________________ सयामोक्ख 528 - अभिधानराजेन्द्रः - भाग 7 सयामोक्ख-न०(सदासौख्य) नित्यसुखे, अपवर्ग, आव०६ अ०। पक्षा सय्ह-त्रि०(सह्य) 'हो ह्योः' / / 8 / 2 / 124 // इति ह्यशब्देहकारय कारयोर्व्यत्ययो वा / सहनीये, प्रा०२ पाद। सयोग-पुं०(सयोग) योगेन सहितः / संसारी जीवभेदे, स्था०२ मा 4 उ! सर-पुं०(शर) वाणे, सूत्र०१ श्रु०३ अ०१ उ०। अस्त्रे, प्रव० द्वार! ध०| संथा। आ०म०। औ०। सूत्र० स०॥ * सरस्-ना स्वयं सम्भूते जलाशये, अनुला स्था०। प्रज्ञा०नि० चू०। भ०। औ०। रा०। प्रश्र०। उत्त ज्ञा०। बहूनि केवलानि पुष्पावकीर्णानि सरासीत्युच्यन्ते, प्रज्ञा०२ पद। *स्वर्-अव्य०। स्वर्लोक, देवलोके, गा०| *स्वर-पुंग। शुद्धेष्वकाराद्यक्षरेषु, पुं०। "अवरखरसरणेण सरा'' 'वृ' शब्दोपताययोः, अक्षराणां व्यञ्जनानां स्वरणेन संशब्दनेन स्वरा अकारादयः प्रोच्यन्ते। अथवा-अक्षरस्य चैतन्यस्य स्वरणात संशब्दनात् स्वराः,शब्दोचारणमन्तरेणाऽन्तर्विज्ञानस्य बोद्धमशक्यत्वात्, शब्दे च स्वरसद्भावादिति। विशेष सुद्धा वि सरंति सयं, सारंति य वंजणाइँ जं तेणं / होंति सरा न कयाइ वि, तेहि विणा वंजणं सरइ।४६२॥ वंजिज्जइ जेणत्थो, घडो व्व दीवेण वंजणं तो तं। अत्थं पायेण सरा, वंजंति न केवला जेणं // 463 / / शुद्धाः केवला व्यञ्जनरहिता अपि अकारादयः रवराः स्वयमेव स्वरन्ति-शब्दयन्ति विष्णुप्रमुखं वस्तु, व्यञ्जनानि चैते संयुक्ताः सन्तः स्वरयन्ति, उच्चारणयोग्यानि कुर्वन्ति यतः, तेन कारणेन स्वरा भवन्त्येते / न हि कापि तैः स्वरौ विना व्यञ्जनस्य स्वरणम - अर्थप्रतिपादनं दृश्यते / नापि परगमने पिण्डीभूतानि व्यजनानि स्वरैर्विनोच्चारयितुं शक्यन्ते, अतो व्यञ्जनरवरणादप्यते स्वरा उच्च्यन्त इति भावः / व्यज्यते प्रकटीक्रियते प्रदीपनेव घटादिरों - ऽनेनेति कृत्वा व्यञ्जनमभिधीयते व्यञ्जनसाहाय्यविरहिता यतः केवलाः स्वरा प्रायो न कदाचिद् बाह्यमर्थ व्यञ्जयन्ति, अपनीत-व्यञ्जन हि वाक्यं न विवक्षितार्थप्रतिपादनायाऽलं दृश्यते, यथा-'सम्यगदर्शन-- ज्ञानधारित्राणि' इत्यत्र वाक्ये व्यञ्जनापगमे एते स्वरा समवतिष्ठन्ते'अ-अ-अ-अ-अ-आ-अ-आ-इ-आ-इ' / न चैत विवक्षितमर्थ प्रतिपादयितुं समर्थाः / अकारेकारादयः केवला अपिविष्णमन्मथादिकमर्थ प्रतिपादयन्तीति प्रायोग्रहणम्। अत्राह नन्वकारादयो विष्णुप्रतीनां संज्ञा एव। एवं च सति यथा केवलेन स्वरेण संज्ञा, तथा संकेतवशात् केवलेन व्यञ्जनेनाप्यसो भविष्यति तत्कथं पूर्वगाथायामुक्तम्- 