________________ सर 530 - अमिधानराजेन्द्रः - भाग 7 सर वित। तन्नेऽस्मिन् सदसिद्ध, गाथेति तत् पण्डितै यम् / / 1 / / " इति चनात्, 'असे' ति-विशेषार्थः, विशेषार्थता चैवम् - यथा गवेलका अविशेषेण मध्यम रवर नदन्ति न तथा कोकिलाः पञ्च-मम, अपितु कसुमसम्भवे काल इति, कुसुमानां बाहुल्यतो वन-स्पतिषु सम्भवो स्मिन स तथा तर, मधावित्यर्थः / अजीवनि-रिसय ति-- तथैव स्वर जीवप्रयोगादेत इति / 'राज्ज' मित्यादि श्लोकः, मृदङ्गो-मर्दलः गोमुखी-काहला यतस्तरसा मुखे गो-शृङ्ग मन्यद्वा क्रियत इति, 'चउ' इत्यादि श्लोकाः चतुर्मिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा. गोधा भणा अवनद्धेति गोधिका वाद्यविशेषो दईरिकेति यत्पर्यायः आडम्बरःपटहः राप्तममिति निषादम्। 'एएसिण मि' त्यादि, सत्त' ति-स्वरभेदात् पगारव-रलक्षणानि यथा स्तंफलं प्रति प्रापणाट्यभिचारीणि रवररूपाणि "वरित तान्नेत फलत आह- 'सज्जेणे' त्यादि श्लोकाः सप्त, षड्जेन साभते वृत्तिम अयमर्थः-षड़जरयेद लक्षणं- स्वरूपमस्ति येन वृर्ति-जीवन गोपाइजस्वरयुवतः प्राणी, एतच्च मनुष्या-पेक्षया लक्ष्यते, मनुष्यक्षत्वादररोति, कृतं च न विनश्यति तस्येति शेषः निष्फलारम्भो न मातीत्यर्श:, गानो मिराणि च पुत्राश्च भवन्तीति शेषः। पराज' ति- हो एवर्य पन्धारे गीतयुक्तिज्ञाः धर्यवृत्तयः प्रधानजीविकाः लाभिरश्रियाः कादरा: -काट्यकारिणः प्राज्ञाः-सरोधाः, ये च उक्तेभ्यो ! पीतयुक्तिज्ञादिभ्यो ऽन्ये शास्त्रपारगा:-धनुर्वेदादि-पारगामिनस्ते गवन्तीति, शकुनेनश्येनलक्षणेन चरन्ति-पापर्द्धि कुर्वन्ति शकुनान् वा निन्ति शाकुनिकाः,वागुरामृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरण शुकरवधार्थं चरन्तीतिशूकरान् वाघ्नन्तीति शौकरिकाः, मौष्टिका मल्ला इति, 'एतेषा' मित्यादि, तत्र व्याख्यानगाथा-'सज्जाइ तिहा गामो, ससमूहो मुच्छनाण विन्नेओ। ता सत्त एकमेक्के, तो सत्त सराण इगवीसा ||1|| अन्नन्न-सरविसेसे, उप्पायंतस्स मुच्छणा भणिया / कत्ता व मुच्छिओ इव, कुणई मुच्छ व सो व ति / / 2 / / ' कर्ता वा मूर्छित इव करोति, मच्छन्निव वा स कर्तेत्यर्थः, इह च मङ्गीप्रभृतीनामेकविंशतिमूर्च्छनाना रवरविशेषाः पूर्वगते स्वरप्राभृते भणिताः, अधुना तु तद्विनिर्गतभ्या 'भरतवैशाखिलादिशारत्रेभ्यो विज्ञेया इति। 'सत्त सरा कओ' गाहा, इह बत्वारः प्रश्नाः,तत्र कुत इति स्थानात् का योनिरिति का जातिः तथा वाति समया येषु ते कतिसमयाः, उच्छवासाः किंपरिमाणकाला इत्यर्थः,तथाऽऽकाराः आकृतयः स्वरूपा-णीत्यर्थः, 'सत्तसरा' गाहा प्रश्ननिर्वचनार्था स्पष्टा, नवरं रुदितं योनिः-जातिः समानरूपतया यस्य तद् रुदितयोनिकं, पादसमया उच्छासा यावद्भिः समयैः पादौ वृत्तस्य नीयते तावत्समया उच्छवासा गीते भवन्तीत्यर्थः। आकारानाह-'आई' गाहा आदौप्राथम्ये मृदु कोमलमादिमृदु गीतमिति गम्यते,आरभमाणाः, इह समुदित-त्रयापेक्षं बहुवचनमन्यथा एक एव आकारो द्वयमन्यद् वक्ष्यमाण-लक्षणमिति, तथा समुद्रहन्तश्च महतां गीतध्वनेरिति गम्यते, मध्य-कारे-मध्यभागे, तथा अवसाने च क्षपयन्तो गीतध्वनि मन्द्रीकुर्वतरखयो गीतस्याकारा भवन्ति, आदिमध्यावसानेषु गीतध्वनिः / मृदुतारमन्द्रस्वभावः