________________ सयधणु 526 - अभिधानराजेन्द्रः - भाग 7 सयाउ सयधणु-पुं०(शतधनुष) जम्बूद्वीपे ऐरवते वर्षे आगमिष्यन्त्या -- | सययब्भास-पुं०(सतताभ्यास) नित्यमेव मातापितृविनयादिवृत्ती, ध० मुत्सर्पिण्या भविष्यति अष्टमे कुलकरे, स०। ति०। जम्बूद्वीपे भारत 1 अधि० वर्षे उत्सर्पिण्यां भविष्यति नवमे कुलकरे, स्था०१० ठा०३ उ०। सयरह-पुं०(शतरथ) भारते वर्षेऽतीतायामवसर्पिण्या जाते दशमे बलदेवस्य रेखत्यां जाते पुत्रे, नि०१ श्रु०५ वर्ग 10 अ०। (स चारि- कुलकरे, स०। ष्टनेमेरन्तिके प्रव्रज्य सिद्ध इति तिरयावलिकायाः पञ्चमे वर्गे दशमेऽ- सयराह-(देशी) युगपदर्थे, त्वरितेच। आ०म०१ अाझटित्त्यर्थे, अनुन ध्ययने सूचितम्।) आ०म०। प्रश्न सयपइया-स्त्री०(शतपदिका) स्वेदजजन्तुभेदे, आचा०१ श्रु०१ अ० सयरि-स्वी०(सप्तति) सप्तावृत्तदशसंख्यायाम, 'सयरिं मासाणं' ५उन महा०१०। सयपत्त-न०(शतपत्र) पत्रशतसंख्योपेते पदमे / चं० प्र०१ पाहु। सयरिसह-पुं०(शतवृषभ) त्रयोविंशतितमे अहोरात्रमुहूर्ते, च०प्र० आ०म० सी०। जं०। रा०। ओघ०। प्रज्ञा०ा शत्रुञ्जये, ती०१ कल्प। 10 पाहुन सू०प्र०। प्रज्ञा०। स०ा औ०। रा०| सयल-त्रि०(शकल) सम्पूर्णे, विशे० सयलजगजीवहियं / ' कल्प० सयपव्व-न०(शतपर्वन) बहुपर्वे वंशजातीये वनस्पती, आचा०१ श्रु० 1 अधि०५ क्षण। 1 अ०५ उ० सयलजगप्पियामह-पुं०(सकलजगत्पितामह) सकलजगतः समस्तसयपाग-न०(शतपाक) शतकृत्वो यत्पत परावरौषधै रसेन सह शतेन भुवनजनस्य पितामह इव पितामहः सकलजगत्पितामहः / अथवावा कार्षापणानां पवित्रमे, ज्ञा०१ श्रु०१ अ०। औ०। शतं पाकाना- सकलजगतो धर्मः पिता पालनानियुक्तत्वात्तस्यापि भगवान् पिता मौषधिक्वाथाना वा पाको यस्य, औषधिशतेन वा सह पच्यते यत भगवत्प्रभवत्वाद्धर्मस्येति पितुः पितापितामहः / सकलजगतः पितामह शतकृत्वः पाको यस्य, शतेन वा रूपकाणां मूल्यतः पच्यते यत्रतच्छत- इति विग्रहः / तीर्थकृति, "भुवणगुरुणो य ठवणा सयलजगपियामहस्स पाकम् / स्था०४ ठा०१ उशतवारं नवनबौषधरसेन पक्कानि। अथवा- तो सम्म" पं०सं०। यस्य पाके शतं सौवर्णा लगन्ति तत्। शतद्रव्यैः पक्के तैलादौ, कल्प०१ सयलसमाहियसिद्धि-स्त्री०(सकलसमाहितसिद्धि) निखिलेप्सितार्थअधि०३क्षण। निष्पत्ती, पञ्चा०६ विव० सयपोरागकिमिय-पुं०(शतपर्वककृमिक) इक्षुपर्वकृमिषु, जी०३ प्रति० सयलादेश-पुं०(सकलादेश) समग्ररूपतया प्रतिपादने, रत्ना०४ परि०। 