'न कयाइवि तेहि विणा वंजणं सरइ इति? सत्यम्. तत्राऽयमभिप्रायःस्वरैः केवलैरपि काचित काचित संज्ञा दृश्यते, व्यवनैस्तु सर्वथा लद्रहितैर्न काचित संज्ञा वक्ष्यत इति / तदेवमक्षरं वर्ण इति पर्यायी सामान्यवर्णवाचकी, स्वरो या जनमित्येतो तु प्रत्येक वर्णविशेषवाचकामिति / विशला सकलजनात्यप्रकृतिमा भीरतादिगणायलकले झाला. अन् / विशे०। सूत्रका रथा। तं०। रा० ज० 'स्व' पासपीः स्वरः / स्वनिविशेष, अनु० सत्त सरा पण्णत्ता, तं जहा-"सज्जे रिसभे गंधारे, मज्झिमे पंचमे सरे / धेवते चेव णिसाते, सरा सत्त विया-हिता / / 1 / / " एएसिणं सत्तण्हं सराणं सत्त सरट्ठाणा पण्णत्ता, तं जहा सजं तु अग्गजिब्भाते, उरेण रिसभं सरं। कंठुग्गतेण गंधारं, मज्झजिब्भा तु मज्झिमं / / 2 / / णासाए पंचमं बूया, दंतोट्टेण य धेवतं / मुद्धाणेण य णिसातं, सरट्ठाणा वियाहिता / / 3 / / सत्त सरा जीवनिस्सिता पण्णत्ता,तं जहासज्जं रवति मयूरो, कुक्कुडो रिसहं सरं। हंसो णदति गंधारं, मज्झिमं तु गवेलगा // 4 // अह कुसुमसंभवे काले, कोइला पंचमं सरं। छटुं च सारसा कोंचा, णिसायं सत्तमं गता।।५।। सत्त सरा अजीवनिस्सिता पण्णत्ता, तं जहासज्जं रवति मुइंगो, गोमुही रिसभं सरं / संखो णदति गंधारं, मज्झिमं पुण झल्लरी॥६॥ चउचलणपतिट्ठाणा, गोहिया पंचमं सरं / आडंबरो रेवतितं, महाभेरी य सत्तमं / / 7 / / एतेसि णं सत्तसएणं सत्त सरलक्खणा पण्णत्ता, तं जहासजेण लभति वित्तिं, कतं च ण विणस्सति। गावो मित्ता य पुत्ता य,णारीणं चेव वल्लभो / / 8 / / रिसभेण उ एसज्जं, सेणावचं धणाणि य। वत्थगन्धमलंकारं, इथिओ सयणाणि य / / 6 / / गंधारे गीतजुत्तिण्णा, वज्जवित्ती कलाहिता। भवंति कतिणो पन्ना, जे अन्ने सत्थपारगा।।१०।। मज्झिमस्सरसंपन्ना, भवंति सुहजीविणो। खायती पीयती देती, मज्झिमं सरमस्सितो।।११।। पंचमस्सरसंपन्ना, भवंति पुढवीपती। सूरा संगहकत्तारो, अणेगगणणातगा / / 12 / / रेवतस्सरसंपन्ना,भवन्ति कलहप्पिया। साउणिता वग्गुरिया, सोयरिया मच्छबन्धा य॥१३॥ चंडाला मुट्ठिया सेवा, जे अन्ने पावकम्मिणो। गोघातगाय जे चोरा, णिसायं सरमस्सिता॥१४॥ एतेसिं सत्तण्हं सराणं तओ गामा पण्णत्ता, तं जहा-सज्जगामे मज्झिमगामे गंधारगामे / सज्जगामस्स णं सत्त मुच्छणातो पण्णत्ताओ,तं जहामंगी कोरव्यीया, हरी य रयणी य सारकता य। छट्ठीय सारसी णाम, सुद्धसज्जा य सत्तमा।।१५।। मज्झिमगामस्स णं सत्त मुच्छणातो पण्णत्ताओ, तं जहाउत्तरगंदा रयणी, उत्तरा सदरासमा।