________________ सर 526 - अभिधानराजेन्द्रः - भाग 7 सर आसोकंताय सोवीरा, अभीरु हवति सत्तमा॥१६॥ गंधारगामस्स णं सत्त मुच्छणातो पणत्ताओ तं जहाणंदीति खुदिमॉ पूरि-मा य चउत्थी य सुद्धगंधारा। उत्तरगंधारा तित, पंचमिता हवति मुच्छा उ॥१७॥ सुलुत्तरमायामा, सा छट्ठी णियमसो उ णायव्या। अह उत्तरायता को-डिमातसा सत्तमी मुच्छा।।१८।। सत्त सराओं को सं-भवंति? गेयस्स का भवति जोणी? कति समता उस्सासा? कति वा गेयस्स आगारा?|१६| सत सराणाभीतो, भवंति गीतं च रू (रु) यजोणीतं / पादसमा ऊसासा, तिन्नि य गीयस्स आगारा / / 20 / / आइमिउ आरभंता, समुव्वहंता य मज्झगारम्मि। अवसाणे तज्ज बिंतो, तिन्नि य गेयस्स आगारा।।२१।। छद्दोसे अट्ठगुणे, तिन्नि य वित्ताउँदो य भणितीओ। जाणाहि ति सो गाहिइ,सुसिक्खिओ रंगमज्झम्मि।२२। भीतं दुतं रहस्सं,गायंतो मा तगाहि एत्तालं। काकस्सरमणुनासं च होंति गेयस्स छद्दोसा / / 23 / / पुन्नं 1 रत्तर चअलं-कियं 3 च वत्तं 4 तहा अविग्धुढे 5 / मधुरं 6 सम 7 सुकुमारं 8, अट्ठ गुणा होति गेयस्स।२४। उरकंठसिरपसत्थं, च गेज्जते मउरिमिअपदबद्धं / समतालपडुक्खेवं, सत्त सरसीहरं गीयं / / 25 / / निहोसं सारवंतं च, हेउजुत्तमलंकियं / उवणीयं सोवयारं च, मियं मधुरमेव य / / 26 / / सममद्धसमं चेव, सव्वत्थ विसमं च जं। तिन्नि वित्तप्पयाराई, चउत्थं नापलब्भती / / 27 / / सकता पागता चेव, दुहा भणितीउ आहिया। सरमंढलम्मि गिज्जते, पसत्था इसिभासिता।।२८|| केसी गायति मधुरं, केसी गायति खरं च रुक्खं च / केसी गायति चउरं, केसि विलंबं दुतं केसी // 26 // विस्सरी पुण के रिसि? सामा गायइ मधुरं,काली गायइ खरं च रुक्खं ज। गोरी गायति चउर, काण विलंबं दुतं अंधा // 30 // विस्सरं पुण पिंगला। तंतिसम तालसम,पादसमलयसमं गहसमं च / नीससिऊससियसमं, संचारसमा सरा सत्त॥३१|| सत्त सरा य ततो गामा, मुच्छणा एकवीसती। ताणा एगूणपण्णासा, सम्मत्तं सरमंडलं // 32 // (सू०५५३) इति सरमंडलं समत्तं / / सुगम चंद, नवर स्वरणानि स्वराः-शब्दविशेषाः, 'सज्जे त्यादि श्लोकाः, षड्भ्यो जातः षड्जः, उक्तं हि-"नासां कण्ठमुरस्तालु, जिहां दन्तांश्च संश्रितः / षडभिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः।।१।।" तथा ऋषभो- वृषभस्तद्वद् यो वर्तते स ऋषभ इति। आह च- "वायु: समुत्थितो नाभेः, कण्ठशीर्षसमाहतः, न त्यृषभवद यस्मात्, तस्मादृषभ उच्यते।।१।।" तथा गन्धो विद्यते यत्र सगन्धारः स एव गान्धारो, गन्धवाहविशेष इत्यर्थः / अभाणि हि-''वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः। नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना / / 1 / / " तथा मध्ये कायस्य भवो मध्यमः,यदवाचि- ''वायुः समुत्थितो नाभेरुरोहृदिसमाहतः / नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुत // 1 // " तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः / अथवा-पञ्चसु नाभ्यादिस्थानेषु मातीति पञ्चमः स्वरः यदभ्यधायि'वायुः समुत्थितो नाभे-रुरः(हत्) कण्ठशिरोहतः / पञ्चस्थानोत्थितस्याऽस्य, पञ्चमत्वं विधीयते॥१|| तथा अभिसन्धयते-अनुसन्धयति शेषस्वरानिति निरुक्तिवशाधैवतः, यदुक्तम्-'अभिसन्धयते यस्मादेतान पूर्वोत्थितान स्वरान्। तस्मादस्य स्वरस्यापि,धैवतत्व विधीयते / / 1 / / '' पाठान्तरेण रैवत-श्चैवेति, तथा निषीदन्ति स्वरा यस्मिन् स निषादः,यतोऽभिहितम्- "निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना। सर्या श्वाभिभवत्येष, यदादित्योऽस्य दैवतम् / / 1 / / " इति, तदेवं स्वराः सप्त 'वियाहिय' त्ति-व्याख्याताः / ननु कार्य हि कारणायत्तं जिह्वा च स्वराणां कारण सा चासंख्येयरूपा ततः कथं स्वराणां संख्यातत्वमिति, उच्यते-असंख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति। अथवा-स्थूलस्वरान् गीत-चाऽऽश्रित्य सप्त उक्ताः, आह च- "कजं करणायत्तं, जीहा य सरस्सता असंखेजा / सरसंखमसंखेजा, करणरसासंखयत्ताओ / / 1 / / सत्त य सुत्तनि-बद्धा, कह न विरोहो? तओ गुरू आह। सत्तणुवाई सव्वे, वायर-गहणं च गेयं वा / / 2 / / " इति। स्वरान्नामतोऽभिधाय कारणतस्तन्निरूपणायोपक्रमते - 'एएसिण' मित्यादि, तत्र नाभिसमुत्थः स्वरोऽविकारी आभोगेन अनाभोगेन वा यं प्रदेश प्राप्य विशेषमासादयति तत्स्वरस्योपकारकमिति स्वरस्थानमुच्यते, 'सज्ज' मित्यादि श्लोकद्वयं ब्रूयादिति सर्वत्र क्रिया,षड्जंतु प्रथमस्वरमेव अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थः, तया यद्यपिषड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवतीति कृत्वा तया तमेव ब्रूयादित्यभिहितम्, उरोवक्षस्तेन ऋषभस्वर, 'कंटुग्गएण' ति-कण्ठश्वासावुग्रकचउत्कटः कण्ठोग्रकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतम्-उद्गतिः स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन गन्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताश्चओष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति / 'जीवनिस्सिय' त्ति-जीवाश्रिताः जीवेभ्यो वा निःसृतानिर्गताः, 'सज' मित्यादिश्लोकः, 'नदति-रौति 'गवेलग' ति-गावश्च एलकाश्च- ऊरणका गवेलकाः, अथवा-गवेलका ऊरणका एव इति, 'अह कुसुम' इत्यादिरूपकं गाथाभिधानम्, "विषमाक्षरपादं वा, पादैरसमंदशंध