन्निकटे वहति। स्था०५ ठा०३ उ०॥ सरक्ख-त्रि०(सरजस्क) सक्षारे, बृ०३ उ०। रजसोपण्ठिते. उना 17 अ०। सभस्मनि, ओघ०। * सरक्ष-त्रिका रक्षा-भस्म, सह रक्षया वर्तत इति सरक्षम / सभरमनि, पिं०। आ०म०। सरक्खधूलि-स्त्री०(सरक्षधूलि) सह रजसा श्लक्ष्णधूलिरूपेण - इति सरजस्का, सा चासौ धूलिश्चेति। रजः सहितधूलो, सरक्खामोस-पुं०(सरजस्कामर्श) सह पृथिव्यादिरजसा युक्तं गदराला तरय आमर्शः-तत् संस्पर्शः। रजोयुक्तवस्तुस्पर्श आव०४ अ० सरग-पुं०(शरक) अग्रिनिर्मन्थनदारुणि, ज्ञा०१ श्रु०१६ अ० शरिम: कृते शूपदिौ; आचा०२ श्रु०१चू०१ अ०११ उ०। सरगय-न०(स्वरगत) गीतमूलभूतानां षड्जन षभादिस्वराणां झाने, ज०२ वक्ष०। ज्ञा० / स० सरघ-पुं०(सरघ) मधुमक्षिकायाम्, सूत्र०२ श्रु०३ अ०) सरहाण-न०(स्वरस्थान) नाभिसमुत्थस्वरोऽधिकारी आभोगे। अनाभोगेन वा यं प्रदेश प्राप्य विशेषमासादयति तत् स्वरस्योप. कारकमिति स्वरस्थानम्। स्वराणां विशेषापादके स्थाने, स्था० 8 ठार 3 उ० / अनु०॥ "नासाए पंचमं बूया, दंतो?ण य धेवय / मुद्धाणेण य णेसायं, सरढाणा वियाहिया' (इतीयं 'सर' शब्देऽस्मिने व भागे व्याख्याता।) सरड-पुं०(शरट) कृकलाशे, ओघ०। प्रज्ञा०। आ०क० / प्रश्नका 'सरडकयमालियाए' शरटैः कृकलाशैः कृता माला सग मुण्डे वक्षसिता येन तत्तथा। उपा०२ अ०। सरडुअ-न०(सरडुक) अबद्धास्थिके फले, आचा०२ श्रु०१ चू०१ 330 8 उ०ा बृ०। सरडुफल-न०(सरडुफल) अबद्धास्थिकफले, ध०२ अधि०। आचा। नि० / चू०। सरण-न०(शरण) आश्रये, उत्त०१ अ०। रागादिपरिभूताश्रितसत्ववात्सल्ये, आचा०२ श्रु०१ चू०३ अ०३ उ०। तं० प्रश्न०। नानाविधोपद्रवोपद्रुतानां रक्षास्थाने, त्राणे, भ०१ श०१ उ०। कल्प० / प्रश्न०। सूत्र०। संसारकान्तारगतानामतिप्रबलरागादि-पीडितानां समाश्वासनस्थानकल्पे तत्त्वचिन्तारूपेऽध्यवसाने, रा०। आचा०। "जन्मजरामरणभयैरभिभूते व्याधिवेदनाग्रस्ते / जिनवरवचनादन्यन्नास्ति शरणं क्वचिल्लोके // 1 // " स्था०४ ठा०१ उ० जी० / तृणमयवासरिकादौ, अनु० भ० प्रश्न०। गृहे, आचा०१ श्रु०५ अ० 5 उ०। सूत्र * सरण-न। गमने, उत्त० 16 अ आचा० *स्मरण-न० पूर्वोपलब्धार्थानुस्मृतौ, हा०१६ अष्ट०। सूत्र०। मनसि धारणे, पञ्चा०१ विव०। ज्ञा० / सरणय-पुं० (शरणद) शरण त्राणमज्ञानो पद्रवो पद्रुतानां तद्रक्षास्थानं तच परमार्थतो निर्वाणं तद्ददातीति शरणदः /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy