________________ सयाउ 527 - अभिधानराजेन्द्रः - भाग 7 सयासिव ति०। स०। सुराविशेष, शतबारानपि शोधिताऽपिया स्वरूपं न जहाति।। उच्छीर्षस्थितविषधस्य योजनशतस्थायि वैद्यः किं कुरुते? तस्माद् जी०३ प्रति०४ अधि०। जंग सुस्थं कुरु / तेनोक्तम्- कथं पुनरेतत् संपद्यते? ततो दूतेनोक्तम्सयागुत्त-त्रि (सदागुप्त) सर्वकालं प्रहरणादिभी रक्षिते, जी०३ प्रति० उज्जयिनीनगरीसत्का बलिष्ठा इष्टका भवन्ति, ताभिः कौशाम्ब्याः प्राकार 3 अधिo कारय / उज-यिन्याश्वातिदूरे कौशाम्बी, ततो गन्त्र्यादिवाहनैरिष्टका सयाज(य) य-त्रि०(सदायत) सर्वकालं प्रयत्नपरे, दश०४ अ०। आनेतु न शक्यन्ते / अतः पदातिपुरुषप्राचुर्याच्चण्डप्रद्योतेन तान् आचा० दशल। आचा परम्परया व्यवस्थाप्य हस्ताद् हस्तसंचारेणेष्टका आनाय्य कारितः सयाजला-स्त्री०(सदाजला) सदा-सर्वकालं जलम् उदक यस्यां सा कौशाम्बयाः प्राकारः। ततो मृगापत्या प्रोक्तम्-धान्यजलतृणादिकं यथा तथा। सदा जलाभिधानायां नरकनद्याम्, “सयाजला नाम नदी भिदुग्गा नगरीमध्ये प्रचुरं भवति तथा कारय। ततो रागान्धत्वेन नष्ट-बुद्धिना तेन पविजला लाहविलीणतत्ता।'' सूत्र०१ श्रु०५ अ०२ उ०। सर्व तत् तथैव कारितम् / ततो रोधकशय्यायां तस्यां नगर्या संजातायां सयाणिय-पं०(शतानीक) कौशाम्ड्या नगर्याः स्वनामख्याते राजनि व्यभिचरिता मृगापतिश्चण्डप्रद्योतस्य / ततो नगरीद्वारे समायातो उदयनपितरि, विप:०१ श्रु०५ अ०। आचा०। विशे०। अत्रैव भरतक्षेत्रे विलक्षीभूतस्तिष्ठत्यसौ / ततो मृगापत्या चिन्तितम्-पुत्रराज्योपद्रवयमुनानदीकूले पूर्वदिग्वधूकण्ठनिवेशितमुक्ताफलक-ण्ठिकेव कौशाम्बी व्यतिकरे निश्चिन्ता संजाताऽहं तावत्, ततो धन्यास्ते ग्रामनगरादिप्रदेशा नाम नगरी / तत्र च सहस्रानी कराजसूनुः स्व-कुलमहासरः सरसि येषु भगवान महावीरो विचरति, धन्यश्च स एव लोको यस्तत्पादरजोजायमानः शतानीको नाम राजा। तस्य च चेटकराजदुहिता श्रीमहावीर- रञ्जितभालतलः सततं तदन्तिकोपासीनस्तद्वचः पीयूषवृष्टिभिर्निर्वाजिनक्रमकमलमधुकरी च भुवनाति-शायिरूपा मृगापति मपट्ट- प्यमानः काल निर्वाहयति, तद् यद्यत्र कथमपि भगवान् समागच्छति, महादेवी / अन्यदा च शतानीकनरपतिना निजमनः कुविकल्प- ततोऽवलोकितातिदुरन्तसंसारवैरस्याऽहमप्येतत् करोमि प्रव्रज्या संभाविताऽलीकापराधेन स्वनगरीनिवासिनस्तोषितसाकेतपुर- चाऽभ्युपगच्छामि / एतच तदाकूत विज्ञाय समागतस्तत्र भगवान् / प्रतिष्ठितसुरप्रियाभिधानयक्षावाप्सवरस्य निरपराधस्यैवैकस्य चित्रकर- मृगापतिश्चण्डप्रद्योतश्च तत्र वन्दनार्थमुपगतः। धर्मकथावसाने च मृगापत्या स्याऽड्गुष्टप्रदेशिन्योरा छदितम्। ततस्तेन 'निरर्थकमपमानितोऽहम्' व्रतग्रहणार्थ चण्डप्रद्योतो मुत्कलापितः / तेनापि भगवल्लज्जया तस्याश्च इति गादं