1 अधि०२ उ० (सकलादेशस्वरूपम् 'सत्तभंगी' शब्देऽस्मिन्नेव भागे गतम्।) सयबल-पुं०(शतबल) ऋषभपूर्वभवजीवस्य वैताख्यपर्वते गान्धारविषये सयलिंदियविसयभोगपञ्चंत-पुं०(सकलेन्द्रियविषयभोगप्रत्यन्त) जातस्य महाबलस्य राज्ञः पितामहे, आ०चू०१ अ०। आतु०। आ०म०। अशेषभोगपर्यन्ते, श्रा०। सयमिसय-स्त्री०(शतभिषज्) शततारे वरुणदेवताके स्वनामख्याते सयवसह-न०(शतवृषभ) अहोरात्रस्य त्रयोविंशे मुहूर्ते, कल्प०१ अधि० नक्षत्रभेदे, जं०७ वक्ष०। स्था०1 सू०प्र० स०। ६क्षण। जं०। ज्यो। सयमाण-त्रि०(स्वपत्) शयाने, "अंजयं सयमाणो य पाणा भूयाइँ- सयवार-पुं०(शतवार) शतश इत्यर्थे, 'तं किहि वंकेहि लोअणेहिं हिंसई" दश०४ अ०। आचा०॥ जोइज्जउ सयवार प्रा०४ पाद। सयमारंभवजण-न०(स्वयमारम्भवर्जन) अष्टम्यां प्रतिमायां श्रावक- सयसहस्स-न०(शतसहस्र)लक्षे, ज्ञा०१ श्रु०५ अ० स्था०। ज्ञा०ा जंग कर्तव्ये, साक्षादारम्भनिषेधे, 'वजइ सयमारंभ सावन कारवेति पेसेहि। अनु० वित्तिणिमित्तं सुव्वयगुणजुत्तो अट्ट जा मासा' इति / उपा० 1 अ० सयसहस्सपत्त-न०(शतसहस्रपत्र) लक्षदलोपेते पो, औ०। सयमास-पुं०(स्वकमास) स्वकीयमासे, नि०चू०२० उ०! सयसामत्थाणुरूव-त्रि०(स्वकसामर्थ्यानुरूप) निजशक्त्यनुसारे, सयमुह-न०(शतमुख) स्वनामख्याते नगरे, यत्र गुणचन्द्रः श्रेष्ठी चन्द्रिकया ___ पञ्चा०१८ विवा भार्यया सहासीत्। पिं०। सयसाहस्सिय-त्रि०(शतसाहसिक) लक्षप्रमाणे, कल्प० 1 अधि० सयय-न०(शतत) अनवरते, आचा०१ श्रु०८ अ०४ उ०। उत्ता ५क्षण। * शतक-पुं० उत्सर्पिण्यां भविष्यतो दशमतीर्थकृतः पूर्वभवजीवे सया-अव्य(सदा) सर्वकाले, आचा०१ श्रु०१४ अ०१ उ०। स्था०। स्वनामख्याते श्रावके.स०६४ सम०। तिन दश०। सूत्र०। आव०॥ नित्यं शब्दार्थ, भ०३ श०३ उ०। स्था। सातत्ये, सययबंध-पुं०(सततबन्ध) शततं बन्धः सततबन्धः / नामनामवतोरै- चं०प्र०२० पाहुका प्रवाहतोऽपर्यवसिते काले, स्था० 10 ता०३ उ०। कार्य समासो बहुलमिति समासः / यथा विस्पष्ट पटुः विस्पष्टपटुरित्यादौ। सयाउ- पुं० (शतायुष) जम्बूद्वीपे भारते क्षेत्रे अतीतायानिरन्तरबन्धकाले बन्धे, कर्म०५ कर्म०। मुत्सर्पिण्या जाते द्वितीये कुलकरे, स्था० 10 ठा०३ उ०।