क्रमेण भवतीति भावः / किं चान्रत् - 'छद्दोसे' दारगाहा, षट् दोषा वर्जनीयाः,तानाह- 'भीयं' गाहा-भीत-स्तमान 1 द्रुतत्वरित 2 'रहस्सं तिहस्वस्वरं लघुश-ब्दमित्यर्थः, पाठान्तरेण 'उपिच्छ' श्वासयुक्तं त्वरितं चेति उत्ता-लम्-उप्राबल्यार्थ इत्यतितालमस्थानतालं वा, तालस्तु कंसिकादिशब्दविशेष इति 4 ! काकस्वरंश्लक्ष्णाश्रव्यस्वरम् अनुनासं चसानुनासिक नासिकाकृतस्वरमित्यर्थः, किमित्याह- गायन गानप्रवृत्तस्त्वं हेगायन ! मा गासीः, किमिति? यत एते गेयस्य षट् दोषा इति / अष्टौ गुणानाह- "पुन्न' गाहा-पूर्ण स्वरकलाभिः 1 रक्तं गेयरागेणानुरक्तस्य 2 अलङ्कृतमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् 3 व्यक्तमक्षरस्वरस्फुटकरणत्वात् 4 'अविघुटुं' विक्रोशनमिव यन्न विस्वर 5 मधुरं-मधुरस्वरं कोकि-लारुतवत् 6 समंतालवंशस्वरादिसमनुगत 7 सुकुमार ललितं ललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रिस्य सुखोत्पादनाद्वेति 8, एभिरष्टाभिर्गुणैर्युक्तं गेयं भवति / अथवा विडम्बना। किंचान्यत्- 'उर' गाहाउरःकण्ठशिरःसु प्रशस्त-विशुद्धम्, अयमों - यधुरसि स्वरो विशालस्तत उरो विशुद्ध, कण्ठे यदि स्वरो वर्तितोऽस्फुटितश्च ततः कण्ठविशुद्ध,शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धम्, अथवा-उरः कण्ठः शिरः सुश्लेष्मणा अव्याकुलेषु विशुद्धेषु-प्रशस्तेषु यत्तत्तथेति, चकारो गेयगुणान्तरसमुच्चये, गीयतेउच्चार्यती गेयमिति सम्बध्यते, किं विशिष्टमित्याह?-मृदुकंमधुरस्वरं रिभितंयत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव घोलनाबहुलमित्यर्थः, पदबद्धंगेयपदैनि-बद्धमिति, पदत्रयस्य कर्मधारयः, समतालपदुक्खेम' ति-सम-शब्दः प्रत्येकं सम्बध्यतेतेन समास्ताला-हस्तताला उपचारात् तद्रवो यरिंमस्तत्समतालं, तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वामुर - जकंशिकाद्यातोद्यानां यो ध्वनिस्तल्लक्षण: नूत्यत्पादक्षेपलक्षणो वा यस्मिस्तत्समप्रत्युत्क्षेप समप्रतिक्षेपवेति, तथा- 'सत्तसर-सीभर' तिसप्तस्वराः 'सीभर' ति-अक्षरादिभिः समा यत्र तत् सप्तस्वरसीभर,ते चामी- 'अक्खरसमं 1 पयसमं 2 तालसमं 3 लयसमं 4 गहसमं च 5 / नीससिऊससियसमं 6 सञ्चारसमं 7 सरा सत्त / / 1 // " ति, इयं च गाथा स्वरप्रकरणोपान्ते 'तंतिसम' मित्यादिरधीताऽपि इहाक्षरसममित्यादि व्याख्यायते, अनुयोग-द्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घ अक्षरे दीर्घः स्वरः क्रियते, ह्रस्वे ह्रस्वः, प्लुते प्लुतः, सानुनासिके सानुनासिकः तदक्षरसम, तथा यद्गेयपदनामिकादिकमन्यतरबन्धेन बद्ध यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत्पदसममिति, यत्परस्पराहतहस्ततालस्वरानुवर्त्ति भवति तत्तालसमं, शृङ्ग दार्वाद्यन्यतरमयेनाङगुलिकोशकेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्यं तल्लयसमं, प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्सम गीयमानं ग्रहसमं निःश्वसितोच्छुसितमानभनतिक्रामतो यद्य तन्निःश्वसितोच्छसितसम, तैरेव वंशतन्त्र्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत्सञ्चारसम, गेयं च सप्त स्वरास्तदात्मक मित्य