प्रकुपितेनोपायं विमृश्य स्त्रीलोलत्वादतिवलिष्ठत्वायोज- सदेवमयाऽसुरायाः परिषदो लजमानेन सा मुत्कलिता, प्रव्रजिता च / यिनीनिवासिनश्चण्डप्रद्योतनरनाथस्य चित्रफलके वरलब्धतया यथाव- विशे०। भ०। कल्पका ती०। आ०क० / वासजनपदे कौशम्ब्या राज्ञः स्थितं मृगापतिरूपं प्रदर्शितम् / ततस्तेनातिमदनपरवशेन तद्याचनाय शतानीकस्य जयन्तीनाम भगिन्या-सीत् / बृ०२ उ०। संथा०। आव०) शतानीकान्तिके दूतः प्रेषितः। स च शतानीकेन वाढमपमान्य निर्भय आ०चूला च विसर्जितः ततस्तद्वचनाकर्णनप्रकुपितश्चण्डप्रद्योतो महाबलैरनेक- सयाथिमिय-स्त्री०(सदास्तिमित) अविरहितं प्रशान्ते, पं० सू०४ सूत्र भटकोटिस्वामिभिर्बद्धमुकुटैश्चतुर्दशभिर्भूपालैः महता स्वबलेनच सह सयामग-पुं०(श्यामक) गर्दभिल्लराजादनन्तरशकराजाच्च पूर्वमप्रचलितः शतानीकस्योपरि / तं च तथा महाबलभरेणाऽऽगच्छन्तं श्रुत्वा, भिषिक्ते भारतप्रधानराजे, तिला आत्मानं चाल्पसामग्रीकं ज्ञात्वा हृदयसट्टेन संजातातीसाररोग: सयालि-पुं०(सदालि) भारते आगमिष्यन्त्यामुत्सर्पिण्या भविष्यतोऽष्टापञ्चत्वमुपगतः शतानीकः / ततो मृगापत्या चिन्तितन्धिड् मम रूपम्, दशतीर्थकरस्य संवरस्य पूर्वभवजीवे, ती०२० कल्प०। स० यदर्थ मद्भर्तुस्तावद मरणमागतम् / न चैतावता स्थास्यतीदम, किन्तु सयावरी-त्रि० (शतावरी) बल्लीभेदे, ध०३ अधि०। प्रव०। त्रीन्द्रिभवकोटीष्वप्यतिदुरवापं श्रीमन्महावीरोपदेशतः सुचिरमनुपालितं मम यजीवभेदे, उन०३६ अ०॥ शीलाभरणमपि विलुप्येत लग्रम् / तस्मादुपायमत्र चिन्तयामि, इति विमृश्यन्त्याः स्वबुद्धिलब्धसम्यगुपायया चण्डप्रद्योतस्यागच्छतो सयावियडभाव-पुं०(सदाविकटभाव) सर्वकालं प्रकटभावे, 'सयाविदूरस्थितस्यैव निरूपितः सम्मुखो दूतः / तेन च गत्वा मृगापतिवचनात् यडभावे असंसत्ते जिइंदिए।' दश०८ अका प्रोक्तम्, यथा-राजन् ! मृगापतिर्भाणयति-यद्भर्तरि मृते स्वाधीनैव सयासव-त्रि०(सदाश्रव) आश्रवतीषत्क्षरति जल यैस्ते आश्रवाःतावत् तवाहम, परं किन्त्वद्यापि राजा वाल एवायमुदायननामा मत्पुत्रः / सूक्ष्मरन्ध्राणि सन्तो विद्यमानाः सदा वा-सर्वदा वा आश्रवा यस्य स ततो यारय सुस्थमकृत्वैवाऽहं त्वया सह गच्छामि, तदा सीमाल सदाश्रवः। आश्रवैः सदा सहिते, भ०१श०६ उ०। राजादिभिरसौं परिभूयते / तरमादिहेव दूरे स्थितोऽमुं सुस्थं कुरु।। *शताश्रव-त्रि०ा शतसंख्या आश्रवा यस्य सः। शतसंख्यकाश्रवोपेते. अथास्मिन्नकृतेऽप्येवमेवाऽर्वाग मद्देशसीमायां समेष्यसि, तदा विषादि- | भ०१श०६ उ० प्रयोगतो मरिष्यामि / ततश्चण्डप्रद्योतेनोक्तम्-मथि विद्यमाने न सयासिय-पुं०(सदाशिव) सदा शिवमस्येति सदाशिवम् / ल०। षो। कोऽप्यस्य संमुखमप्यवलोकयिष्यति / ततो दूतेनोक्तम् -नैवम्, यत परब्रहाणि, शैवोपास्ये परतत्त्वे, द्वा०२ द्वा०।